उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
तमसामभितो हन्ता चण्डिकाहासवासरः॥ सतां हृदयराजीव- विकासाय प्रकल्पताम् ॥१॥
तमसामिति- तमसाम् अन्तर्गतानाम् अज्ञानानां पक्षे अन्धकाराणाम् अभितः शाकल्येन ’साकल्याभिमुखेऽभितः’ इत्यमरः, पक्षे सर्वत: हन्ता निवारयिता बण्डिकाहासवासरः चण्डिकाया देव्याः हास एव वासरः दिवसः सतां सज्ज-नानां हृदयराजीवविकासाय हृदयमेव राजीवं पद्मं तस्य विकासाय उन्मील-नाय प्रकल्पतां प्रभवतु। राजीवविकासको वासरः हृदयोन्मीलकश्चण्डिका-हासः, अर्थश्लिष्टम् अभितस्तमोपहत्वम् उभयगतम्। एवं विषयिणो वासरस्य रूपेण विषयस्य हासस्य रञ्जनाद्रूपकमलङ्कारः । तेनानुप्राणितं वस्तु। राजीवविकासो वासरसापेक्षः। हृदयोन्मीलनं हाससापेक्षम् । अनेन सतां हृदयविकासो देव्यनुग्रहबलादेवेति द्योत्यते ॥
एवं स्तबकादौ यथापूर्वं हासस्तुतिगर्भिता आशीः प्रयुक्ता ॥१॥
या निद्रा सर्वभूतानां योगनिद्रा रमापतेः॥ ईडयतां सा महाकाली महाकालसखी सखे ॥२॥
येति-- सखे, देवताराधकम् आस्तिकं प्रियं प्रति सम्बोधनम्। या सर्व-भूतानां निद्रा सर्वविस्मरणरूपा लयावस्था, यैव रमापतेः विष्णोः योगनिद्रा, महाकालसखी महाकालस्येश्वरस्य सखी देवी सा महाकाली ईड्यतां स्तूयतां त्वयेति शेषः। अस्मिन् स्तबके सप्तशतीचरित्रत्रयप्रसिद्धदेवीमूर्तीनां तत्कृत-मधुकैटभादिसंहारस्य च प्रस्तावनद्वारा भगवती महाशक्तिः स्तूयते। अतीते स्तबके योगनिद्रा व्याख्याता ॥२॥
विरिञ्चिना स्तुते मातः कालि त्वं चेन्न मुञ्चसि ॥ मधु-कैटभ-संहारं करोतु कथमच्युतः ॥३॥
विरिञ्चिनेति-- विरिञ्चिना ब्रह्मणा स्तुते मातः कालि, त्वं न मुञ्चसि त्यजसि चेत् अच्युतमिति शेषः । अच्युतः विष्णुः मधुकैटभसंहारं कथं करोतु ? न कुर्यात् इत्यर्थः । अत्र काली योगनिद्रा हरिनेत्रकृतालया, यां तुष्टाव ब्रह्मा, यया च मुक्तो भगवान् मधु कैटभं च सञ्जहार । अन्यत् प्राग्व्याख्यातम् ॥३॥
अथ सप्तशतीद्वितीयचरितदेवतायाः माहात्म्यं तुष्टषुः तया निहतस्य महिषस्य प्रचण्डं साहसम् आधिपत्यं द्वादशभिः श्लोकराचष्टे ।
वासवः काशनीकाश- यशोलङकृतदिङमुखः॥ महोग्रविक्रमाद्यस्मा- दासीदाजौ पराङमुखः ॥४॥
वासव इति- महोग्रविक्रमात् महान् उरु: उग्रः प्रचण्ड: विक्रमः परा-क्रमः यस्य तस्मात् बहुपदबहुव्रीहिः, यस्मान्महिषात् यच्छब्दस्य पञ्चदशे श्लोके ’महिषं तं महावीर्यम्’ इत्यत्र तच्छब्देन सम्बन्धः, काशनीकाशयशो-ऽलङकृतदिङमुख: काशनीकाशेन काशपुष्पाभेन शुभ्रेणेति यावत्, यशसा अल-कृतानि भूषितानि दिङमुखानि दिशां प्रदेशाः इति यावत्, यस्य सः सर्वासु दिक्षु व्यापकविमलश्लोको वासवः पूर्वदिक्पालक: आजौ युद्धे पराङ्मुखः परा-चीनः प्रतिनिवृत्त इति यावत्, आसीत् अभूत् । महायशाः देवराडपि यस्मात्पराजयं प्राप्त इति भावः ॥४॥
यत्प्रतापेन सन्तप्तो मन्ये बाडबरूपभृत्॥ भगवाननलोऽद्यापि सिन्धुवासं न मुञ्चति ॥ ५॥
यत्प्रतापेनेति- यत्प्रतापेन यस्य प्रभावेण सन्तप्तः जातसन्ताप: भग-वाननलोऽग्निः दक्षिणपूर्वदिक्पालक: बाडबरूपभृत् बडबायां भवं बाडबं रूपं तद्विभर्ति और्वोऽग्निरित्यर्थः, तथाभूतः सन् अद्यापि इदानीमपि सिन्धुवासं समुद्रवासं न मुञ्चति न त्यजति, इति मन्ये शङ्के। बाडबोऽग्निः समुद्रे वसतीति पुराणप्रसिद्धिः। अग्नेः सिन्धुवासस्य महिषासुरप्रतापजन्यसन्ताप-शमनं हेतुरिति अहेतोर्हेतुत्वेन सम्भावना हेतूत्प्रेक्षा । सा च सिन्धुवासस्य पुराणप्रसिद्धेः सिद्धविषया ॥५॥
कुर्वाणे भूतकदनं यस्मिन्विस्मितचेतसः॥ एष एवान्तको नाह- मित्यासीदन्तकस्य धीः॥६॥
कुर्वाण इति-- यस्मिन् महिषे भूतकदनं भूतानां प्राणिनां कदनं नाशनं र्वाणे विदधति सति, एषोऽसुर एव अन्तको यमः, नाहमिति विस्मितचेतसः ताद्भुतमनसः अन्तकस्य दक्षिणदिगीशस्य धीः मति: आसीत्। महिषा-रकृतभूतजातकदनदर्शनात् स्वस्य अन्तकत्वं विस्मृत्य स एवान्तक इति आन्तिरजायतान्तकस्येति पर्यस्तापह्नव-भ्रान्त्यलङ्कारयोः सङ्करः ॥६॥
रणे येनातिरस्कृत्य त्यक्तो राक्षस इत्यतः॥ चिराय हरिदोशेषु कोणेशः प्राप्तवान्यशः ॥७॥
रणे इति- येन महिषेण रणे युद्धे कोणेशः दक्षिण-पश्चिमयोर्यदन्तरालं स्य कोणस्येश: निर्ऋती राक्षस इत्यतो हेतोः अतिरस्कृत्य अनवमान्य जाति-क्षपातात्, त्यक्तः विसृष्ट: सन् हरिदीशेषु दिक्पालकेषु चिराय यशः प्राप्त-वान् । राक्षस इति सजातीयपक्षपातात् हेतोः निर्ऋतिर्न महिषेण तिरस्कृत इति नम्भावना। तस्मात् उत्प्रेक्षावाचकेवादिशब्दादर्शनाद् गम्योत्प्रेक्षा ॥७॥
यन्नियन्तुमशक्तस्य कुर्वाणमसतीः क्रियाः ॥ नियन्तुरसतामासी त्पाशिनो मलिनं यशः॥८॥
यदिति- असतीः दुष्टा: क्रियाः कुर्वाणं दुष्कर्माण्याचरन्तमित्यर्थः, यं महिषासुरं नियन्तुं दमयितुम् अशक्तस्य असमर्थस्य असतां पापानां नियन्तुः नग्रहीतु: पाशिनो वरुणस्य पश्चिमदिङनाथस्य यशः मलिनं मन्दमासीत् । सर्वपापदमनविश्रुतस्य वरुणदेवस्य यशो महिषनियमनाशक्तेर्मन्दं बभूवेति भावः । अत्र महिषदमनासामर्थ्यहेतुकेन कविकल्पितेन वरुणयशोमालिन्यसिद्धिरूपेण वस्तुनोत्प्रेक्षा गम्यते । एवं च कविप्रौढोक्तिसिद्धेन वस्तुना अलङ्कारध्वनिः ॥८॥
बाहुवीर्यपराभूतो यस्य प्रायेण मारुतः ॥ बभूव क्षणदान्तेषु रतान्तपरिचारकः ॥९॥
बाहुवीर्यपराभूत इति- यस्यासुरस्य बाहुवीर्यपराभूतो भुजबलपराजितो मारुतः पश्चिमोत्तरदिक्पाल: क्षणदान्तेषु निशावसानेषु प्रायेण प्रायशः रता-न्तपरिचारक: सुरतश्रमापनोदको मन्दो बभूव। महिषपराजितो मारुतो दासो भूत्वा मन्दो जात इति गम्योत्प्रेक्षा ॥९॥
निधीन्येन जितो हित्वा राजराजः पलायितः॥ स्पष्टं बभाण माधुर्य प्राणानामखिलादपि ॥१०॥
निधीनिति- येन महिषहतकेन युद्धे जित: राजराजः कुबेरः निधीन् महापद्मादीन् हित्वा त्यक्त्वा पलायितः सन् अखिलादपि समस्तादपि प्राणानां माधुर्य, महत्यपि कष्टे जीवितम् अत्यन्तप्रियं भवतीत्येतदर्थं वचः स्पष्टं बभाण व्यक्तं भाषितवान् । लघुनि महति वा कष्टे प्राणान् यथाकथञ्चिद्रक्षितुं प्रय-तमानस्य जनस्याधीरताम् आख्यात ’तस्य प्राणाः गुडम्’ इति लोकोक्तिः । इमामेवाश्रित्य ’प्राणानां माधुर्यम्’ इति प्रयोगः। महिषस्य पुरस्तात् उत्तर-दिक्पालकस्यापि मानादपि निधिभ्यश्चापि प्राणेषु प्रियतरत्वं जनसामान्यस्ये-वासीदिति द्योतितम् ॥१०॥
यस्मिनुत्तरपूर्वस्या दिश एकादशाधिपाः॥ कुण्ठा बभूवुरात्मीय- कण्ठोपमितकीर्तयः॥११॥
यस्मिन्निति- यस्मिन् महिषासुरे, उत्तरपूर्वस्याः उत्तरस्याः पूर्वस्याश्च यदन्तरालं सा उत्तरपूर्वा तस्याः दिशः एकादश अधिपाः रुद्राः कुण्ठाः मन्दाः आत्मीयकण्ठोपमितकीर्तयः आत्मीयः कण्ठैः उपमिता तुलिता कीर्तिर्येषां ते बभूवुः, रुद्रस्य नीलकण्ठत्वं प्रसिद्धम्। एकादशरुद्राणां यशः शुभ्रत्वं विहाय नीलिमानमभजतेत्यर्थात् अप्रकाशं तमोनिमग्नं जातमिति भावः ॥११॥
निजशुद्धान्तकान्ताना माननैरेव निजितम् ॥ ललज्जे यः पुर्नाजत्वा शूरमानी सुधाकरम् ॥१२॥
निज इति- शूरमानी आत्मानं शूरं मन्यते इति शूरमानी यः महिषः निजशुद्धान्तकान्तानां स्वीयान्तःपुरसुन्दरीणाम् आननवरे मुखैरेव निर्जितं चन्द्रं पुर्जित्वा ललज्जे लज्जितवान् । प्रागेव जितस्य पुनर्जयः शूरमा-नो लज्जावह एवासीत् ॥१२॥
बालस्येव क्रीडनकैः प्रवीर्यस्य खेलतः। लीलाकन्दुकधीरासी- देवे दीधितिमालिनि ॥१३॥
बालस्येति- क्रीडनकै: क्रीडावस्तुभिः खेलतः क्रीडतः बालस्य इव प्रवीरैः ष्ट: वीरैः खेलतो यस्यासुरस्य देवे दीधितिमालिनि सूर्ये क्रीडाकन्दुकधीः क्रीडार्थं दुकं गोलाकारमिति धीः बुद्धिरासीत् । बालस्य यथा कन्दुकादिक्रीडनके यत्व-वश्यत्व-क्रीडायोग्यत्वबुद्धिर्भवति, तथा प्रकृष्टवीरेषु क्रीडनकवदाचरतः हषस्य सूर्ये क्रीडनकबुद्धिरासीत् । तावान् पराक्रमो दर्पश्च तस्य ॥१३॥
त्रियामाचरशुद्धान्त- भूविलासनिवारणम् ॥ विष्णोः सुदर्शन चक्र यस्य मापश्यदन्तरम् ॥१४॥
त्रियामेति- त्रियामाचरशुद्धान्तभ्रूविलासनिवारणं त्रियामाचराणां रात्रिचराणां असानां शुद्धान्तस्य अन्तःपुरस्य भ्रूविलासानां निवारणं राक्षसस्त्रीणां शोकवि-लतालम्भकम् इत्यर्थः । विष्णोः सुदर्शन चक्रं यस्य महिषस्य अन्तरं छिद्रं नाप-त । महाप्रभावं रक्षःकुलघ्नं विष्णुचक्रमपि तस्य रन्ध्र न प्रापत् प्रहर्तुम् ॥१४॥
महिषं तं महावीर्य या सर्वसुरदेहजा॥ अवधीद्दानवं तस्यै चण्डिकायै नमो नमः॥१५॥
महिषमिति- तं तथाविधं महावीर्यं गुरुपराक्रमं महिषं दानवमसुरं सर्व-देहजा सर्वेषां सुराणां देहेभ्यो जायत इति सर्वसुरदेहजा या देवी अवधीत् मान तस्यै चण्डिकायै नमो नमः । द्विरुक्तिर्बहुनमस्कारार्था । हरादितेजःपुजा-भूता देवी महिषासुरमर्दिनीति सप्तशत्यां कथ्यते- ’ततः समस्तदेवानां तेजो-शसमुद्भवाम् । तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः ॥’ इति ॥१५॥
मुखं तवासेचनक ध्यायं ध्यायं निरन्तरम् ॥ मगेन्द्रवाहे कालेन मुडस्त्वन्मुखतां गतः ॥१६॥
मुखमिति- मृगेन्द्रवाहे सिंहवाहने, मातः, आसेचनकं यस्य दर्शनात् तृप्तेः नास्त्यन्तः तदासेचनकम् अत्यन्तसुन्दरं तव मुखं निरन्तरम् अनवरतं ध्यायं ध्यायं ध्यात्वा ध्यात्वा मृडस्तव कान्तः शङ्करः कालेन कालक्रमेण त्वन्मुखतां तव मुखमिव मुखं यस्य सः त्वन्मुखस्तस्य भावस्त्वन्मुखता तां गतः प्राप्तः । ध्यातुयॆयताद्रूप्यसिद्धिर्हि ध्यानस्य फलम् । अत एव शिवस्य मुखेऽधू पार्वती-मुखमासीदिति गम्योत्प्रेक्षा ॥१६।।
कात्तिकीचन्द्रवदना कालिन्दीवीचिदोर्लता ॥ अरुणाम्भोजचरणा जयति त्रिरुचिः शिवा ॥१७॥
कात्तिकीति- कात्तिकीचन्द्रवदना कृत्तिकानक्षत्रेण युक्ता पौर्णमासी कात्तिकी तस्यां यश्चन्द्रः स इव वदनं यस्याः सा। कालिन्दीवीचिदोलता कालिन्दी-वीचि: यमुनोमिरिव दोर्लता भुजलता यस्याः सा। अरुणाम्भोजचरणा अरुणाम्भोजे रक्ताम्बुजे इव चरणे यस्याः सा। त्रिरुचिः तिस्रः श्वेतकृष्णा-रुणाः रुचयः प्रभाः यस्याः सा शिवा जयति उत्कर्षेण वर्तते। चन्द्रोपमितं वदनं शुक्लं, कालिन्दीवीच्युपमिता भुजलता कृष्णा, रक्ताम्भोजोपमितं चरणं च लोहितम्। एवं लोहित-शुक्ल-कृष्णा शिवा त्रिरुचिस्त्रिवर्णा त्रिगुणात्मिका. ’अजामेकां लोहितशुक्लकृष्णाम्’ इति श्रुतिप्रतिपादिता ब्रह्मस्वरूपिणीत्युक्तं भवति ॥१७॥
यत्ते कचभरः कालो यद्वाहुर्लोकरक्षकः॥ युक्तं द्वयं शिवे मध्य- स्त्वसन्नाको न नाकराट् ॥१८॥
यदिति- शिवे यत् यतो हेतोः ते तव कचभरः केशातिशयः सान्द्राः केशा इति यावत्, काल: नीलवर्णः कृतान्तो दुष्टानां लोकानां च, यत् यतो हेतोः बाहुः भुजः लोकरक्षक: तत् ततो हेतोः यत्तदोनित्यसम्बन्धात् तदित्यध्या-हार्यम् । द्वयं, रौद्रतावहः कालात्मा शिक्षक: कचभरः, सौम्यतावहो रक्षको बाहुश्चेति द्वयं युक्तम् उपपन्नम् । मध्यः अवलग्नस्तु नाकराट् स्वर्गराज इन्द्रः, असन्नाकः, न सन् असन् स नाक: स्वर्गो यस्य सः असन्नाकः इति न, सन्नाक एवेत्यर्थः ।।
इदमिह वक्तव्यं- सर्वान्तकृत् महाकालो देव्याः केशपाशतयाऽवस्थितः, डोकरक्षको विष्णुश्च बाहुरूपतया, नाकराडिन्द्रस्तु अवलग्नरूपेण स्थितः । चभर-बाहुकर्तृकयोनिग्रहानुग्रहयोः सतो कराड्भूतावलग्नस्यावशिष्टं कार्य न्यमेव भवति । स्वर्गराज्यभोगस्त्ववशिष्टः । अत एव नाकराजस्य नाको स्तीति न, अस्त्येवेत्युक्तम्। इदं चोत्तरत्र गीयते कविना। भगवत्याः कुक्षौ भूमि-पाताल-स्वर्गलोकाः स्थिता: ’नाकोऽवलग्नमीश्वरि कटिरवनिर्भोगिनां जगन्नाभिः। कुक्षौ न केवलं ते बहिरपि वपुषि त्रयो लोकाः ॥’ इति चो-तम्। तत्र मध्य एव नाक इत्याह। मध्यस्य सूक्ष्मत्वं द्योतयितुम् आकाश-ध्या मध्यशून्येत्यादिप्रयोगः कविसमयः। तस्मादिह असन्निव अतिसूक्ष्मो ध्य एव नाकः, मध्यस्य शून्यत्वे तत्रारोपितनाकस्यापि असत्त्वशङ्का स्यात् ति सा निरस्यते ’नाकराट् असन्नाको न’ इति । मध्यः ( अवलग्नम् ) अस-पि नाकराडसन्न, सन्नेव नाकराज्यं भोक्तुम् ॥१८॥
स्वदेहादेव या देवी प्रदीपादिव दीपिका ॥ आविर्बभूव देवानां स्तुवतां हर्तुमापदः ॥१९॥
स्वदेहादिति-- या देवी कौशिकी प्रदीपाद् दीपिका इव स्वदेहादेव, तुवतां स्तोत्रं कुर्वतां देवानाम् आपदः हर्तुम् अपनेतुम, आविर्बभूव सम्भूतेत्यर्थः । योविंशे श्लोके ताम् इत्युत्तरेणान्वयः । एकस्या एव देव्याः शरीराद्बह्वयः क्तयो देवीमूर्तयः तद्विभूत्या सम्भूताः तस्यामेव लीनाश्चेति तृतीयचरिते पष्टमुक्तम् - ’ततो देवीशरीरात्तु विनिष्क्रान्ताऽतिभीषणा। चण्डिका-क्तिरत्युग्रा शिवा शतनिनादिनी ॥’ तथा च शुम्भं प्रत्याह देवी-- ‘एकैवाहं लगत्यत्र द्वितीया का ममापरा। अहं विभूत्या बहुभिरिह रूपैर्यदा स्थिता । त्संहृत्याहमेकैव तिष्ठाम्यद्य स्थिरो भव ॥’ इत्यादि अत्रावधेयम् ॥१९।।
धैर्य-चातुर्य-गाम्भीर्य- वीर्य-सौन्दर्यशालिनीम् ॥ रत्नं नितम्बिनीजातौ मेनिरे यां सुरासुराः ॥२०॥
धैर्येति- सुरासुराः सुरा देवा असुराश्च धैर्य-चातुर्य-गाम्भीर्य-वीर्य-न्दिर्यशालिनी धैर्येण धीरभावेन, चातुर्येण पाटवेन, गाम्भीर्येण गम्भीरभावेन, र्येण वीरस्वभावेन प्रभावेण, सौन्दर्येण रमणीयभावेन च शालते इति धैर्या-शालिनी तां, यां नितम्बिनीजातौ स्त्रीजातौ रत्नं प्रशस्तं मेनिरे अमंसत । * कौशिकी देवी स्त्रीजातावत्युत्तमां मन्यन्ते स्म देवासुराः इति भावः ॥२०॥
यदीय-हुडकृत्यनले धूम्राक्षोऽभवदाहुतिः ॥ समाप्ति भीषणं याव- वावाप विकत्थनम् ॥२१॥
यदीयेति- यदीयहुङकृत्यनले यस्या इयं यदीया हुकृतिः हुङ्कारः एवा-नलोऽग्निः तस्मिन्, धूम्राक्षी नामासुरः शुम्भासुरसेनानीः, भीषणं भयावह विकत्थनम् आत्मश्लाघनं कर्तृ समाप्ति पूर्ति यावन्नवावाप यावत्कालं निश्शेषं दाम्भिकमात्मपराक्रमकीर्तनम् अन्तं नागमत्, तावत् अध्याहार्यम्, आहुतिः अभ-वत् होमद्रव्यमभूदित्यर्थः । देव्याः क्रोधप्रकाशकहुङ्काराग्नी निश्शेषस्वात्म-श्लाघनस्य यावदन्तं हूयमान एवासीत् धूम्रलोचन इति भावः । असुरात्म-श्लाघावाग्जालस्यैको हुङ्कारो देव्याः प्रत्युत्तरमभूत्, येन विकत्थनो भस्मसा-अत्र लोकातिशयसम्पत्तिवर्णनादुदात्तालङ्कारः, ’लोकातिशयसम्पत्ति-वर्णनोदात्तमुच्यते’ इति तल्लक्षणात् ॥२१॥
त्कृतः। चामुण्डा-शिवदूत्यौ य- कले दारुणविक्रमे॥ भक्षयामासतुर्मूर्तीः कोतिभिः सह रक्षसाम् ॥२२॥
चामुण्डेति- यत्कले यस्याः कले कलाभूते अंशाविति यावत्, दारुण-विक्रमे क्रूरपराक्रमे चामुण्डा-शिवदूत्यौ चामुण्डा शिवदूती च, रक्षसां कीर्तिभिः सह मूर्तीः भक्षयामासतुः । न केवलं राक्षसानां शरीराणि सञ्ज-ह्रतुः तेषां यशांसि चेति भावः। चमत्कृतिजनकयोः भक्षितयोः रक्षोमूर्ति-कीर्योः साहित्यात् सहोक्तिरलङ्कारः, ’सहोक्तिः सहभावश्चेद् भासते जन-रञ्जनः’ इति तल्लक्षणात् ॥२२॥
यस्याः शूले जगामास्तं यशः शुम्भ-निशुम्भयोः॥ नमामि विमलश्लोकां कौशिकी नाम तामुमाम् ॥२३॥
यस्या इति- यस्या देव्याः शूले आयुधे शुम्भ-निशुम्भयोः शुम्भस्य तद्भ्रातुः निशुम्भस्य चोभयोः यशोऽस्तं जगाम नाशं प्राप, विमलश्लोको पुण्यकीति कौशिकी नाम प्रसिद्धां ताममां नमामि। शुम्भ-निशुम्भहन्त्री मूर्तिः कौशिकीति प्रसिद्धम् । ’कौशिकी नाम सा दुर्गा हन्त्री शुम्भ-निशुम्भयोः’ इति ह क्तम् ॥२३॥
यशोदागर्भजननाद् यशोदां गोकुलस्य ताम्॥ वन्दे भगवती नन्दा विन्ध्याचल निवासिनीम् ॥२४॥
यशोदेति-- यशोदागर्भजननात् यशोदाया नन्दगोपजायाया गर्ने कुक्षौ जननात् हेतोः गोकुलस्य श्रीकृष्णवालक्रीडावासस्थानस्य व्रजस्य यशोदां कीर्ति-दां विन्ध्याचलनिवासिनीं तां भगवती नन्दा नन्दादेवीं वन्दे स्तौमि। कंस-याद् गोकुलं नीतः शिशुः देवकीपुत्रः, नन्दशिशुः नन्दा च देवकीगृहं नीता। षा महामायैव नन्दा जाता कंसं प्रतार्य अदृश्याऽभूदिति भागवतकथा । सैषा न्दिा भगवती विन्ध्याचलाधिष्ठात्री इति गीयते। देवीमाहात्म्ये मूर्तिरहस्ये वं दृश्यते-- ’नन्दा भगवती नाम या भविष्यति नन्दजा। सा स्तुता पूजिता याता वशीकुर्याज्जगत्त्रयम् ॥’ इत्यादि ॥२४॥
अम्बिकामुपतिष्ठन्ता- नेताश्चण्डीमनुष्टुभः ॥ प्रसन्नाः साध्वलङ्काराः सिद्धपक्षिणा इव ॥२५॥
अम्बिकामिति-- एता अनुष्टुभः अनुष्टुप्छन्दोबद्धाः स्तुतयः चण्डिकाम-म्वकाम् उपतिष्ठन्ताम् उपास्य सेवन्ताम् । का इव ? सिद्धपभेक्षणा इव, सिद्धाः वयोनिविशेषाः पद्मेक्षणा: पद्माक्ष्यः सुन्दर्य इति यावत्, ता इव। कथम्भूताः मनुष्टुभः सिद्धपभेक्षणाश्च ? प्रसन्नाः शब्दार्थप्रसादगुणविशिष्टाः अक्लिष्टा इत्यर्थः, पक्षे स्वच्छाः। साध्वलङ्काराः साधवः समीचीना निर्दुष्टाः अल-कारा उपमाद्या यासां ताः, पक्षे साधवः शोभनाः अलङ्काराः भूषणानि बासां ताः, उपतिष्ठन्तामिति सम्वन्धः। अनुष्टुप्सिद्धपद्मेक्षणानां श्लेषो-थापितप्रसादसाध्वलङ्कारतासाधादुपमालङ्कारः ॥
अत्र स्तबके सप्तशतीप्रोक्तदेवीमहिमानुकीर्तनात् देवीमाहात्म्ये प्रतिपा-देतायाः देव्याश्चण्डीनाम्ना प्रसिद्धः, चण्डिकामुपतिष्ठन्तामित्युक्तम् ॥२५॥
इति श्रीमहर्षिरमणभगवत्पादान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः गणपतिमुनेः कृतावुमासहस्र अष्टमः स्तबकः समाप्तः। समाप्तं च द्वितीयं शतकम् । प्रभाख्या व्याख्या च समाप्ता
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.