उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
अथास्मिन्नष्टाविंशे स्तबकेऽपि रेणुकां भगवती प्रस्तुत्य अन्याश्च क्षेत्रमूर्तीः स्तौति ॥
अन्तर्वलक्षपरिधिभ्रममादधानो वक्त्रस्य पूर्णतुहिनद्युतिमण्डलस्य ॥ हासः करोतु भवतां परमं प्रमोदं शुद्धान्तपङ्कजदृशः प्रमथेश्वरस्य ॥१॥
अन्तरिति- प्रमथेश्वरस्य परमशिवस्य शुद्धान्तपङ्कजदृशः अन्तःपुरसुन्दर्याः पार्वत्याः हासः भवतां परमम् उत्तमं प्रमोदमानन्दं करोतु। हासं पूर्वा-र्धेन विशिनष्टि। पूर्णतुहिनद्युतिमण्डलस्य पूर्णचन्द्रबिम्बस्य वक्त्रस्य वदनस्य व्यस्तं रूपकम् । अन्तर्वलक्षपरिधिभ्रमम् अन्तः अन्तरे वलक्षस्य शुभ्रस्य परिधेः परिवेषस्य भ्रमं भ्रमणम् आदधानः उत्पादयन् हासः प्रमोदं करोत्विति सम्बन्धः। मुखं परितः हासप्रभाया मण्डलाकारो विलास इति द्योतयितुं भग-वत्या मुखचन्द्रस्य हासः परिवेषायत इत्युक्तम्। रूपकम् अलङ्कारः ॥१॥
सम्मोहनानि तुहिनांशुकलाधरस्य सञ्जीवनानि सरसीरुहसायकस्य ॥ सन्दीपनानि विनतेषु जनेषु शक्तेः संहर्षणानि मम सन्तु शिवास्मितानि ॥२॥
सम्मोहनानीति- तुहिनांशुकलाधरस्य चन्द्रखण्डभृतः शिवस्य सम्मो-हनानि मोहजनकानि, सरसीरुहसायकस्य अरविन्दबाणस्य मन्मथस्य हरनेत्र-दग्धस्य सञ्जीवनानि जीवनाधायकानि, विनतेषु विनम्रेषु जनेषु भक्तेषु शक्ते-स्सन्दीपनानि उत्तेजकानि वीर्यवर्धनानीति यावत्, शिवास्मितानि पार्वतीमन्द-हसितानि मम संहर्षणानि हर्षजनकानि सन्तु भवन्तु । शिवास्मितानां सम्मोहन-सञ्जीवन-सन्दीपन-संहर्षणत्वानि बहूनि उल्लिखितानि । खोऽलङ्कारः ॥२॥
पापानि मे हरतु काचन कृत्तशीर्षा माता पदाम्बुजभुजिष्यवितीर्णहर्षा ॥ या भक्तलोकवरदानविधौ विनिद्रा वासं 10
पापानीति- पदाम्बुजभुजिष्यवितीर्णहर्षा पदाम्बुजयोः भुजिष्येभ्यो भक्ते-भ्यः वितीर्णः दत्तः हर्षः सम्मदः यया सा, काचन कृत्तशीर्षा छिन्नशिरस्का माता मे मम पापानि हरतु व्यपोहतु। या देवी भक्तलोकवरदानविधी भक्तजनेभ्योऽभीष्टवरदानविधाने विनिद्रा जागरूका सती पुण्ये पावने कम-ण्डलुधुनीपुलिने कमण्डलुनदीसैकतप्रदेशे वासं करोति । ’यः कुण्डलीपट्टणराज-धानीम्’ इति (२५ स्त. ८ श्लो.) श्लोके यस्मिन् क्षेत्रे प्रतिष्ठिता मूर्तिः स्तुता तत्रैव कमण्डलुनदी भवति। तस्मात् सैव रेणुका अत्र कीर्तिता ॥३॥
षष्ठावतारजननावनिरेकवीरा भीमा धुनोतु दुरितानि गणाधिपस्य । या भक्तरक्षणविधावतिजागरूका पुण्ये कमण्डलुधुनीपुलिने चकास्ति ॥४॥
षष्ठेति- षष्ठावतारजननावनिः षष्ठः अवतारः परशुरामः तस्य जन-नावनिः उत्पत्तिभूः जननीत्यर्थः। एकवीरा अद्वितीयवीरा एकवीरेति विश्रुता वा भीमा चण्डी भीमा देवीति विख्याता देवी गणाधिपस्य गणपतेः दुरितानि पापानि धुनोतु निवारयतु। या देवी भक्तरक्षणविधौ भक्तजनपालनकर्मणि अतिजागरूका अत्यन्तं सावधाना सती पुण्ये पवित्रे कमण्डलुधुनीपुलिने कम-ण्डलुनदीसैकतदेशे चकास्ति विभाति ॥४॥
छेदाय चेद् गतरजा मुनिरादिदेश चिच्छेद चेहुगुणस्तनयः सवित्रीम् ॥ दाह्यं शरीरमखिलप्रभुरीशशक्ति-यद्याविवेश च कथा परमाद्भुतेयम् ॥५॥
छेदायेति- गतरजाः गतं नष्टं रजः क्रोधगुणो यस्य सः सात्त्विको मुनिः जमदग्निः छेदाय रेणुकाशिरःकर्तनाय आदिदेश चेत् आज्ञप्तवांश्चेत् । बहु-गुण: अनेकसद्गुणः तनयः परशुरामः सवित्री जननी चिच्छेद चेत् । अखिल-प्रभुः सर्वेश्वरी ईशशक्तिः ईश्वरशक्ति: दाह्यं दग्धुं योग्यं शरीरं मृतं कले-वरम् आविवेश प्रविष्टा च यदि, चकारादेतानि सर्वाणि संवृत्तानि चेत् इयं परमाद्भुता अत्याश्चर्यकरी कथा । शान्तस्य मुनेः क्रोधः, पुत्रस्य मातृशिर-इच्छेदः, ईशशक्तेः मृतशरीरावेशः इत्येतत्सर्वम् आश्चर्यकरम् इत्यर्थः ॥५॥
पुत्रः प्रियस्तव शिरः सहसा चकर्त कृत्ता च हर्षभरिता भवती ननर्त ॥ नो तस्य पापमपि नो तव काऽपि हानि-शोऽस्य हा भुजभुवामभवद्विपाकः ॥६॥
पुत्र इति- प्रियः पुत्रः परशुरामः तव शिरः सहसा अविचारितं चकर्त ’अकिते तु सहसा’ इत्यमरः । प्रियः पुत्रः अप्रियं घोरं कर्म कृतवान् । कृत्ता छिन्ना च भवती हर्षभरिता आनन्दपूरिता सती ननर्त नृत्तं चकार । पापमपि मातृवधपापं च न, देवि ! तवापि शिरश्च्छेदान्न हानि: न काऽपि अस्य कर्मण: विपाकः परिणामः भुजभुवां क्षत्रियाणां नाशोऽभवत्; हा आश्चर्यम् ! असम्भवमिवेदं चरितं प्रतिभातीत्यर्थः ॥६॥
तस्य क्षतिः। पूर्वोक्तां कथामविश्वस्य भूतार्थमाह ॥
अम्दैव सा सुरभिरर्जुनभूपतियाँ वीर्याज्जहार स च भार्गव आजहार ॥ तस्या हतेः परगृहस्थितिरेव हेतु-गन्धर्वदर्शनकथा रिपुकल्पितैव ॥७॥
अम्बेति- सा सुरभिः कामधेनुः अम्बैव श्रीमातैव पूज्यत्वात् नान्या केवला गौः। याम् अर्जुनभूपतिः अर्जुनमहाराजः कार्तवीर्यः जहार हृतवान्, यां स च भार्गवः परशुराम आजहार आनीतवान् । परगृहस्थितिरेव शत्रु-गृहवास एव तस्याः हते: वधस्य हेतुः। गन्धर्वदर्शनकथा गन्धर्वदर्शनमोहिताम् अत एव अपराद्धां रेणुकां हन्तुमाज्ञप्तवान् मुनिरिति कथा रिपुकल्पितैव भार्गवशत्रुभिः कल्पिता न यथार्था ॥७॥
छिन्नानि नो कति शरीरभृतां शिरांसि तत्पूज्यते जगति रैणुकमेव शीर्षम् ॥ कृत्ताः कलेबरवतां कति नाभयो न चेतो धिनोति सुरभिमंगनाभिरेकः ॥८॥
छिन्नानि इति- शरीरभृतां देहधारिणां शिरांसि कति न छिन्नानि ? बहूनि लोके शिरांसि छिन्नानि छिद्यन्ते च। तथाऽपि तेष्वेकमेव जगति लोके तत् पुराणप्रसिद्धं रैणुकं रेणुकाया इदमेव शीर्षं शिरः पूज्यते । कलेबरवतां शरीरिणां नाभयः मध्यवर्तिप्राण्यङ्गानीत्यर्थः कति न कृत्ताः छिन्नाः ? बहवो नाभयः कृत्ता एव भवन्ति । तथाऽपि तेषु मृगनाभि: कस्तूरिकामृगस्य नाभिः एक एव चेतो मानसं धिनोति तर्पयति। अत्रोत्तरार्धपूर्वार्धगतोपमानोपमेय-वाक्यार्थघटकधर्मयोः रेणुकशीर्षपूज्यत्व-मृगनाभिचेतोधिन्वनयोः बिम्बप्रतिबिम्ब-भावाद् दृष्टान्तोऽलङ्कारः। प्रकृतवाक्यार्थघटकानामुपमानादीनां साधारणधर्म-स्य च बिम्बप्रतिबिम्बभावे दृष्टान्त इति पण्डितराजः ॥८॥
प्राणा वसन्ति शिरसा रहिते शरीरे लीलासरोजति शिरस्तु करेऽस्य कृत्तम् ॥ तन्निघ्नमेतदखिलं च धियैव धीराः पश्यन्तु नन्दनगरे तदिदं विचित्रम् ॥९॥
प्राणा इति- शिरसा रहिते शरीरे शिरोहीने देहे प्राणाः वसन्ति, अस्य शरीरस्य करे कृत्तं छिन्नं शिरः लीलासरोजति लीलार्थ सरोज कमलं लीला-सरोजं तदिवाचरतीति लीलासरोजति, आचारे क्विप्। एतदखिलम् इदं विश्वं च तन्निघ्नं तस्य करधृतशिरसः शरीरस्य निघ्नम् अधीनं भवतीत्यध्या-हार्यम् । नन्दनगरे कुण्डलीपत्तने तदिदं विचित्रम् अद्भुतं धीराः विद्वांसः धियैव पश्यन्तु। कुण्डलीपुराख्ये क्षेत्रे प्राग्वणिते रेणुकामूर्ति: एवंरूपा पूज्यते। धीराः धियैव पश्यन्त्वित्यनेन दशमहाविद्यासु प्रथितायाः छिन्नमस्तायाः गूढं तत्त्वम् अनेन विचित्ररूपवर्णनेन विदुषां विदितं स्यादित्यभिप्रायः । च प्रचण्डचण्डीप्रस्तावेप्रतिपादितम् ।।९।।
प्राणेश्वरी विधिपुरे लसतः पुरारे-रङ्गीकरोतु शरणागतिमम्बिका मे ॥ लब्धं निपीय यदुरोरुहकुम्भदुग्धं सम्बन्धमूर्तिरभवत्कविचक्रवर्ती ॥१०॥
प्राणेश्वरीति- विधिपुरे ब्रह्मपुरे लसत: विजयमानस्य पुरारे: शिवस्य प्राणेश्वरी अम्बिका मे शरणागति प्रपत्तिम् अङ्गीकरोतु अभ्युपगच्छतु । लब्धं प्राप्तं यदुरोरुहदुग्धं यस्याः उरोरुहयोः वक्षोजयोः दुग्धं क्षीरं स्तन्यमिति यावत् निपीय पीत्वा सम्बन्धमूर्तिः ज्ञानसम्बन्ध इति प्रसिद्धः शवसमयाचार्यः कविचक्रवर्ती अभवत्। ब्रह्मपुरं चोलदेशगतं सम्बन्धमूर्तेः जन्मक्षेत्रम् । त्रि-वर्षों बाल एव कविः देवाराख्यं द्राविडवेदप्रबन्ध निर्माय शिवमाराधितवान् । भगवती तस्मै स्तन्यं ददौ। तन्महिमैव तदीयो वाग्विलास इति ऐतिह्यम् । ’शीर्हाळि’ इति द्रविडेषु विश्रुतमिदं स्थलम् ॥१०॥
अप्राप्य लोकरचनावनपातनेषु यस्यास्त्रयोऽपि पुरुषाः करुणाकटाक्षम् ॥ नैवेशते किमपि सा जगदेकमाता भद्रा परा प्रकृतिरस्त्वघनाशिनी नः ॥११॥
अप्राप्येति- त्रयोऽपि पुरुषाः ब्रह्म-विष्णु-रुद्राः लोकरचनावनपातनेषु क्रमशः लोकसर्जन-रक्षण-संहारेषु विषये यस्याः करुणाकटाक्ष करुणापूर्णनेत्रा-न्तदर्शनम् अप्राप्य अलब्ध्वा किमपि न ईशत एव किमपि स्वं कर्म सृष्टयादि कर्तुं नैव प्रभवन्ति । सा जगदेकमाता लोकसवित्री भद्रा मङ्गला परा प्रकृतिः मूलप्रकृतिर्महामाया भगवती नः अस्माकम् अघनाशिनी पापविध्वंसिनी अस्तु भवतु। पापनाशाख्यं चोलदेशक्षेत्रमस्ति । तत्र विराजमाना मूर्तिः स्तुता ॥११॥
राका प्रबोधशशिनो हृदयोदयस्य नौका विपज्जलनिवौ पततां जनानाम् ॥ वेदध्वजस्य ललिता त्रिरुचिः पताका काचिन्ममास्तु शरणं शिवमूलटीका ॥१२॥
राकेति- हृदयोदयस्य हृदयादुदयः उद्गमः यस्य तस्य प्रबोधशशिनः प्रबोधः ज्ञानमेव शशी चन्द्रः तस्य राका पूर्णिमा उदयशब्दार्थसामर्थ्यात् हृदये सागरारोप: आक्षिप्यते। प्रबोधचन्द्रपूर्णिमेत्यर्थः। विपज्ज्लनिधौ आपत्समुद्रे पततां मज्जतां जनानां नौका तारिणी, वेदध्वजस्य वेदा ध्वजः केतुर्यस्य तस्य वेदगिरीश इति प्रसिद्धस्य काञ्चीमण्डलस्थक्षेत्रविशेषस्याधिष्ठातुरीश्वरस्य त्रिरुचि: तिस्रो लोहितशुक्लकृष्णाः रजस्सत्त्वतमःप्रभाः रुचयः कान्तयो यस्याः सा पताका वैजयन्ती काचित् शिवमूलटीका शिव एव मूलं सूत्र-मिव दूरवगाहं तस्य टीका व्याख्या प्रकाशिका ललिता देवी त्रिपुरसुन्दरी वेदगिरिक्षेत्राम्बिकायाः त्रिपुरसुन्दरीति नाम प्रसिद्धम् । सा अम्बा मम शरणं रक्षणमस्तु। ललिताया देव्या नौकाद्यभेदारोपाद्रूपकमलङ्कारः। एकस्या एव नौका-राका-पताकात्वेन उल्लेखनात् रूपकशिरस्क उल्लेखोऽलङ्कारः ॥१२॥
मौलौ महेन्द्रसुदृशस्सुमनोनिकाय-संशोभिते सदसि मान्य इवाभिजातः । रेणुश्च यच्चरणभूर्लभतेऽग्रपीठं त्राणाय सा भवतु भूतपतेर्वधूनः ॥१३॥
मौलाविति- यच्चरणभूः यस्याः चरणयोः भवतीति यच्चरणभूः रेणुश्च धूलिरपि सुमनोनिकायसंशोभिते सुमनसां पुष्पाणां निकायेन समूहेन संशोभिते ’अथ सर्मिणां स्यानिकायः’ इत्यमरः, महेन्द्रसुदृशः महेन्द्रसुन्दर्याः मौलौ चूडायां सुमनोनिकायसंशोभिते सुमनसां शुद्धमनसां देवानां वा निकायेन बुन्देन संशोभिते विराजिते सदसि सभायां मान्यः पूज्य: अभिजातस्सत्कुलज इव अग्रपीठं प्रथमासनं लभते प्राप्नोति, सा भूतपतेः रुद्रस्य वधूः देवी नः अस्माकं त्राणाय रक्षणाय भवतु। भगवत्याः चरणरेणुः देवराजसुन्दरीचूडायां पूज्यं स्थानं भजत इति भावः । सुमनश्शब्दः श्लिष्टो व्याख्यातः। पूर्णोपमा-लङ्कारः ॥१३॥
अम्बावृणोति परितोऽप्ययमन्धकारो नात्मानमेव मम कि तु कुलं च देशम् ॥ शीघ्रं मदीयहृदयोदयपर्वताने श्रीमानुदेतु तव पादमयूखमाली ॥१४॥
अम्बेति- अम्ब ! अयमन्धकारः गन्तव्यमार्गप्रकाशावरकमज्ञानमित्यर्थः मम आत्मानमेव केवलं परितोऽभित: न आवृणोति, किन्तु कुलम् अस्मदीयं भारतीयं मानुषं वा सङ्घ देशं च भारतदेशं च आवृणोति। मदीयहृदयो-दयपर्वताग्रे ममेदं मदीयं हृदयं तदेव उदयपर्वत: उदयाद्रिः तस्याने श्रीमान् लक्ष्मीवान् पादपक्षे, रोचिष्मान् सूर्यपक्षे, तव पादमयूखमाली पाद एव मयूख-माली सूर्यः शीघ्रम् उदेतु उद्गच्छतु । आत्मानं कुलं देशं चावृण्वन्तम् अश्रियम् अन्धकारं निवारयितुं भगवत्याः पाद एव क्षम इति वस्तु हृदय-पादयोः उदयपर्वत-मयूखमालित्वारोपाभ्यां रूपकेणानुप्राणितम् ॥१४॥
कष्टं धुनोतु मम पर्वतपुत्रिकायाः प्रत्यग्रपङ्करुहबान्धवकान्तिकान्तम् ॥ अम्भोरुहासनमुखामरमौलिरत्न-ज्योतिविशेषितगुणं चरणारविन्दम् ॥१५॥
कष्टमिति- प्रत्यग्रपङ्कहबान्धवकान्तिकान्तं प्रत्यग्रस्य अभिनवस्य पङ्क-रुहस्य कमलस्य बान्धवस्य बालार्कस्रोत्यर्थः, कान्तिरिव कान्तं कमनीयम्, अम्भो-रुहासनमुखामरमौलिरत्नज्योतिविशेषितगुणम् अम्भोरुहासनमुखानां ब्रह्मादी-नाम् अमराणां देवानां मौलिषु यानि रत्नानि वज्रादीनि तेषां ज्योतिभिः तेजोभिः विशेषितः प्रकाशितः सर्वजगद्वन्धत्वादि: गुणो यस्य तत्, पर्वतपुत्रि-कायाः पार्वत्याः चरणारविन्दं पादकमलं मम कष्टम् अनिष्टं धुनोतु व्यपो-हतु ॥१५॥
ज्याशिञ्जितानि समरे गिरिशं जिगोषोः कामस्य हंसनिवहस्य निमन्त्रणानि ॥ धुन्वन्तु मे विपदमद्रिकुमारिकायाः पादारविन्दकटकक्वणितानि तानि ॥१६॥
ज्याशिञ्जितानीति- समरे युद्धे गिरिशं शिवं जिगीषोः जेतुमिच्छोः कामस्य मन्मथस्य ज्याशिञ्जितानि मौर्वीक्वणितानि, हंसनिवहस्य हंससमूहस्य निमन्त्रणानि आह्वानानि, हंसगतिरिव गमनं तस्या इति भावः। अद्रिकुमा-रिकायाः पार्वत्याः तानि प्रसिद्धानि पादारविन्दकटकक्वणितानि पादकमल-भूषणवलयशिञ्जितानि मे मम विपदं धुन्वन्तु। देव्याः पादहंसकध्वनयः शिवं वशयितुं मदनधनुर्व्याघोषायमाना भवन्ति इत्यर्थः ॥१६॥
यः सर्वलोकमथन महिषं जिगाय यस्यैव कर्म दमनं च तदन्तकस्य ॥ नारीनराकृतिभृतो महसस्तमधि मजीरनादमधुरं शरणं व्रजामि ॥१७॥
य इति- यः अङघ्रिः सर्वलोकमथनं सर्वान् लोकान् मथ्नातीति सर्व-लोकमथनः तं महिषम् असुरं जिगाय जितवान्, यस्य अङघेरेव तत् कर्म अन्तकस्य यमस्य च दमनमभूत् इति अध्याहार्यम्, यमेनाप्यजय्यस्य महिषस्य जयात् अन्तकोऽपि अङघेः महिषध्वंसकर्मणा जित एवेत्यर्थापत्तिः। मञ्जीर-नादमधुरं नूपुरध्वनिसुभगं तं नारी-नराकृतिभृतः स्त्रीपुरुषाकारधारिणः महसः ज्योतिषोऽङघ्रि पादं शरणं व्रजामि प्रपन्नोऽस्मीत्यर्थः । शिवशक्त्योरेकशरीर-त्वप्रसिद्धेः, महसो नारी-नराकृतिभृत्त्वम् ॥१७।।
आपन्महोगविषराशिनिमग्नमेतं दीनं स्वदीयचरणं शरणं प्रपन्नम् ॥ उद्धर्तुमम्ब करुणापरिपूर्णचित्ते वित्तेशमित्रकुलनारि तवैव भारः ॥१८॥
आपदिति- करुणापरिपूर्णचित्ते दयाभरितहृदये, वित्तेशमित्रकुलनारि वित्तेशस्य धनाधिपस्य कुबेरस्य मित्रस्य शिवस्य कुलनारि कुलाङ्गने अम्ब ! आपन्महोग्रविषराशिनिमग्नम् आपद्विपदेव महोग्रविषराशिः अतिघोरगरल-सागरः तस्मिन् निमग्नम् अन्त: पतितं, त्वदीयचरणं त्वत्पादं शरणं प्रपन्नं शर-ण्यत्वेनाश्रितम् एतं मामुद्धर्तुम् उदञ्चयितुं तवैव भारः, नान्यस्य, यदेषोऽहं स्वदेकशरणोऽस्मि ॥१८॥
लोकाधिराशि पतितं विपदन्धकूपे संखदृष्टिमभितस्तिमिरच्छटाभिः ॥ मातः समुबर कृपाकलिते मृडानि पुत्रं करेण जगतामभयङ्करेण ॥१९॥
लोकेति- लोकाधिराज्ञि जगदधीश्वरि, मृडानि मृडस्य शिवङ्करस्य शिवस्य पनि, कृपाकलिते दयाबन्धे मातः ! विपदन्धकूपे विपदापदेव अन्ध-स्तमोव्याप्तः कूपोऽन्धुः तस्मिन् पतितम अत एव अभितः सर्वत: तिमिर-च्छटाभिः तमोलेखाभिः संरुद्धदृष्टि संरुद्धा प्रतिरुद्धा दृष्टिदर्शनं यस्य तं पुत्रं मां जगतां लोकानाम् अभयङ्करेण रक्षण करेण हस्तेन समुद्धर बहिः प्रका-शभूमिमानय ॥१९॥
अस्य त्ववीयपदपङ्कजकिङ्करस्य दुर्भाग्यपाकविफलीकृतपौरुषस्य ॥ प्राणेश्वरि प्रमथलोकपतेरुपायं वीक्षस्व तारणविधौ निपुणे त्वमेव ॥२०॥
अस्येति- प्रमथलोकपतेः भूतेशस्य शिवस्य प्राणेश्वरि पार्वति अम्ब ! वदीयपदपङ्ककिङ्करस्य त्वत्पादारविन्दभक्तस्य, दुर्भाग्यपाकविफलीकृतपौरुषस्य दुर्भाग्यस्य दुविधेः ‘भाग्यं स्त्री नियतिविधिः’ इत्यमरः । पाकेन परिणामेन विफलीकृतं व्यर्थीकृतं पौरुषं पुरुषकार इत्यर्थः यस्य तस्य अस्य मम तारणविधौ तारणकर्मणि निपुणे कुशले अम्ब ! त्वमेव उपायं साधनं वीक्षस्व पश्य उपायं दृष्ट्वा मां तारय । जितपौरुषं देवं जेतुम् उपायं प्रसन्ना देव्येव द्रष्टुमर्हति ॥२०॥
मृत्युञ्जयोरमणिपीठतटे निषण्णे ताटङ्ककान्तिबहुलीकृतगण्डशोभे ॥ माणिक्यकङ्कणलसत्करवारिजाते जाते कुलाचलपते हि पातकं नः ॥२१॥
मृत्युमिति- मृत्युञ्जयोरुमणिपीठतटे मृत्युञ्जयस्य शिवस्य ऊरुरेव मणि-मय पीठतटं तस्मिन् निषण्णे आसीने शिववामाङ्कपीठस्थे, ताटङ्ककान्ति-बहुलीकृतगण्डशोभे ताटङ्कयोः कर्णाभरणयोः कान्तिभिः बहुलीकृताः भूयिष्ठाः कृताः गण्डयोः शोभाः यस्यास्तस्याः सम्बुद्धिः। माणिक्यकङ्कणलसत्करवारि-जाते माणिक्यखचितवलयशोभमानहस्तकमले, कुलाचलपतेः पर्वतराजस्य जाते पुत्रि! नः अस्माकं पातकं जहि नाशय ॥२१॥
किं ते वपुर्जननि तप्तसुवर्णगौरं कामारिमोहिनि किमिन्दुकलावलक्षम् ॥ पाकारिनीलमणिमेचककान्त्युताहो बन्धूकपुष्पकलिकारुचि वा स्मरामि ॥२२॥
किमिति- जननि ! तप्तसुवर्णगौरं स्फुटकाञ्चनमिव गौरं ते तव वपु-देहं स्मरामि ध्यायामि किम् ? कामारिमोहिनि शिवसम्मोहिनि देवि ! इन्दु-कलावलक्षं चन्द्रकलाधवलं ते वपुः स्मरामि किम् ? उताहो अथवा पाकारि-नीलमणिमेचककान्ति इन्द्रनीलरत्नश्यामलकान्ति वपुः स्मरामि किम् ? बन्धूक-पुष्पकलिकारुचि रक्तकपुष्पकोरककान्ति वपुः स्मरामि वा? किंवर्णा त्वं मम ध्यानगोचरा भवसीति चतुर्वर्णाः मूर्तीरुदाहृत्य पृच्छति । किं सौवर्णपीता गौरीमूर्तिः, उत सोमकलाधवला सरस्वतीमूर्तिः, आहोस्वित् इन्द्रनीलाभा कालीमूर्तिः, बन्धूकारुणभा लक्ष्मीमूर्तिः मया ध्येयेति प्रश्नः। एकैव बहुमूर्ति-भेदा देवी गुणभेद-फलभेदाविष्काराय प्रभ्वी भवति । अतोऽयं प्रश्नः। ’तप्तसुवर्णवर्णम्’ इति च पाठः ॥२२॥
अथ द्वाभ्यां दशमहाविद्यारूपिणी भगवतीं नामतो व्याचष्टे ।
त्वं सुन्दरी नृपतिजातिजितस्त्वमम्बा धूमावती त्वमजरे भुवनेश्वरी त्वम् ॥ काली त्वमीश्वरि शुकार्भकधारिणी त्वं तारा त्वमाश्रितविपद्दलनासिधारा ॥२३॥
त्वमिति- त्वं सुन्दरी त्रिपुरसुन्दरी, इमामेव श्रीविद्यारूपिणीमाहुः । नृपतिजातिजितः क्षत्रियजातिजयिनः परशुरामस्य अम्बा रेणुका, छिन्नमस्ते-त्यर्थः। अजरे जराजिते त्वं धूमावती ज्येष्ठा, इमामेव धूम्रवाराहीमाहुः । इश्वरी, त्वं शुका-ईश्वरि, त्वं भुवनेश्वरी, काली त्वम् इयं दक्षिणाकालीत्यप्युच्यते । भकधारिणी कीरबालं हस्ते दधाना श्यामला मातङ्गी असि । आश्रितविप-द्दलनासिधारा आश्रितजनानाम् आपच्छेदिनी शस्त्रकोटि: तारा त्वमसि । ताराभेदावेव नीलसरस्वती एकजटा च ॥२३॥
त्वं भैरवी भगवती बगलामुखी त्वं रामा च सा कमलकाननचारिणी त्वम् ॥ कैलासवासिनयनामृतभानुरेखे को वेद ते जननि जन्मवतां विभूतीः ॥२४॥
त्वमिति- त्वं भगवती भैरवी भवसि, इमां त्रिपुरभैरवीमाहुः । त्वं बगलामुखी, इमां सर्वस्तम्भनकरी बकमुखीं पीतवर्णामाहुः । कमलकानन-चारिणी पद्मवनचारिणी सा रामा स्त्री पद्मालया लक्ष्मीस्त्वमसि । एवं दशमहा-विद्यामूर्तीरुक्त्वा देवी सम्बोधयति। कैलासवासिनयनामृतभानुरेखे कैलासवासिनः शिवस्य नयनानाम् अमृतभानुरेखे चन्द्रलेखे शिवनेत्रपेयाङ्गि, जन्मवतां प्राणिनां जननि, ते तव विभूतीः को वेद जानाति ? न कोऽपीत्यर्थः ॥२४॥
धुन्वन्तु सर्वविपदः सुकृतप्रियाणां धुन्वन्तु चाखिलसुखान्यघलालसानाम् ॥ आवर्ण्य भूरिकरुणं पुरजित्तरुण्या-श्चित्तं वसन्ततिलकाः कविभर्तुरेताः ॥२५॥
धुन्वन्त्विति- कविभर्तुः कवीश्वरस्य एता वसन्ततिलका एतद्वत्तरचिताः नुतयः पुरजित्तरुण्याः हरसुन्दर्याः पार्वत्याः भूरिकरुणं प्राज्यकारुण्यं चित्तं हृद-यम् आवर्ण्य आकृष्य सुकृतप्रियाणां सुकृतेषु पुण्येषु प्रियाणां साधुजनानां सर्व-विपद: सर्वा आपदः धुन्वन्तु ध्वंसयन्तु। अघलालसानाम् अघेषु पापेषु लालसा महानभिलाषो येषां तेषां खलानाम् अखिलसुखानि सर्वाणि सुखानि च धुन्व-न्तु अपनयन्तु ॥२५॥
इति श्रीमहर्षिरमणभगवत्पादान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः गण-पतिमुनेः कृतावुमासहस्रे अष्टाविंशः स्तबकः समाप्तः ।
समाप्तं च सप्तमं शतकम् । प्रभाख्या व्याख्या च समाप्ता ॥
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.