तत्त्वप्रभा 1950 Edition
Sanskrit

ABOUT

70 Sanskrit verses (with English translation) providing an essence of Sri Aurobindo's teachings. Themes : Creation, 7-fold world. the Supramental Person etc.

Tattva Prabha

Lights on the Fundamentals


तत्त्वप्रभा (Tattva Prabha)




सर्गप्रसङ्ग

अधिष्ठाय परां शक्तिमीश्वरो व्यज्यते यतः ।
अव्यक्तव्यञ्जको योगः स व्यञ्जयतु नः शिवम् ॥ १ ॥

सा शक्तिश्चितिरीशस्य चितेः कार्यमिदं जगत् ।
निगमागमसिद्वान्तसारोऽयं विदितो विदाम् ॥ २ ॥

परमोऽर्थः परं ब्रह्म शव्दस्तच्छक्तिरुच्यते ।
अनयोरविभाज्यं तत्सत्यमेकं सनातनम् ॥ ३ ॥

परः शब्दात्वको भूत्वा शक्तस्तपति वर्धते ।
स्वतोऽविभाज्यान्येतानि जगन्ति विसृजविभुः ॥ ४ ॥

नानालोकाः प्रजायन्ते कारणादेकतो विभोः ।
तस्मादेकत्र नानात्वमुत्पन्नमुपपद्यते ॥ ५ ॥

उत्पन्नानामनेकेषां लोकानामीशजन्मनाम् ।
अनुत्पन्नस्य चैकस्य सम्बन्धो ध्रियते सतः ।॥ ६ ॥

अथ चैकत्व-नानात्वसम्बन्थो ध्रियते न चेत् ।
क्रमो वा नियतिर्न स्याल्लोकयात्रासु लक्षितः ॥ ७ ॥

नियतिर्यदि निर्मूला निरर्था सा भवेद्, यतः ।
प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ॥ ८ ॥

तस्मात्सर्वस्य लोकस्य गतिरर्थवती यतः ।
प्रज्ञानेतृ जगत्प्राहुरिदं नान्धेन नीयते ॥ ९ ॥

इच्छापूर्वमिदं सृष्टं नेश्वरस्य तटस्थता ।
अनाप्तकामदोषस्य न गन्धोऽपि प्रसज्यते ॥ १० ॥

अपूर्णः स्रष्टुकामोऽपि जगत्स्रष्टुं कथं प्रभुः ।
आनन्दस्य समृद्धत्वात्पूर्णत्वादस्य सर्जनम् ॥ ११ ॥

यस्माज्जगदिदं पूर्णादंशः पूर्णमुदच्यते ।
तस्मादशेऽपि सम्पूर्ण आनन्दः परमेश्वरः ॥ १२ ॥

कोऽप्यंशो जगदाकारस्तपसा जायते यतः ।
तत्र पूर्णः परः शक्त्या रमते नित्ययेश्वरः ॥ १३ ॥

एक एवाऽव्ययः पूर्णः सच्चिदानन्दलक्षणः ।
उपादानं निमित्तं च विसृष्टेर्जगतः स्मृतः ॥ १४ ॥

प्रकृतिः स्यादुपादानं जगतां ब्रह्मणो वपुः ।
आकाशश्चिद्घनानन्दोऽप्यदितिर्वेदभाषया ॥ १५ ॥

चितिशक्तिस्तपोवाच्या निमित्तं जगदुद्भवे ।
सन्नेवमेक एवात्मा त्रिरूपः प्रोच्यते बुधैः ॥ १६ ॥

अदितिः प्रकृतिः प्रोक्ता तपो मायेति कीर्तिता ।
अदितिः सा त्वखण्डत्वान्मानान्मायेति गीयते ॥ १७ ॥

एका स्वरूपं सत्यस्यापरा व्यापार उच्यते ।
उभाभ्यां सर्जनं धत्ते स्वयमेको परात्परः ॥ १८ ॥

शक्त्या यया मिमीतेऽयममेयं स्वं परः पुमान्।
माया सा कीर्त्यते कैश्विदस्माभिस्तप इष्यते ॥ १९ ॥

एवं त्रिरूपो भगवाननन्त-
स्तपःप्रभावाद्विसृजत्यजाण्डान् ।
स्वांशेषु जातेषु विसृष्टपूर्वे-
ष्वात्मानमेकं बहुधा व्यनक्ति ॥ २० ॥



सप्तलोकी

जगतोऽपि त्रिरूपत्वं त्रिरूपत्वात्परेशितुः ।
व्यापारात्सिद्धमीशस्य तपश्चिच्छक्तिवाचिनः ॥ २१ ॥

भूर्भुवः स्वरिति ख्याता त्रिलोकी सृष्टिरुच्यते ।
सेयं प्रकृतिरीशस्य क्लृप्ता शक्तिविलासतः ॥ २२ ॥

गुणत्रयविभागेन लोकत्रयविभागिनी ।
तमोरजस्सत्त्वमूर्तिरन्न-प्राण-मनोमयी ॥ २३ ॥

बृहस्तपसः पुंसो व्यापारो भावना ह्यसी।
अखण्डमण्डलाकारफललीला विनिर्मिता॥ २४॥

सच्चिदानन्दरूपस्य त्रिरूपस्य परात्मनः ।
इदं विपर्ययेणेह बिम्बितं भुवनत्रयम् ॥ २५ ॥

पराशरेण मुनिना शमीकाय निबोधिते ।
लोकसंस्थानसङख्याने रहस्यं किञ्चिदीरितम् ॥ २६ ॥

भूरादिसप्तलोकानां संस्थानं वर्णयन्मुनिः ।
भूरादिलोकत्रितयमनित्यं कृतकं जगौ ॥ २७ ॥
जनस्तपस्था सत्यमिति चाकृतकत्रयम् ।
महार्लोकं तयोर्मध्ये कुताकृतकयोर्द्वयोः ॥ २८ ॥

सप्तस्वेतेषु लोकेषु नित्यलोकास्त्रयः स्मृताः ।
आनन्दाज्जन्म भूतानां आनन्दो जन उच्यते ॥ २९ ॥

चितेश्च शक्तिरूपत्वाच्चिच्छक्तिस्तप इष्यते ।
सन्नेवात्मा सत्यलोक इति बोध्यं सतां मतम् ॥ ३० ॥

तमेकं सच्चिदानन्दं परतत्त्वविदो विदुः ।
जनस्तपस्सत्यमिति लोकसंस्थानवेदिनः ॥ ३१ ॥

त्रैलोक्यस्येह भूरादेस्त्रैलोक्यस्य परस्य च ।
सन्धिलोको महर्लोकस्तुरीयः संस्मृतो बुधैः ॥ ३२ ॥

कृताकृतकयोर्मध्ये द्वयोश्चापि त्रिरूपयोः ।
अनेनैव त्रिलोकीयं कर्त्रा कार्यत्वमाश्रिता ॥ ३३ ॥

नानात्वैकत्वयोः ख्याति भावयन्यो विराजते ।
नानात्वैकत्वसंवादोऽमुष्मिन् लोके प्रतिष्ठितः ॥ ३४ ॥

तुरीयेऽसति लोकेऽस्मिन्मध्यमे महआह्वये ।
त्रिलोक्यत्यन्तभिन्ना स्यात्त्रिरूपात्परमेशितुः ।॥ ३५ ॥

परलोकत्त्रयं नित्यं परार्धमिति कीर्त्यते ।
अपरार्धमिदं लोकत्रयं कृतकमीशितुः ॥ ३६ ॥

उभयोरर्धयोर्मध्ये राजन्तं पुरुषोत्तमम् ।
महार्लोकपति विज्ञा विज्ञानमयमूचिरे ॥ ३७ ॥

आनन्दः परमं ब्रह्म प्रजानमिति चक्षते ।
लोकचक्रपरार्धस्य यत्रान्तर्भाव इष्यते ॥ ३८ ॥

तुरीयं धाम विज्ञानं तैत्तिरीयैर्महः स्मृतम् ।
अपरार्धगतं ज्ञानं मनः शुद्ध स्वरात्मकम् ॥ ३९ ॥

भुवर्लोकात्मकः प्राणस्त्वपरार्धपरा क्रिया ।
भूरित्यन्नमयो लोकस्त्वपरार्धावधिर्जडः ॥ ४० ॥

सङक्षिप्यैवं समाख्याता लोकसप्तकधोरणी ।
विचित्रबन्धरचना विनिष्पन्नेयमीशितुः ॥ ४१ ॥



भूमिका

अवस्थाभेदनिर्मात्री
चित्रबन्धा जगद्गति : ।
क्वचिद्गुप्ता क्वचिद्व्यक्ता
चिन्मयी क्वचिदुल्बणा ॥४२॥

परस्मात्प्रस्थिता सेयं भूमिकानां परम्परा ।
सोपानकल्पिताकारा निःश्रेणिरिव निर्मिता ॥४३॥
ईशस्य तद्विसृष्टस्य जगतश्चान्तरे स्थिता ।
ऊर्ध्वाधोगतिकक्ष्येयनुभयीं कोटिमास्थिता ॥४४॥

पद्या योगविदां हृद्या तमःपारमहोदया ।
सोपानक्रमसम्पन्नाऽऽरुरुक्षोरधिरोहिणी ॥४५॥

चिदियं परमेशस्य कक्ष्याक्रमविभासिनी ।
भिन्नशक्तिगुणा ह्येषा भिन्नमाना च सर्वतः ॥४६॥



विज्ञानमयो मूलपुरुष

जगतोऽनुप्रवेशोऽयं निर्देशात्परमेशितुः ।
महर्लोके समारब्धो विज्ञानमयभूमनि ॥४७॥

अस्माकं मूलपुरुषो जीवत्वमिह बिभ्रताम् ।
विज्ञानात्मा महर्लोके त्रिलोकी यद्वशे स्थिता ।॥४८॥

एष क्रियाज्ञाननिधिर्महसि प्रतितिष्ठति ।
तुरीये धाम्नि सप्तानां व्याहृतीनां च मध्यमे ॥४९॥

यस्यांशवोऽस्मद्व्यक्तीनां हेतवो मूलधातवः ।
सूत्रात्मरूपनानात्मव्यञ्जका नियतक्रियाः ॥५०॥

एकस्यैवात्मनो नानारूपाण्याविष्कृतान्यतः ।
एकैकमपितद्रूपं जीव इत्युच्यते बुधैः ॥५१॥

विचरन्तीह भूतानि रूपाण्येव प्रजापतेः ।
एकैकस्य च भूतस्य मूलांशः स तुरीयगः ॥५२॥

अविच्छिन्ना दृष्टिधारा माहसी जगदीशितुः ।
यतो भूतानि जायन्ते तद्रूपाणि पुनः पुनः ॥५३।।

उत्पन्नस्येह भूलोके देहं स्थूलं शरीरिणः ।
अत्र धारयितुं भूमौ यः प्राणः समपेक्षितः ॥५४॥
स भुवर्लोकतो देहमभिमान्य विकारतः ।
बिर्भात व्यापृतस्तत्र समाविष्टो बुभुक्षया ॥५५॥

मनस्त्रिलोकविषयं स्वर्वेभवविकारजम् ।
पुरुषो भूमिगस्तस्मादिह ज्ञानक्रियाधरः ॥५६॥

भुवि सञ्चरतोऽस्येह पुरुषस्याल्पमेधसः ।
प्राणो यथा भुवोंके स्वर्लोके च यथा मनः ॥५७॥

तथाऽस्य महसि प्रोक्ता विज्ञानमयजीवता ।
यत्रास्ते सर्वजीवात्मभूतोऽसौ पुरुषोत्तमः ॥५८॥

जीवानामस्मदादीनामादिमूलं परात्परः ।
लोकानामपि तच्छक्तिनेंत्री माता परात्परा ॥५९॥

ईशितव्यानुगुण्येन शक्तिमुल्लासयन्त्स्वयम् ।
तपोवैभवसम्पन्नं महोऽध्यास्ते परः पुमान् ॥६०॥



नवा सृष्टि

परो निसर्गसिद्धन सर्गसद्भावधायिना ।
अपरिच्छिन्नमात्मानं तपसा मानहेतुना ॥६१॥
परिच्छिन्नमिहांशेन दधानो लोकभुक्तये ।
परिच्छेदेऽपि सम्पूर्णविकासाय विभासते ॥६२॥

व्यक्तानि यानि तत्त्वानि तुरीये धाम्नि सन्ततम् ।
तानि गुप्तानि भूलोके जडेऽस्मिन्पाञ्चभौतिके ॥६३॥

अजस्रं सच्चिदानन्दं प्रकाशं महसि स्थितम् ।
अधस्त्रिलोक्यामस्माकमप्रकाशमिह स्वयम् ॥६४॥

भुवो गतिस्तु गुप्तानां प्राणादीनां विकासनम् ।
प्राणस्याऽन्न ऽनुप्रवेशादन्न ं प्राणवदास्यितम् ॥६५॥

अन्नाद्विकासः प्राणस्य वृक्षादौ दृश्यते यथा ।
मानुष्यके च मनसो विकासश्व तथा स्फुटः ॥६६॥

विज्ञानस्य विकासः स्यादित ऊर्ध्वं भुवीह नः ।
यस्मिन्सिद्ध भवेत्सिद्ध दिव्यत्वं मनुजन्मनः ॥६७॥

परिणामक्रमद्वारः स नवः सर्ग उच्यते ।
निर्वाह्यः परया शक्त्या भुवि जीवति मानवे ॥६८॥

अयं भगवतः श्रीमदरविन्दमहामुनेः ।
सर्गार्थदर्शिनः सारो दर्शनेभ्यः समुद्धतः ॥६९॥
तन्वी तत्त्वप्रभा सेयं कलितेह कपालिना ।
रसिकानामिवार्धेन्दुकला कुर्याद्विदां मुदम् ॥७०॥













Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates