उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
अस्मिन् स्तबके देव्याः देश-काल-रूपावस्थानोपन्यासेन योगानुभवदान-दक्षायाः काली, गौरी, कुण्डलिनी इति प्रसक्तायास्तस्याः स्तुतिर्भवति ॥
कारणमखिलमतीनां वारणमन्तर्लसत्तमसः ॥ मन्दस्मितं महेश्वर- सुदृशो मे श्रेयसे भवतु ॥१॥
कारणमिति- अखिलमतीनाम् अखिलानां सकलानां मतीनां बुद्धीनां ज्ञाना-नाम् इति यावत् कारणं मूलं, अन्तर्लसत्तमसः अन्तः लसतो व्याप्रियमाणस्य तमसोऽन्धकारस्य अज्ञानस्येत्यर्थः, वारणं निवारणं महेश्वरसुदृशः ईश्वर-सुन्दर्याः मन्दस्मितं मे मम श्रेयसे कल्याणाय भवतु। सर्वेषां ज्ञानानां कार-णतया स्थितस्य महेश्वरीमन्दस्मितस्य अन्तस्तिमिरस्य मूलाज्ञानस्य निवार-कत्वमुपपन्नम्। तस्मात् ज्ञानलाभ-अज्ञानध्वंसाभ्याम् अन्यत् किं परमं श्रेयो-ऽस्तीति तदुभयसाधकं महेश्वरीमन्दहसितं स्तुतम् ॥१॥
विश्वतनुस्तनुगात्री वज्रमयी पुष्पसुकुमारी ॥ सर्वस्य शक्तिरबला काली गौर्यम्बिका जयति ॥२॥
विश्वेति- विश्वतनुः विश्वं समस्तं भुवनं तनुः शरीरं यस्याः सा ब्रह्मा-ण्डशरीरा इत्यर्थः, तनुगात्री कृशाङ्गी सुन्दरी स्त्रीत्यर्थः, वज्रमयी स्वार्थे मयट, वज्रमणिवत् कठोरा, पुष्पसुकुमारी कुसुमवत्कोमला, सर्वस्य सतः शक्तिः सर्वशक्तिः, अबला अविद्यमानबला स्त्री च, काली कालवर्णा, गौरी गौराङ्गी शुभ्रवर्णेत्यर्थः, अम्बिका जयति ॥
शरीरस्य विश्वात्मकत्वात् बृहत्त्वेऽपि तनुत्वं तनुगात्रीति प्रसिद्धः, वज्रवद्-दृढ-कठोरत्वे अपि कुसुमकोमलत्वं स्त्रीदेहत्वात्, सर्वशक्तिरपि स्त्रीरूपत्वा-दबलेति प्रसिद्धिः, श्यामलत्वे अपि श्वेतत्वं काली गौरीति उभयथा ख्यातेः । एवमन्योन्यविरुद्धलक्षणा अप्रमेयस्वरूपा भगवती देवीति भावः । वस्तुत- स्तस्याः स्वरूपे एवंविधविरोधो नेत्युत्तरत्र वक्ष्यति। अस्मदादीनां भाषया यो विरोधो लक्ष्यते, स स्वभावतस्तस्याः सर्वथावर्तनात् परिहृतो भवतीति विरो-धाभासोऽलङ्कारः । शर्वस्य शक्तिरिति पाठान्तरम् ॥२॥
तामाहुर्जगदम्ब गौरों केचित्परे कालीम् ॥ सा गौरी महिलातनु- रम्बरतनुरुच्यते काली ॥३॥
तामिति- केचित् विदः तां जगदम्बां लोकमातरं गौरीमाहुः, परे अन्य तां कालीमाहुः। उभयथाऽपि एकैव सा जगदम्बेत्यर्थः । सा महिलातनुः स्त्रीशरीरा सती गौरी भवति, सैव अम्बरतनुः आकाशशरीरा सती काली उच्यते। तस्मान्नामरूपभेदेऽपि स्वरूपेणाभेदा जगदम्बेत्युक्तम् ॥३॥
महिलातनुरम्बा पूर्वं स्तुता। इह काल्यास्तत्त्वं व्याख्याय तद्वैभवं पुर-स्ताद्वयाचष्टे ॥
पारकशक्तेः काल्याः केवललिङ्गन भिद्यते कालः ॥ यत्पाकतो गभीराद् भुवने सर्वेऽपि परिणामाः ॥४॥
पाचकेति- काल: भूतादिव्यवहारहेतुः पाचकशक्तेः पचति सर्वं परि-पक्वं करोतीति पाचक: महाकालो रुद्रः तस्य शक्ति: तस्याः पञ्चमी, केवल-लिङ्गेन लिङ्गमात्रेण भिद्यते। काल: पुल्लिङ्गः काली स्त्रीलिङ्ग इत्येष एव भेद: काली-कालयोरिति भावः। गभीरात् अत्यन्तमगाधात् यत्पाकतो यस्य कालस्य पाकतः पचनकर्मणः परिपाककार्यात् भुवने लोके सर्वे सकला अपि परिणामाः परिपाकाः भवन्तीति शेषः । सर्वस्यापि सृष्टस्य वस्तुनः रूपाद्रूपान्तरप्राप्तिर्भवतीत्यर्थः ॥४॥
सर्वभुवनाश्रयत्वात् काली नाम्ना दिगन्येन ॥ लोके तु व्यवहरणं विदुषां दिक्कालयोर्भाक्तम् ॥५॥
सर्वेति- सर्वभुवनाश्रयत्वात् सर्वेषां भुवनानाम् आश्रयः अधिष्ठानम् अधि-करणम् इति यावत्, तस्य भावस्तस्माद्धेतोः काली अन्येन नाम्ना नामान्तरेण दिक् देशः भवति, लोके विदुषां बुधानां दिक्कालयोः दिशः कालस्य च व्यवहरणं व्यवहारः, भाक्तं गौणम् । पूर्वं काली कालात्मेत्युक्तं, इह सा देशात्मापीति कथितम्। विदुषां देश-कालव्यवहारस्तु गौणः न मुख्यः, उभयोरपि मूलरूपं काल्येवेति सिद्धान्तात् । देशकालव्यापारविवरणेनकैव देवीति विशदयति ॥५॥
दिगदितिरगावखण्डा परिणमयित्री स्मृता काली ॥ दक्षस्यैका दुहिता सा द्वे गुणभेदमुग्धवृशाम् ॥६॥
दिगिति- दिक् अखण्डा अदितिः अगादि अभ्यधायि। देशस्य विभुत्वात् सकलपरिच्छेदकावकाशोऽपि स्वयम् अपरिच्छेद्यत्वात् अदितिरिति नाम। कथम् ? दो-अवखण्डने इति धातोनिष्पन्नत्वात् खण्डार्थको दितिशब्दः, तस्मादखण्डा अदितिरिति आख्यातम् । काली परिणमयित्री परिपाकविधात्री स्मृता। सा पाचकशक्तिरिति प्रागुक्तः । एवमुभे अप्येकवेत्याह । दक्षस्य प्रजापतेः एकव दुहिता पुत्री सती देवी, सा द्वे अदितिः काली इति भवति। केषाम् ? गुण-भेदमुग्धदृशां, गुणभेदेन सर्वाश्रयस्थैर्य-सर्वपरिणमनगुणयोः भेदेन मुग्धा मूटा दृष्टिर्येषां तेषां गुणभेददर्शनविमोहितबुद्धीनाम् एकाऽपि सती पृथक् द्वे भवतः ॥६॥
देहे देहे सेयं कुण्डलिनी नाम जगदम्बा ॥ सा स्वपिति संसृतिमतां युञ्जानानां प्रबुद्धा स्यात् ॥७॥
सा देहे इति- सेयम् अदिति: कालीति नामभेदेनोक्ता जगदम्बा लोकमाता देहे देहे प्रतिदेहं कुण्डलिनी नाम कुण्डलिनीति ख्याता भवतीति शेषः । संसृतिमतां संसारिणां पामराणां देहेषु स्वपिति पामरदेहेषु सुप्ता भवतीत्यर्थः । युञ्जानानां योगिनां प्रबुद्धा स्यात् योगिदेहेषु उन्निद्राभवेत्। कुण्डलिनी प्रति प्रथमशतके व्याख्यातम् ॥७॥
मूलाधारादग्नि ज्वलति शिरस्तः शशी द्रवति ॥ कुण्डलिनीमयि मन्ये वीणाशयनात्प्रबुद्धेयम् ॥८॥
मूलेति- मूलाधारात् षण्णामाधारचक्राणामादिमात् अग्निवलति दीप्तो भवति, शिरस्तः सहस्रारात् शशी सोमो द्रवति अमृतं स्रावयतीत्यर्थः। सह- रस्यामृतांशुनिलयत्वं मूलाधारस्याग्निकुण्डत्वं च योगिषु प्रसिद्ध । कुण्ड-नीप्रबोधकाले एव योगिनि उक्तमग्निज्वलितं सोमस्रवणं च सम्भवतः । त एवाह, इयं कुण्डलिनीशक्तिः, वीणाशयनात् मस्तकस्थलमारभ्य आमूला-रं या अस्थिपञ्जरिका भवति सैव सादृश्यात् वीणेत्युच्यते सैव शयनं मात् प्रबुद्धा इति मन्ये ऊहे। यातायातविहारे’ ’नृतनुषु विहरन्तीं त्वां’ ४ स्त. श्लो. ६-७) इति श्लोकद्वयव्याख्याने इदं तत्त्वं प्राक्प्रदर्शितम् ॥८॥
यद् द्रवति तत्र किं त्वं किं तत्र त्वमसि यज्ज्वलति ॥ किमु तत्रासि महेश्वरि यदुभयमेतद्विजानाति ॥९॥
यदिति- यत् शिरस्तः द्रवति तत्र त्वमसि किम् ? यत् मूलाधारात् लति तत्र त्वमसि किम् ? उत अथवा, भोः महेश्वरि ! एतदुभयं सोम-वणमूलम् अग्निज्वलनमूलं द्वयं च कर्म, यत् कर्तृ, विजानाति तत्रासि किम् ? ग्निश्च सोमश्च यत्र प्रतिष्ठितौ तदेवोभयमूलम् उभयं च जानाति, तच्च र्वेषामाधारचक्राणाम् आधारत्वेन स्थितं दहरपदवाच्यं हृदयाकाशमाहुः । किं त्रासि त्वम् ? ॥९॥
एतावग्नीषोमो ज्वालाभिश्चन्द्रिकाभिरपि ॥ आवृणुतस्तनुमनयो-र्व्यक्तित्वं मे पशुर्भवतु ॥१०॥
एताविति- एतौ मम त्वाचप्रत्यक्षविषयौ अग्नीषोमौ मूलाधाराग्निः हस्रारसोमश्च ज्वालाभिः दीप्तिभिः, चन्द्रिकाभिः शीतमरीचिभिः तनुं रीरम् आवृणुतः, अग्निः ज्वालाभिर्देहमावृणोति सोमो ज्योत्स्नाभिश्चेति क्रमे-व समन्वयः। अनयोः अग्नीषोमयोः मे मम व्यक्तित्वं साहङ्कारं पृथगा-मत्वं ’व्यक्तिस्तु पृथगात्मता’ पशुः आलभ्यो भवतु। प्रथमस्तबके दक्षयाग-था व्याख्याता, अत्र कविस्वानुभवप्रसक्त्या अग्निष्टोमस्य तत्त्वार्थो याख्यातः ॥१०॥
अग्निस्त्वं सोमस्त्वं त्वमधो ज्वलसि द्रवस्यूर्ध्वम् ॥ अमृतमनयोः फलं त्वं तस्य च भोक्त्री चिदम्ब त्वम् ॥११॥
अग्निरिति- अम्ब ! अग्निः त्वं, त्वमग्निरूपेणासोत्यर्थः, सोमस्त्वं सोम-पेणापि त्वमेवासीत्यर्थः । त्वम् अधः मूलाधारात् ज्वलसि, न केवलमग्निरसि; ज्वलनक्रियाऽप्यसि इत्यर्थः। ऊर्ध्वं सहस्रारात् द्रवसि द्रवणक्रियाऽप्यसि, अन-योरग्नीषोमकार्यज्वलन-द्रवणयोः फलम् अमृतं भोग्यं च त्वं, तस्यामृतस्य भोक्त्री चित् चितिरपि त्वम् । एवं भोक्त्री चित्, भोग्यम् अमृतं, भोग-क्रिया ज्वलनद्रवणात्मिका भोगकरणभूतौ अग्नीषोमौ इति सर्वमपि त्वमेव भवसि ॥११॥
किन्नु सुकृतं मया कृत- मखिलेश्वरि कि तपस्तप्तम् ॥ क्रीडयसि मां प्रतिक्षण मानन्दसुधानिधावन्तः ॥१२॥
किन्विति- अखिलेश्वरि ! सर्वेश्वरि मया कि सुकृतं पुण्यं कृतम् आचरितम् ? नु वितर्के। किं तपस्तप्तम् ? कीदृशं वा कायक्लेशजनकचान्द्रा-यणादिव्रतम् अनन्यविषयध्यानरूपं वा किं तपः अनुष्ठितम् ? यस्य सुकृतस्य तपसो वा फलत्वेन मयि असाधारणं प्रसादं कुरुषे इत्युत्तरार्धेनाह। मां प्रति-क्षणं क्षणे क्षणे विच्छेदराहित्येनेति यावत्, अन्तः अन्तरे आनन्दसुधानिधौ आनन्दामृतसागरे क्रीडयसि क्रीडन्तं कुरुषे ? ईदृशस्य असामान्यविलासलाभ-स्यानुगुणं मदाचरितपूर्वं सुकृतं तपो वा न जाने इति भावः ॥१२॥
क्षान्तं किं मम दुरितं शान्तं कि देवि ते स्वान्तम् ॥ अनुगृह्णासि विचित्र मामप्यपराधिनां प्रथमम् ॥१३॥
क्षान्तमिति- देवि ! मम दुरितं पापं क्षान्तं किं किं सोढम् ? पाप-प्रमार्जनं कृतं वेति पृच्छति । ते स्वान्तं मनः शान्तं किम् ? मम विषये तव क्षमया शान्तिर्जाता किम् ? प्रसन्नाऽसि किमित्यर्थः। एवं प्रश्नस्य हेतु-माह। अपराधिनां दोषिणां प्रथममाद्यं मामपि अनुगृह्णासि अनुग्रहपात्रं करोषि, विचित्रम् आश्चर्यम् ॥
कथमिह कविरात्मानम् अपराधिनां प्रथममाह ? लोके पापविलसितं सम-स्तं स्वीयत्वेनाभिमान्य अहं पापिनामग्रणीरिति ब्रवीति । अतः प्रथमशब्देन प्रथमगण्यत्वं गम्यते। ’उदारचरितानां तु वसुधैव कुटुम्बकम्’ इति अस्य महासत्त्वता व्यज्यते ॥१३॥
काले काले सन्ध्या- रूपा नोपासिता भवती ॥ विच्छिन्नः स्मार्ताग्नि- स्त्रेता कुत एव वह्नीनाम् ॥१४॥
काले इति- काले काले श्रौत-स्मार्तकर्मानुष्ठानाय विधिविहितेषु काले-ष्वित्यर्थः, सन्ध्यारूपा, सन्धौ अहोरात्रसन्धौ भवा सन्ध्या सा रूप यस्याः सा भवती न उपासिता मया न सेविता। सायं-प्रातस्सन्ध्यावन्दनमपि न कृतम् । स्मार्ताग्निः औपासनाग्निः विच्छिन्नः उद्वाहात्परम् आहित-विच्छिन्नस्याग्नेः पुनः सन्धानं न कृतम्। स्मार्ताग्नावेव विच्छिन्ने श्रौताग्निविषये का कथेत्याह । वह्नीनां त्रेता त्रयाणां भाव: त्रिता त्रितैव त्रेता पृषोदरादित्वादेत्वमिति पूर्वे व्याख्यातारः, कुत एव ? दाक्षिणात्यगार्हपत्याहवनीयानां श्रौताग्नीनां त्रयमेव त्रेता कुतो न विच्छिन्ना विच्छिन्नव। स्मार्ताग्निविच्छेदे श्रौताग्निविच्छेदप्रसङ्गा-भावात् । एवं विधिविहितश्रौत-स्मार्तकर्माकरणेऽपि मम अनुग्रहं करोषि ॥१४॥
दातुं नाजितमन्नं बहु देवेभ्यश्च भूतेभ्यः ॥ यत्किञ्चिदाजितं वा कलत्रपुत्रान्वितोऽश्नामि ॥१५॥
दातुमिति- देवेभ्यः भूतेभ्यश्च दातुं बहु बहुलं यथेष्टम् अन्नं नार्जितम् न सम्पादितम्। यत्किञ्चिदार्जितम् वा ईषत्सम्पादितमपि कलत्र-पुत्रान्वितः अश्नामि भुनज्मि, वैश्वदेवमपि नानुष्ठितम् । पञ्चमहायज्ञेषु वेदपाठः पितृ-तर्पणमुभे च वर्जयित्वा अन्ये न अनुष्ठिताः । ’पूजासपर्याऽध्ययनं ब्रह्मयज्ञ-स्तु तर्पणम्। होमो दैवो बलिभी तो नृयज्ञोऽतिथिपूजनम्’ इति स्मृतिः कर्त-व्यान् पञ्चमहायज्ञानाह । तत्र अतिथिपूजनमपि अकृत्वा स्वार्थपरोऽभवम् इति भावः ॥१५॥
कश्चिदपि पापहारी न पुरश्चरितश्च ते मन्त्रः ॥ कं गुणमभिलक्ष्य मम प्रवुद्धचसेऽन्तर्जगन्मातः ॥१६॥
कश्चिदिति-- पापहारी पापनाशनः कश्चिदपि ते तव मन्त्रः न पुर-श्चरितः यथोक्तसङ्ख्याभिः न जप्त: । मन्त्रान् बहून् विदन्नपि तन्त्रोक्त-विधिना जपपुरश्चर्यां न अलक्षयम् । जगन्मातः ! जगज्जननि, एवंभूतस्य मम कं गुणम् अभिलक्ष्य विलोक्य अन्तः प्रबुध्यसे ममान्तरे जातप्रबोधा विल-ससि? ॥१६॥
तव मयि पृथक्तनूज-प्रेमा चेत्पक्षपातोऽयम् ॥ अथवा सतां निसर्गः सोऽयं त्वयि चाम्ब सम्भाव्यः ॥१७॥
तवेति अम्ब ! मयि पृथक् पार्थक्येन विशिष्टतयेत्यर्थः तनूजप्रेमा पुत्रप्रीतिश्चेत्, यद्यपि लोके सर्वेऽपि तव जाता एव तथाऽपि मयि विशिष्ट-तया प्रीतिस्तवास्ति चेत्, अयं पक्षपात: भवेदिति शेषः। सर्वेषामेकासि त्वं हि माता। पक्षपातेऽपि न दोष इति अर्थान्तरं न्यस्यति । पक्षान्तरे सतां सज्जनानां निसर्गः स्वभाव: स पक्षपातः, बहुषु पुत्रेषु कस्मि-श्चित् उचित: पक्षपातः इत्यर्थः । अम्ब, अयं त्वयि च सम्भाव्यः सम्भवितुं शक्यः सम्भवक्षमः इत्यर्थः। अनुग्रहहेतुस्तव पक्षपात एव हेतुः, न पुनर्मम गुण-कर्मादि-योगसाधनविशेषाः मया भुज्यमानस्य योगानुभवस्येति भावः ॥१७॥
लक्ष्यं विनैव मन्त्रः कि सिद्धयति कोटिशोऽप्युक्तः ॥ दध्मस्तद्यदि लक्ष्यं तव रूपं गलति हा मन्त्रः ॥१८॥
लक्ष्यमिति- कोटिशः कोटिसङ्ख्यया कोटिशः कोटिसङ्ख्यया जप्तोऽपि पुरश्चरितोऽपि मन्त्रः लक्ष्यं विनैव बहिर्देवविग्रहादौ अन्तः आधारचक्रादौ वा ध्यानगम्यं किमपि वर्जयित्वैव किं सिध्यति ? लक्ष्यं विना न मन्त्रसिद्धिरित्यर्थः। तत् तस्मात् लक्ष्यं तव रूपं दध्मो यदि मनसा बिभृमो यदि, हा कष्टम् !! मन्त्र: गलति, जप्यमानो मन्त्र एव हीयते, मनसा तव रूपे लक्ष्ये ध्यायमाने, मन्त्रो जत्रा मनसा त्यक्तो भवति, इदं महत् कष्टम् ॥१८॥
सङ्कल्पानां वाचा- मनुभूतीनां च यन्मूलम् ॥ यत्र प्राणो बद्ध- स्तल्लक्ष्यं देवि ते रूपम् ॥ १९॥
सङ्कल्पानामिति- देवि! सङ्कल्पानां चित्तवृत्तिविशेषाणां वाचाम् उक्तीनाम् उच्चार्यमाणशब्दानामिति यावत्, अनुभूतीनां सकलवेदनानां च मूलम् उदयस्थानं यत्, यत्र यस्मिन् प्राणः ३वासवायुः बद्धः निरुद्धः तत् ते तव रूपं स्वरूपं लक्ष्यं ध्यानगोचरं भवतीति शेषः। वाक्प्राणमनोऽनुभूतीनां मूल-स्थानं यद् वर्तते तदेव ते रूपं ध्यानस्य लक्ष्य प्राप्तव्यं स्थानं भवतीत्यर्थः ॥१९॥
नैसर्गिकस्ववृत्ते- रहङकृतेर्मूलमन्विष्य ॥ त्वां किल साक्षात्कुरुते रमणमहर्षेरियं दृष्टिः ॥२०॥
नैसर्गिकेति- नैसर्गिकी स्वाभाविकी अयत्नसिद्धा स्ववृत्तिः स्वा निजा वृत्तिः आत्मीया वृत्तिः नैसर्गिकस्ववृत्तिः तस्याः अहंकृतेः अहमहमिति करणमेव अहङकृतिः सा च स्वभावसिद्धा वृत्तिः, तस्याः मूलम् उत्पत्तिस्थानम् अन्विष्य मृगयित्वा त्वां भगवती चित्स्वरूपिणीं साक्षात्कुरुते किल अपरोक्षं पश्यति किल ऐतिह्ये। इयं रमणमहर्षेः मम गुरोः दृष्टि: साक्षाद्दर्शनं भवति । अहङ्कारस्य मूलान्वेषणेन मूलस्वरूपप्राप्तिः भवतीति श्रीमहर्षेः स्वानुभवा-दुपदेशो भवतीत्यर्थः ॥२०॥
मन्ये पर्वतकन्ये मम सेयमहङकृतिमहती ॥ अवतरता वर्षगण-रपि तन्मूलं न लब्धमहो ॥२१॥
मन्ये इति- पर्वतकन्ये ! पार्वति मम सेयं प्रस्तुता इयं अहङकृतिः महती बलिष्ठेति मन्ये तर्के। तत्र हेतुमाह। वर्षगणैः अवतरता शिरस्तः मनोवृत्तिस्थानात् हृदयं प्रति अवरोहता मया तन्मूलम् अहङकृतिमूलं न लब्धम् , अहो कष्टम् । यद्वा, अवतरता लोकान्तरादिहागत्य प्रयतमानेन मया तन्मूलं तस्या अहङकृतेः मूलं वर्षगणः संवत्सरपूगैरपि न लब्धम् । ’क्षीणे पुण्ये मर्त्यलोकं विशन्ति’ इत्याहुः । स्वर्गस्थाः अहङकृतिमूलस्वरूपज्ञानान्मोक्ष-प्राप्तये मानुषं जन्म लभेरनिति तत्त्वम् । अत एव श्रुतिर्भवति-- ’इह चेद-वेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः’ इति । ’मध्ये वामनमा-सीनं विश्वे देवा उपासते’। इति । इह शरीरस्थं हृदयगं परमात्मानं देवाश्च उपासते। तस्मादहङ्कारस्य पूलं प्राप्तुं परलोकादिह मानुषं जन्म मया लब्धम्। एवमवतरणेनापि इयता कालेन न तल्लब्धम् इति जात्पर्यम् ॥२१॥
एष प्रौढो भगवति बहुलं गर्जत्यहङ्कारः ॥ एतस्मिन्नयि काले भवती चाबोधि कुण्डलिनी ॥२२॥
एष इति- भगवति ! प्रौढ: प्रवृद्धः एष मदीयोऽहङ्कारः बहुलमत्यधिक गर्जति दर्पण शब्दायते इत्यर्थः। अयि मातः ! एतस्मिन् प्रौढाहङ्कारगर्जन-वति काले कुण्डलिनीशक्ति: भवती च अबोधि प्रबुद्धा असि। कुण्डलिनी-प्रबोधे अहङ्कारप्राबल्यं न स्यात्। तथाऽपि प्रबल एव सः हन्तव्य इति पुरस्ताद्वक्ष्यते ॥२२॥
तव पश्चात्सम्भूति जानाति न सोऽयमद्यापि ॥ प्रागिव गर्जति धीर बिभेति मृत्योर्न नेदिष्ठात् ॥२३॥
तवेति- सोऽयमहङ्कारः अद्यापि तव पश्चात्संभूतिं पश्चात्प्रादुर्भावं न जानाति । अज्ञत्वादहङ्कारस्य, त्वं तस्य पश्चादाविर्भवसीति स न वेद । अहङ्कारनाशात्परं पूर्णः कुण्डलिनीप्रादुर्भाव इत्यर्थः। योगसाधने पश्चान्मार्गः पुरोमार्ग इति मार्गद्वयं राजयोगसारे प्रतिपादितम्। ’यातायातविहारे’ (श. १, स्त. ४, श्लो. ६) इति श्लोके च प्रपञ्चितम्। अहङ्कारे पुरो वर्त-माने सति पश्चात् कुण्डलिनी भगवती प्रबुद्धा विलसति, एतदेव देव्याः पश्चात्सम्भूतिः तां न जानात्युद्धतोऽयं पुरो गर्जन्नहङ्कार इति भावः । एव प्रागिव कुण्डलिनीप्रबोधात्पूर्वमिव धीरं गर्जति घोषयति। नेदिष्ठात् अत्यन्तसमीपात् मृत्योः अन्तकात् न बिभेति। मृत्युभीतिरपि तस्य नास्ति । अत एव तं ते बलिं करवाणि इत्याह ॥२३॥
अत अतिपुष्टमहङ्कारं पशुमेतं तुभ्यमर्पयते ॥ प्रमथपतिप्राणेश्वरि गणपतिरेकान्तभक्तोऽयम् ॥२४॥
अतिपुष्टमिति- प्रमथपतिप्राणेश्वरि ! भूतेशप्राणनायिके देवि, एकान्त-भक्त: अन्तरङ्गभक्तोऽनन्यदेवताकोऽयं गणपतिः तुभ्यम् अतिपुष्टं दृप्तम् एतं मम अहङ्कारं पशुं बलिम् अर्पयते। पुष्ट: पशुरेव युक्तं होमद्रव्यं भवति । नं बलिमादाय कुरु कर्तव्यमिति भावः ॥२४॥
उपगीतयो गणपते- रुपतिष्ठन्तामिमाः प्रोत्या ॥ उत्सवसहस्रलोला- मुकारवाच्यस्य गृहनाथाम् ॥२५॥
उपगीतय इति- गणपतेः स्तोतुः कवेः इमा उपगीतयः उपगीतिवृत्त-रचिताः स्तुतयः उत्सवसहस्रलोलाम् उत्सवानाम् उत्सेकानां सहस्रेषु लोलां चलां, कुण्डलिन्याः सन्ततविलासाः तदुत्सेकाः तेषु चलन्तीम् इत्यर्थः । ’उत्सेकामर्ष-योरिच्छा प्रसवे मह उत्सवे’ इत्यमरः । उकारवाच्यस्य उवर्णपदार्थभूतस्य शवस्य गृहनाथां गृहिणीं पार्वतीम् उपतिष्ठन्ताम् उपस्थाय सेवन्ताम् ॥२५॥
चतुर्दशः स्तबक: सव्याख्यः समाप्तः ।।
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.