उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
दशमहाविद्याः पूर्वमुल्लिखिताः, तासां स्वरूपं निरूप्य तदुपास्तिफलानि व्याचष्टे अस्मिन्नष्टत्रिशे स्तबके ।
दूरीकुरुताद् दुःखं निखिलं दुर्गायास्तद्दरहसितं नः ॥ रचितस्याम्भोमृद्भ्यां यदभू- ल्लेपनममलं ब्रह्माण्डस्य ॥१॥
दुरीकुरुतादिति- दुर्गायाः अम्बायाः तत् दरहसितं मन्दस्मितं नः अस्माकं निखिलं दुःखं दूरीकुरुतात् दूरीकरोतु अपहरत्विति यावत् । यत् दर-हसितम् अम्भोमृद्भयाम् अम्भसा मृदा च रचितस्य निर्मितस्य ब्रह्माण्डस्य अमलं स्वच्छं लेपनं वणविलेपनं तेजः अभूत्। अम्भोमृद्भयामित्यनेन ब्रह्मा-ण्डस्य भाण्डत्वमाक्षिप्यते। ब्रह्माण्डं तेजोऽबन्नस्त्रिभिः धातुभिः सृष्टमिति छन्दोगानां श्रुतिः। तस्मादम्भसा अद्भिः, मृदा अन्नेन च सृष्टस्य अणिष्ठो धातुस्तेज एव मूलं सृष्टिपूरकं व्यापकं च भवति। तच्च तेजः दरहसितेनो-क्तम् । तेजसा विना अबन्नमयस्य ब्रह्माण्डस्य शोभव न स्यात्, शोभाविशे-षेण रहितं च निस्तेजो भवेत् ब्रह्माण्डं, अत एव न दृश्यं स्यात्। तस्मात् ब्रह्माण्डस्य दृश्यत्वसिद्धय शोभावहं भवति व्यापकं दरहसितम्। मृज्जल-निर्मितस्य यथा भाण्डस्य वर्णलेपेन शोभावहत्वं तथा अबन्नसृष्टस्य ब्रह्माण्डस्य व्यापकं शोभावहं तेजो भवति दरहसितमित्युपमाध्वनिः ॥१॥
जन्तौ जन्तौ भुवि खेलन्ती भूते भूते नभसि लसन्ती ॥ देवे देवे दिवि दीप्यन्ती पृथगिव पूर्णा संविज्जयति ॥२॥
जन्ताविति- भुवि भूलोके जन्तौ जन्तौ जन्तुषु प्रत्येकं खेलन्ती क्रीडन्ती, नभसि अन्तरिक्षे भुवर्लोके भूते भूते भूतेषु देवयोनिविशेषेषु प्रत्येकं लसन्ती विलसन्ती, दिवि गुलोके रवर्लोके देवे देवे प्रतिदेवं दीप्यन्ती ज्वलन्ती, पूर्णा संवित् चितिः एकाऽपि पृथगिव भित्रेव जपति ॥२॥
दहरसरोजाद् द्विदलसरोज द्विदलसरोजाद्दशशतपत्रम् ॥ दशशतपत्राद्देहं देहात् सकलं विषयं संविद् व्रजति ॥३॥
दहरेति- संवित् चिति: दहरसरोजात् हृदयकमलात् द्विदलसरोजं भ्रूमव्य-कमलम् आज्ञाचक्रं, तस्य द्विदलत्वं तन्त्रेषु प्रसिद्धम्, व्रजति प्राप्नोति। द्विदल-सरोजात् आज्ञाचक्रात् दशशतपत्रं सहस्रारं व्रजति । दशशतपत्रात् देहं शरीरं व्रजति, देहात् सकलं बाह्यं विषयं व्रजति। अत्र चितो मूलस्थानं हृदयमिति तत्र प्रारम्भात् स्पष्टं भवति । स्वगुरोमहर्षेनदेशोऽयं श्रीरमणगीतायां सवि-स्तरमुक्तः । तस्मात्प्रवहति ज्योतिः सहस्रारं सुषुम्नया । गर्व देहं सह-स्रारात् तदा लोकानुभूतयः’ ॥ (नग्मात् हृदयात्) (रमगगीता अ. ’.. श्लो. ६-७.) ॥३॥
वह्निज्वाला समिवमिवैषा सकलं देहं संवित्प्राप्ता ॥ पृथगिव भूता व्यपगतवीर्या भवति सबमा संसाराय ॥४॥
वह्नीति- एषा संवित् हृदयनिलया वह्निज्वाला अग्निज्वाला समिमिव इन्धनम् इवेत्यर्थः। राकलं देहं व्याप्ता पृथगिव भूता वस्तुतोऽतण्डाऽपि भिन्नव जाता अत एव व्यपगतवीर्या क्षीणवला मधूमा अस्वच्छा जडग़म्पर्कादशुद्धा आवृतेति यावत्, संसाराय बन्धाय भवति । संविदः स्वस्थानात् हृदयात् देह स्खलनं संसारहेतुरित्युक्तम् ॥४॥
अथ प्रज्ञास्खलनहेतुकसंसारस्य स्वरूपमाह—
अत्रानुभवस्सुखदुःखाना- मत्राहकृतिरनृता भवति ॥ अत्रवेदं सकलं भिन्न प्रतिभासेत प्रज्ञास्खलने ॥५॥
अत्रेति- अत्र अस्मिन् प्रज्ञास्खलन निमित्तमप्तमी, सुखदुःखानामनुभवः । अत्र अहङकृतिः अनृता मृषा भवति । सत्या अहङकृतिस्तु पूर्णाहम्भावस्थितिः अहमाश्रयस्वरूपस्फूर्तिः, सा नैवाहकृतिपदवाच्या। अहङकृतेरनृतत्वं तु इद-न्तास्पदे देहादौ अहन्ताप्रतीतिरेवेति बोध्यम् । अत्रैव इदं सकलं जगत् भिन्नं भेदवत् पृथगवस्थितं प्रतिभासेत । प्रज्ञाया: अस्खलने नैष दुःखानृतभेदबहुल: ॥५॥
तस्मादस्य संसारस्य निवृत्त्युपायो नित्यया निष्ठया भवतीति तत्प्रकारमाह—
दशशतपत्राद् द्विदलसरोज द्विदलसरोजाद्दहरसरोजम् ॥ अवतरतीशा येषामेषा तेषामनित्या निष्ठा ॥६॥
दशशतपत्रादिति- ईशा ईश्वरी संवित् येषां योगिनां दशशतपत्रात् मह-स्रारात् द्विदलसरोजम् आज्ञाचक्रम् अवतरति, द्विदलसरोजादाज्ञाचक्रात् दहर-सरोज हृदयकमलम् अवतरति, तेषां नित्या अन्त: अचञ्चला सिद्धा निष्ठा भवतीति शेषः। सहस्रारं मनःस्थानं, स्वोदयस्थानं हृदयं विहाय शिरसि स्थितस्य विक्षेपस्तस्मात् संसारो भवति। तस्य प्रतिक्रिया सहस्रारादाज्ञाचक्र-द्वारा स्वमूलस्थानप्राप्तिरेव । तत्र निष्ठा नित्येत्युक्तम् ॥६॥
अथ उपासनप्रकारान्तराण्याह—
अथवा देहादावृत्तस्स नन्यतमस्यामासु स्थल्याम् ॥ आधारस्थे कुलकुण्डे वा स्थितधीनित्यां निष्ठां लभते ॥७॥
अयवेति- अथवा पक्षान्तरे, देहात् शरीरादावृत्तः परावृत्य अन्तर्मुखः सन् वक्ष्यमाणासु स्थलीषु अन्यतमस्याम् आसु बहीष्वेकस्यां स्थल्यां स्थाने इत्यर्थः । आधारस्थे मूलाधारस्थे कुलकुण्डे कुण्डलिनीनिवासाग्निकुण्डे वा स्थितधीः स्थिता धीः प्रज्ञा यस्य सः प्राप्तस्थितिपदः नित्यां निष्ठां लभते ॥७॥
अथ ललितात्रिपुरसुन्दर्यादीनां महाविद्यानां स्वरूपाण्युपास्तीश्चाह –
दशशतपत्रे शक्तिललिता वजवती सा द्विदलसरोजे ॥ दहराम्बुरुहे भद्रा काली मूलाधारे भैरव्याख्या ॥८॥
दशेति- दशशतपत्रे सहस्रारे महाशक्तिः ललिता त्रिपुरसुन्दरी राजते । सा शक्तिः द्विदलसरोजे भाले आज्ञाचक्रे वज्रवती ऐन्द्री शक्तिः वज्रवैरोचनी छिन्नमस्ता प्रचण्डचण्डी इति नामभिराख्याता विलसति। दहराम्बुरुहे हृदय-कमले दहराकाशे भद्रा काली माङ्गल्यावहत्वात् भद्रकाली भ्राजते। मूला-धारे कुलकुण्डे भैरव्याख्या भैरवी आख्या नाम यस्याः सा शक्तिः त्रिपुर-भैरवीत्यर्थः ज्वलति ॥८॥
खेलति ललिता द्रवति ’स्थाने छिन्नग्रन्थिनि राजत्यन्द्रो ॥ बद्धकवाटे भद्रा काली तपसा ज्वलिते भैरव्याख्या ॥९॥
खेलतीति- द्रवति अमृतं वर्षति स्थाने सहस्रारे ललिता त्रिपुरसुन्दरी खेलति विलसति। सहस्रारे ललिताविलासात् सोमरसो निःष्यन्दत इत्यर्थः । छिन्नग्रन्थिनि छिन्नो ग्रन्थिः यस्मिन् तस्मिन् स्थाने आज्ञाचक्रे इत्यर्थः, ’आज्ञा-चक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी इत्युक्तेः, भाले रुद्रग्रन्ििवभेदे मति ऐन्द्री वजवैरोचनी राजति विद्योतते। बद्धकवाट बद्ध कवाटम् अररं यस्य तस्मिन् हृदये भद्रा काली भवति । स्वस्थलं विहाय देहादौ व्याप्य व्यपगतवीर्या न भवति, किंतु हृदये संवित्स्थाने गुप्ता स्फुरतीत्यर्थः । तपसा ज्वलिते मूला-ग्निकुण्डे भैरव्याख्या त्रिपुरभैरवी दीप्यतीत्यर्थ: ।।९।।
अथ कालीछिन्नमस्तयोरधिपिण्डं भेदे गत्यपि अध्यण्डं नेत्याह—
यद्यपि कालीवनेश्वयौं स्यातां भिन्न इव पिण्डेषु ॥ ओजस्तत्त्वस्यैक्यादण्डे न द्वौ शक्तेर्भदौ भवतः ॥१०॥
यद्यपीति- यद्यपि कालीवजेश्वयौं भद्रा काली छिन्नमस्ता च उभे पिण्डेषु भिन्ने पृथगिव स्यातां भवेताम्, तथाऽपीति अध्याहार्यम्, ओजस्तत्त्वस्य वीर्य-स्वरूपस्य ऐक्यात् एकत्वादभेदात् अण्डे ब्रह्माण्डे शक्तेः द्वौ काली, वज्रेश्वरीति भेदौ न भवतः ॥१०॥
एवमभेदो यद्यपि कर्म- द्वैधाद् द्वैधं तत्रापि स्यात् ॥ सैव पचन्ती भुवनं काली सैव दहन्ती शत्रूनेन्द्री ॥११॥
एवमिति- यद्यपि एवम् ओजस्तत्त्वस्यैक्यात् उभयोरभेदो भवति, तथा-ऽपि कर्मवैधात् कर्मणो द्वैधात् द्विप्रकारत्वात् तत्रापि ब्रह्माण्डेऽपि वैधं द्विप्रकार-त्वं स्यात् भवेत्। किं तत् कर्मद्वैधम् ? आह। किं तत् कर्मद्वैधम् ? आह। सैव शक्तिः भुवनं पचन्ती काली भवति । रौब शक्ति: शत्रून् असुरादीन् दहन्ती ऐन्द्री प्रचण्डचण्डी भवति । इदं च प्रागुपन्यस्तम् ॥११॥
पिण्डे चाण्डे जङ्गमसारः शुद्धा प्रज्ञा सुन्दर्युक्ता ॥ विषयदशायां देशीभूता सेयं भुवनेश्वर्याख्याता ॥१२॥
पिण्ड इति- पिण्डे शरीरे अण्ड ब्रह्माण्ड च जङ्गमसारः जङ्गमानां चराणां भूतानां सारः रसः शुद्धा निर्मला प्रज्ञा संवित् सुन्दरी त्रिपुरसुन्दरी उक्ता। अन्तर्बहिश्च सर्वत्र मूलांशतया स्थिता चितिरेव सुन्दरी । विषयदशायां विषयाकारतया अवतिष्ठमानायां देशीभूता आकाशाकारा भूत्वा सर्वं व्याप्ता सा इयं चितिः भुवनेश्वरी आख्याता। शुद्धा संवित् सन्दर्येव विषयाकारता-याम् आकाशदेशगा भुवनेश्वरीत्युक्तम् ॥१२॥
शून्यप्रख्या या चिल्लीना प्रलय ब्रह्मणि जन्मिषु सुप्तौ ॥ कबलितसकलब्रह्माण्डां तां कवयः श्रेष्ठां ज्येष्ठामाहुः ॥१३॥
शून्यति-- या शून्यप्रख्या शून्याभा शुन्यवत् प्रतीयते वस्तुतस्तु न शून्य -त्यर्थः चित् संवित् प्रलये विश्वविलय दशायां ब्रह्मणि लीना उपसंहृता, सुप्तो निद्रायां जन्मिषु देहिषु लीना लयं गता भवति, कबलितसकलब्रह्माण्डां ग्रसित-समस्तलोकां तां चित कवयः क्रान्तशिनः श्रेष्ठां प्रशस्तां ज्येष्ठां देवी-माहुः ॥१३॥
निद्राविस्मृतिमोहालस्य प्रविभेदैस्सा भवमग्नेषु ॥ एषैव स्याधुजानेषु ध्वस्तविकल्पः कोऽपि समाधिः ॥१४॥
निद्रेति- सा ज्येष्ठा देवी भवमग्नेषु भवे जन्मनि मग्नेषु अन्तःपतितेषु संसारिषु निद्राविस्मृतिमोहालस्यप्रविभेदैः निद्रा सुप्तिः विस्मृतिः स्मृतिध्वंसः मोहः मूढता अज्ञानम् आलस्यं मान्धं च एषां प्रविभेदैः भेदैः महतस्तमसो विकारविशेषैरिति यावत्, वर्तत इति शेषः, एषैव देवी ज्येष्ठा युञ्जानेषु योगं कुर्वाणषु योगिषु इति यावत् , ध्वस्तविकल्पः निर्विकल्पः कोऽपि समाधिः स्यात् । प्राक् जगतः सृष्टेः या चित् शून्येव स्थिता तस्याः ज्येष्ठात्वम् उप- पन्नम् । वेदपि ’अप्रकेत गलिल’ ’नागदागीत नो गदागीत’ ’नग आसी-तमसा गूळ्हमग्रे’ इत्यादयो मन्त्रवर्णा धूयन्ते ॥१४॥
ऐन्द्री शक्तिर्व्यक्तबला चेद् भिन्ने स्यातां शीर्षकपाले ॥ तस्मादेतां चतुरवचस्काः परिभाषन्ते छिन्नशिरस्काम् ॥१५॥
ऐन्द्रीति- ऐन्द्री शक्तिः प्रचण्डचण्ड्याख्या व्यक्तबला चेत् योगिनि विस्पष्टविक्रमा चेत् शीर्षकपाले शिरःकपाले द्वे भिन्ने विभिन्ने स्यातां भवेताम् । योगिनां कपालभेदः प्रसिद्धः । इदं च प्राग्व्याख्यातम्-- ’व्यपोह्य शीर्ष-कपाले भूरित्यग्नी प्रतितिष्ठति’ इति श्रुतेरों योगिजनानुभवैकवेद्यः । जीव-स्वाचार्यपादेषु आसीत् कपालभेद इति प्राक्प्रपञ्चितम् । तस्मात् हेतोः एताम् ऐन्द्रीं चतुरवचस्का: चित्रभाषणाः छिन्नशिरस्कां छिन्नमस्तां परिभाषन्ते परिभाषया ब्रुवते ॥१५॥
भवति परा वाग्भैरव्याख्या पश्यन्ती सा कथिता तारा ॥ रसनिधिमाप्ता जिह्वारङ्ग मातङ्गीति प्रथिता सेयम् ॥१६॥
भवतीति- परा वाक् आधारचक्रनिलया तुरीया वागिति प्रसिद्धा भैर-व्याख्या त्रिपुरभैरवी भवति । सा पश्यन्ती वाक् मणिपूरनिलया कारणावस्था वागिति तन्त्रशास्त्रेषु विश्रुता तारा देवी कथिता। सेयं वाक् रसनिधि रसानां निधि निधानभूत जिह्वारङ्ग रसनाभुवम् इत्यर्थः, प्राप्ता वैखरी मातङ्गी इति प्रसिद्धा दशमहाविद्यासु ॥१६॥
पिण्डे चाण्डे स्तम्भनशक्ति- बंगला मातस्तव महिमकः ॥ सर्वे व्यक्ताः किरणाः कमला बाह्यो महिमा भुवनाम्ब तव ॥१७॥
पिण्डे इति- मातः ! पिण्डे देहे अण्डे ब्रह्माण्डे च, एक एव महिमा, स च स्तम्भनशक्तिः बगला भवति । भुवनाम्ब जगन्मातः ! सर्वे व्यक्ताः स्पष्टाः किरणाः अंशव: कमला लक्ष्मीर्भवति । सा च तव बाह्यो महिमा । स सर्वत्र अन्तर्बहिश्च स्तम्भनशक्ति: बगलामुखी, जगति स्पष्टा सर्वाऽपि शोभा लक्ष्मीः ॥१७॥
एवं दशमहाविद्यानां तत्त्वानि स्थानानि च सङग्रहतः प्रतिपाद्य, तासां प्रसादलाभोपायोपास्तिविधाः उपदिशन् ललितादिकमलान्ता: विद्याः वर्णयति-
बोधे बोधे बोद्धशक्ति सङ्कल्पानां पश्चाद्वान्तीम् ॥ अविमुञ्चन्यो मनुते धीरो यत्किञ्चिद्वा ललिताऽवति तम् ॥१८॥
बोध इति- ’सङ्कल्पानां पश्चाद्भान्तीम्’ उदितानां प्रत्येकं पुरः प्रवृत्तानां चित्तवृत्तीनां पश्चात् तदावारतया साक्षित्वेन च स्फुरन्तीम्, अत एव बोधे बोधे प्रतिबोधं बोद्धः ज्ञातुः शक्ति ग्रहणसामर्थ्यमित्यर्थः, अविमुञ्चन् अत्यजन् यो धीरो यत्किञ्चिद्वा यत्किमपि मनुते चिन्तयति, तं ललिता त्रि-पुरसुन्दरी अवति रक्षति। प्रतिसङ्कल्पं पश्चात् स्थितां बोधक्ति दृढं धृत्वा यः सङ्कल्पाननुमन्यते तस्य ललितायाः प्रसादो भवतीत्यर्थः । ललितात्रिपुर-मुन्दर्युपास्तिमक्ता ॥१८॥
दृष्टौ दृष्टौ द्रष्टुक्ति लोचनमण्डलमध्ये भान्तीम् ॥ अविमुञ्चन्यः पश्यति धीरो यत्किञ्चिद्वा तमवत्यैन्द्री ॥१९॥
दृष्टाविति- लोचनमण्डलमध्ये अक्षिपुरुषबिम्बमध्ये भान्तीं विद्योतमानां दृष्टी दृष्टौ प्रतिदृष्टि द्रष्टुः शक्ति दर्शनशक्तिम् अविमुञ्चन् अजहत् दृढं गृह्णन् यो धीरः यत्किञ्चिद्वा यत्किमपि पश्यति, तम् ऐन्द्री प्रचण्डचण्डी अवति रक्षति। दर्शनशक्ति दृढं धृत्वा यः दर्शने व्याप्रियते तस्य छिन्न-मरतायाः अनुग्रहो भवतीत्यर्थः ॥१९॥
प्राणसमीरं विदधानमिमं नित्यां यात्रामत्र शरीरे ॥ चरणे चरणे परिशीलयति स्थिरदृष्टिर्यस्तमवति काली ॥२०॥
प्राणेति- अत्र शरीरे नित्याम् अश्रान्तां यात्रां जीवितयात्रां विदधानं समर्थयन्तम् इमं प्राणसमीरं प्राणवायुं चरणे चरणे एकैकस्मिन् यातायात-सञ्चरणे यः स्थिरदृष्टि: अचञ्चलजागरूक: सन् परिशीलयति अन्ववेक्षते, तं काली अवति रक्षति। उच्छासनिःश्वासगतिमनुसरन् तन्मूलं प्राप्नुवन् यः प्राणमुपास्ते, स कालीप्रसादास्पदं भवति ॥२०॥
स्थूलविकारान्परिमुञ्चन्त्या निर्मलनभसि स्थितया दृष्टया ॥ मज्जन्त्या वा दहराकाशे लोकेश्वर्याः करुणां लभते ॥२१॥
स्थूलेति- स्थूलविकारान् सर्वत्र बहिर्दृश्यमानान् परिमुञ्चन्त्या वर्जयन्त्या निर्मलनभसि शुद्ध रूपरहिते आकाशे स्थितया दृष्ट्या, दहराकाशे हृदये मज्जन्त्या अन्तः प्रविशन्त्या दृष्टया वा, उपासक: लोकेश्वर्याः भुवनेश्वर्याः करुणां कृपां लभते । बहि मानम् अन्तर्दहरं वा उपासमानः भुवनेश्वरीप्रसाद-भाग्भवति ॥२१॥
सर्वविकल्पान्परिभूयान्त- विमलं मौनं महदवलम्ब्य ॥ केवलमेकस्तिष्ठति योऽन्त-स्तं सा ज्येष्ठा कुरुते मुक्तम् ॥२२॥
सर्वेति- सर्वविकल्पान् सर्वान् विकल्पान् चित्तवृत्तीरित्यर्थः, परिभूय तिर-स्कृत्य अन्तः विमलं प्रसन्नं महत् गुरु मौनं निश्शब्दभावम् अवलम्ब्य आश्रित्य यः केवलम् एक एव निरालम्बतया तिष्ठति तं सा ज्येष्ठा देवी मुक्तं मोक्ष-सम्पन्नं कुरुते विधत्ते । निर्विकल्पनिष्ठया ज्येष्ठानुग्रहो भवति ॥२२॥
मूले स्थित्या भैरव्याख्या तारा देवीमुद्गीथेन ॥ सेवेतार्यो विदितरहस्यो मातङ्गों तां गुणगानेन ॥२३॥
मूले इति- विदितरहस्यः उपास्तिरहस्यज्ञानवान् आर्यः मूले मूलाधारे स्थित्या निष्ठया भैरव्याख्यां त्रिपुरभैरवी सेवेत भजेत। उद्गीथेन सर्वनाद-प्रकृतिभूतेन केवलस्वरेण ओमित्युपास्येन, तारा देवी सेवेत। गुणगानेन स्तो-श्रेण तां मातङ्गी सेवेत । परया मूलवाचा भैरवी, कारणवाचा उद्गीथेन तारा, वैखर्या मातङ्गी च प्रसन्नाः भवन्ति ॥२३॥
आसनबन्धादचलो भूत्वा रुद्धप्राणो बगलां भजते ॥ अभितो व्याप्तं व्यक्तं तेजः कलयन्कमलाकरुणां लभते ॥२४॥
आगनेति- आसनबन्धात् आसनस्य स्थिरसुखस्य योगशास्त्रप्रसिद्धपद्मा-सनाद्यन्यतमस्य वा बन्धात् अचलो दृढो भूत्वा रुद्धप्राणः सिद्धकुम्भकः सन् बगलां बगलामुखीं भजते उपास्ते। अभितः सर्वतः व्याप्त व्यक्तं स्पष्टं तेजः कान्ति कलयन् गृह्णन् कमलाकरुणां लभते लक्ष्मीकृपां प्राप्नोति । आसन-बन्धेन स्थिरो वशितप्राणो बगलाप्रसादलाभवान् भवति । सर्वतो व्यापिनी शोभां ध्यायन् लक्ष्मीकटाक्षपात्रं भवति ॥२४॥
स्तबकमुपसंहरति-
एकविधादौ बहुभेदाऽथो शक्तिरनन्ता परमेशस्य ॥ सभजनमार्ग गणपतिमुनिना पादाकुलकरेवं विवृता ॥२५॥
एकेति- आदौ एकविधा एकप्रकारा मूशलक्ति: अथो ततः बहुभेदा अनेकभेदा परमेशस्य अनन्ता अन्तरहिता शक्ति: गणपतिमुनिना पादाकुलकैः वृत्तैरेवं सभजनमार्ग भजनमार्गः उपासनोपायैः सह वर्तत इति सभजनमार्ग यथा तथा विवृता व्याख्याता ॥२५॥
अप्टत्रिशः स्तबकः सव्याख्यः समाप्तः ।।
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.