ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

श्रीः वासिष्ठो गणपतिमुनिः




॥ अथ महर्दर्शनम्-उपदेशलाभः ।।

जप्ताः की. श. १९०७ संवत्सरे, अरुणाचलक्षेत्रे तपश्चरत्याचार्ये संशयातमिव मुहूर्तमात्रमस्य चलितं चित्तम् । “अकरवं बाल्यादारभ्य शतलक्षजपेन पञ्चा-क्षरपुरश्चर्याम् । श्रीविद्याद्याश्च मन्त्राः । एकवाराशनोपवासादि-कृच्छ्रव्रतैरपि नाद्यापि भगवान् प्रसन्नोऽभूत् । शास्त्राणि न मृषा भवन्ति । कोऽपि स्यान्मम साधनविधाने लोपः। किं करवाणि? अथवा निगमागम-शास्त्रपुराणेतिहासान् सम्यग्विचारितवत: श्रद्धावतोऽपि मम तपःस्वरूपमेव न विदितं भवेत्” इति अस्य ध्यायत एव, ज्वलिता काचन धीरिममाविवेश । "इह गिरौ गुहायां स वसति ब्राह्मणस्वामी। बहोः कालान्मौनमवलम्ब्य तपसि तिष्ठति। तपसः स्वरूपं तस्य विदितमेव भवेत् । भवतु, अधुनैव तं दृष्टवा प्रक्ष्यामि" इति सद्य एव जपस्थलं विहायोत्थितः । स सोमवासरः कात्तिक-शुक्लचतुर्दशीदिवसः (क्री. श. १८. ११. १९०७), नभोमणेर्नभोमध्यात्पश्चि-माभिमुखं चलितस्य गतं घटिकाद्वयम्। अनेन गिरिमारुह्य बहिर्गुहायाः समु-पविष्टो दृष्टो ब्राह्मणस्वामी। अरुणाचलक्षेत्रे ते कृत्तिकोत्सवदिवसाः । तेषु ब्राह्मणस्वामिनो वासस्थलमपि जनसङ कुलं भवेत् । तस्मिन् दिवसे तु विजनमासीत्। देवमनुकूलमिति धैर्यमवलम्ब्योत्साहवान्विनयेन स्वामिनं तमुपासर्पत्। निकटं गत्वा दृष्टमात्रस्य तस्य मौनीन्द्रस्य दक्षिणं चरणं दक्षिणेन हस्तेन, वाम वामेन चोभावप्युपसङगृह्य साष्टाङ्गं प्रणिपत्योत्थाय व्यजिज्ञपत्-“अधीतानि शास्त्राणि। बहुशस्तपश्चरितम्। जप्ताश्च मन्त्राः तपसः स्वरूपं त्वजानन्तमिवात्मानं पश्यामि। भवानिह तपसि स्थितो वेदेति श्रद्दधे। अनुगृह्यतामयं जन" इति ॥

तदा स मुनिपुङगव इमं प्रत्यभिजज्ञे आन्ध्रोऽयं विद्वान् काव्यकण्ठगणपति-शास्त्रीति । यतोऽत्र द्विवेभ्यः संवत्सरेभ्यः पूर्वम् उषितो मौनस्वामिनमेनं द्विर-दर्शत् किलास्मदाचार्यः। तदानीमेकदा5

ततो देव्याः प्रसादादेवायं सिद्धो गुरुर्लब्ध इति कृतज्ञो भक्तिपरवशतयो-मां देवीमधिकृत्य पद्यानां सहस्रेण ’उमासहस्र’ नाम स्तोत्रकाव्यमरीरचत् । तच्च विंशत्या दिवसानां समाप्ति नेतव्यमिति धृतव्रतेन समारब्धम्। दिने दिने चलदेवाभूद्रचनम् । विशे तु दिवसे शतद्वयाधिकानि पद्यानि रचयितव्या-न्यवशिष्टान्यभूवन् । गिरेरङ्के बहिराम्रगुहायाः स्वगुरोमहर्षेः सन्निधावुप-विष्टस्तत्कालनिबद्धान् द्विशताधिकश्लोकांल्लेखक: चतुभिः शिष्यरलेखयत् । रात्रेद्वितीये मुहूर्ते प्रारभ्याधरात्रे समाप्तवान् । विजृम्भिताऽस्याऽऽशुधारा सारस्वतप्रभावस्य । तावन्तं कालं निमीलितनेत्र उपविष्ट एवासीद् भगवान् महर्षिः। ग्रन्थे सम्पूर्णे त्विदमुन्मीलितलोचनः प्राह “किं मयोक्तं सर्वं लिखितम्" इति। आचार्यस्येतरेषां चायमाश्चर्यमजीजनन्महर्षेः प्रश्नः । भग-वान् महर्षिः करुणामूर्तिरगाधान्तानात् सद्यो निर्गतः बाह्यस्य भुवनस्य अन्तरस्य च विशेषमपश्यन्नेवं पृच्छति। अस्यानुग्रहविशेषादेव प्रेरितो दिव्या-वेश एव निदानमर्धरात्रान्तरेव ग्रन्थसमापनस्येति प्रश्नस्य भावमवबुद्धय “अथ किम्। सर्वमनुगृहीतं गृहीत्वा ग्रन्थमिदानीं समाप्तवानस्मी" ति गुरोः प्रश्न-स्योत्तरमवोचदन्तेवासी। अत एव प्रथमं प्लवङ्गसंवत्सरे निबद्धस्योमासह-स्रस्यान्ते लिखितेषु श्लोकेष्वयं दृश्यते-

"यदस्य महतः काले पारं यातोऽस्मि कर्मणः । अनुग्रहोऽयमाचार्यरमणस्य महात्मनः ॥

" इति । तत्रैव रचनकालोऽपि दत्तो द्वाभ्याम् ।

"प्लवङ्गे कात्तिके कृष्णे षष्ठयां मङ्गलवासरे। स्तोत्रमेतत्समारब्धं तटे शोणधराभृतः ।।

एकादश्यां शुक्लपक्षे मार्गशीर्षे रवेदिने । नीतं समाप्ति विंशत्या दिनानां वतिना मया ॥

" इति । इमं पावनं ग्रन्थं कालान्तरेषु तपसोऽङ्गतया सप्तवारं संस्कृतवान्कवि-कुलेश्वरः। ग्रन्थमधिकृत्यान्यत्र विचार्यते। प्रकृतमनुसरामः॥

अथैकदाऽस्मिन्नेव काले रात्री भगवतो महर्षेः सन्निधौ स्वशिष्यः सहा-चार्ये समुपविष्टे, स्तोत्राणि गायति, श्रीमहर्षेमस्तकादूर्ध्वं नभस्त: किमपि ज्योतिर्नक्षत्राकृति षट्कृत्वस्तस्मिन्नवतीर्णमदृश्यत । अनेनासाधारणदर्शनेन भगवान्रमण: साक्षात्कात्तिकेयस्यांशतो भुवि सञ्जात इत्यस्मदाचार्यस्य प्रत्य-भासीत्। तत: परमेव “यानायात्र न केकिनां कुलपति"रिति श्लोकाष्ट-केन स्वगुरुं रमणमस्तौषीत्। ततः क्षेत्रान्तराणि जिगमिषुररुणाचलात् प्रस्था-नसमये महर्षि गुरुमिदं किलापृच्छत् “किमलम् अहंमूलान्वेषणमिष्टार्थसिद्धये, उत मन्त्रध्यानमवश्यम् ?" इति । ’आद्यमेव पर्याप्त मिति प्रतिवचो गृहीत्वा प्रतस्थे॥

दक्षिणदेशे कन्याकुमारीक्षेत्रावधि बहूनि तीर्थानि गत्वा तत्र तत्र मूर्ती-रस्तौषीत्। पश्चिमाब्धितीरे गोकर्णे कञ्चित्कालमुवास। दीर्घकालवासक्षेत्रेषु विश्रुतम् उत्कलेषु भुवनेश्वरक्षेत्रं प्रथमं गणनीयम्। अत्र हि बाल्ये मन्त्र-साधनेन भुवनेश्वरी किलाराधितवान्। अत्र ह्येव स्वप्ने काचन स्त्री जिह्वा-यामस्य मधु निक्षिप्यान्तर्धानमगात्। अनन्तरमेव कविता वशिताऽभूदित्या-चार्यमुखादस्माभिः श्रुतम्। आन्ध्रोत्कलमध्ये मध्ये वयसि महेन्द्रपर्वते च तपस्तप्तम्। गोकर्णप्रान्तेषु चिरमवात्सीत्। द्रविडेषु आदाविवान्तेऽप्य-रुणाचलस्थलमेव चिरकालवासभूरभूदस्य । अत्र हि स्वगुरोमहर्षेरावासः । अत्र ह्येव पुनः पुनर्गुरुसन्निधिमागत्योषितः । अत्रैव महत्यो योगानुभूतयः समपद्यन्त। अत्रैवाम्रगुहायां तपसि स्थितस्य महानुभावस्य शिरोग्रन्थिभेदेन शीर्षकपाले भिन्ने। अस्मात् कपालभेदादेव “व्यपोह्य शीर्षकपाले भूरित्यग्नौ प्रतितिष्ठति" इति श्रुतेर्गहनो भावः तन्मुखादेवास्माभिरवबुद्धः ।।

अथास्यायुषोऽपरार्धं प्रायेण ऋग्वेदार्थविचारादिना सम्पूरितम् । मन्त्रा-र्थविचारे विलक्षणो भवत्यनेन दर्शितः पन्थाः। सर्ववेदभाष्यकृतं सायणमा-चार्य बहुमन्यमानोऽपि तद्भाष्यसाहाय्येनैव बहुषु स्थलेषु संहितासु मन्त्रार्थान् अन्यथा व्याख्यासीत्। मान्त्रवर्णिकानां गहनार्थबोधनाय ऋग्भाष्योपोद्धातं न्यबध्नात्। वेदमन्त्रेषु मन्त्रद्रष्टषु चाद्वितीयाऽस्य भक्तिः । वेदेषु क्वचिद् गुप्तान् अस्त्रमन्त्रान् दृष्ट्वा, ’अलौकिकोपायप्रदर्शका मन्त्रा’ इति शिष्येषु वैदिकी भक्ति श्रद्धां च प्रत्यतिष्ठिपत् । वेदानधिकृत्य आचार्याशयस्येदं वशिष्ट्यं द्रष्टव्यम् ॥

ब्राह्मणानाम् उपनिषदां च मूलं मन्त्रसंहिता इत्याचार्यस्य सिद्धान्तः। उप-निषदां विधिशेषत्वं यथाऽस्य नाभिमतम्, तथा मन्त्राणां कर्माङ्गत्वनियमोऽपि नाभिमतः। मन्त्रमूलादेव द्वे शाखे भवतः। तत्रैका कर्मकाण्डात्मिका अपरा ज्ञानकाण्डात्मिका चेति। कर्मसु विनियुक्ता बहवो मन्त्रा अध्यात्मपरतया व्याख्येयाः। सर्वेषां मन्त्राणां कर्मपरतया व्याख्यानमसमञ्जसमित्येवमादयो भावाः स्वप्रणीतेषु ग्रन्थेषूपपाद्यन्ते ।

आचार्यः पूर्वोत्तरमीमांसयोविमर्श कृत्वा ग्रन्थान् न्यबध्नात् । ज्योतिषा-युर्वेदतन्त्रशास्त्रीयग्रन्थाश्च प्रणीताः। भाववैशिष्टयं तु सर्वत्र प्रणीतेषु स्फुटं दृश्यते। भारतचरित्रविमर्शने विक्रान्तोऽसौ भारतसङ ग्रहं नाम विमर्शग्रन्थम् अत्यन्तसरलया रीत्या व्यरीरचत्। चरित्रकथावस्तु निर्माय “पूर्णा" इति कथां नवीनकथाशैल्या सर्वगुणशोभितया भाषया हृदयङ्गमया निबद्धवान् । अत्र नवीना संस्कृतवचनशैली दीर्घसमासजटिलवाक्यविवर्जिता आधुनिका-नामामोदमादधीत। अथोमाशतकं, शिवशतकं, इन्द्राणीसप्तशती, प्रचण्ड-चण्डीत्रिशती, अग्निवाय्वादिगीतमालेत्यादिपरस्सहस्राणि पद्यानि स्तोत्रगिरां सन्दर्भस्याभिनवानि प्रतिमानानि व्यतानीत् ॥

अथ संस्कृतवाङमयेऽस्यात्यन्तप्रियपूज्यौ द्वौ कोशौ। तत्रैको ब्रह्मकोशः ऋग्वेदसंहिता, अन्यस्तु वेदादिशास्त्ररहस्यकोशो महाभारतसंहिता। महा-भाष्यं वा पठनीयं राज्यं वा शासनीयमित्यभियुक्तानां प्रशस्तिरस्य सुतराम-भिमता। त्रीणि भाष्याणि रचनरीत्यपेक्षया प्रियतमान्यस्य । तत्रापि पात-जलं महाभाष्यम् अग्रं स्थानमवहदस्य हृदये। शाबरं भाष्यं द्वितीयं, शारी-रकभाष्यं भगवत्पादानां तृतीयम् ।।

सङ्घोद्धारो देशक्षेमं सर्वसमयसामरस्य मान्त्रवणिकदेवतातत्त्वप्रकाशन-मित्येतेष्वाचार्यस्यासीज्जीवितसहचरी ज्वलन्ती महती काङक्षा। तदर्थाः स्तुतयश्शतशो दृश्यन्ते तदीयग्रन्थेषु। बहोः कालात्पूर्वम् एवमगासीत्-

"आनने त्वदीयनाम पावनाच्च पावनं यस्य पुण्यपूरुषस्य पूरुषार्धविग्रहे । सैरिभासुरेन्द्रहन्त्रि सम्मदाय भूयसे बन्धनालयोऽपि तस्य नन्दनं वनं यथा ॥" इति। महती काचन दैवी विभूतिर्मानुषीं तनुमाश्रित्य भूमौ कञ्चि-त्कालं विलसितेत्यसंशयम्। अथवा वैष्णवसमयजयस्तम्भो निगमान्तदेशिक: आत्मानं 6

जयतु भरतक्षोणीखण्डं विषादविवर्जितं जयतुः गणपस्तस्य क्षेमं विधातुमना मुनिः । जयतु रमणस्तस्याचार्यो महर्षिकुलाचलो जयतु च तयोर्माता पूता महेशविलासिनी ॥
(उमासहस्रे स्त. ३४ श्लो. २४)









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates