उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
चत्वारिंशेऽस्मिन्नुपसंहारस्तबके परदेवताया विश्वस्मिन्नन्तर्बहिश्च श्रीम-त्यूजितेषु स्थानेषु विभूतिषु समुपास्यत्वं मुबोधं प्रतिपादयन्ति, वेदवेदान्त-तान्त्रिकयोगसारभूतानि तत्त्वानि प्रकाशयन्ति, विबुधानामबुधानां च सुग्रहाणि रमणीयगानानि दैवगीतानि गीयन्ते ।
शमयतु पापं दमयतु दुःखं हरतु विमोहं स्फुटयतु बोधम् ॥ प्रथयतु शक्ति मन्दं हसितं मनसिजशासनकुलसुदृशो नः ॥१॥
शमयत्विति- मनसिजशासनकुलसुदृशः कामारिकुलाङ्गनायाः मन्दं हसितं दरस्मितं नः अस्माकं पापं शमयतु निवारयतु, दुःखं दमयतु ध्वंसयतु, विमोहं व्यामोहं भ्रम हरतु अपहरतु, बोधं ज्ञानं स्फुटयतु विकासयतु, शक्ति प्रथयतु आविष्करोतु ॥१॥
आर्द्रा दयया पूर्णा शक्त्या दृष्टिवशंवदविष्टपराजा ॥ अखिलपुरन्ध्रीपूज्या नारी मम निश्शेषां विपदं हरतु ॥२॥
आर्टेति- दयया कृपया आर्द्रा, गक्त्या पूर्णा, दृष्टिवर्शवविष्टपराजा दष्ट: दशः वशंवदः वगङ्गन: विष्टपानां लोकानां राजा विष्टपराजः गम्या. या दर्शनशितसर्वेश्वरा इत्यर्थः, अखिलपुरन्ध्रीपूज्या यकलपीजनगाया जारी रत्री निश्शेषां समस्तां मम विपदम् आपदं हरतु ॥२॥
इतः प्रभृति शुद्धं ब्रह्मत्यारभ्य सृष्टौ सर्वत्र तत्र तत्र उपाधिभेदेषु उपा-स्यतया स्थितं दैवस्य स्वरूपं गायति—
शुद्धबह्मणि मोदो वैवं तत्र सिसक्षति कामो देवम् ॥ मृजति पदार्थान्दृष्टि सानिमाणे महिला वैघम् ॥३॥
शुद्धति- शुद्धब्रह्मणि शुद्धे सकलनिष्कलविभजनाविषये द्वन्द्वातीत स्वतः-सिद्धे वस्तुनि ब्रह्मणि मोद: आनन्दो दैवम्। तत्र आनन्द: स्वरूपं दैवस्ये-त्यर्थः। सिसृक्षति स्रष्टुमिच्छति तत्र तस्मिन् ब्रह्मणि कामः इच्छा दैवम् । ’सोऽकामयत बहु स्यां प्रजायेय’ इति श्रुतिप्रतिपादिता ब्रह्मणि या सर्जनेच्छा सैव स्वरूपं देवस्य। एवं मोद: कामः इत्यादिः दैवस्य स्वरूपमिति उत्तर-त्रापि बोध्यम् । पदार्थान् भावान् वस्तूनीति यावत्, सृजति उत्पादयति ब्रह्मणि दृष्टि: दैवम्। ईक्षणादिप्रवेशान्ता सृष्टि: ’तदैक्षत’ ’तदनुप्रविश्ये’ त्यादिश्रुति-सिद्धा। ईक्षणात् सृष्टिनिर्वाह्यत इति हेतोः सर्जने प्रचलति दृष्टि: दैव-मित्युक्तम् । सृष्टे: प्राक् तत्कामो देवं, सृष्टौ तु दृष्टिः, उभयतः पूर्वम् आनन्दः यस्मादेव सृष्टेः सम्भवः । तान् सृष्टान् पदार्थान् बिभ्राणे धारयमाणे ब्रह्मणि महिमा सर्वत्र व्याप्य धारणात् महत्त्वं देवम् ॥३॥
विकृतौ विकृतौ प्रकृतिर्दैवं विषय विषये सत्ता वैवम् ॥ दृष्टौ दृष्टौ प्रमितिवं ध्याने ध्याने निष्ठा देवम् ॥४॥
विकृताविति- विकृतौ विकृतौ एकैकस्यां विकृतौ प्रकृतिः अविक्रियमाणा दैवम्। वस्तुषु नामरूपाभ्यां व्याक्रियमाणेषु या अविकार्यतयाऽवशिष्यते सा प्रकृतिः दैवम्। विषये विषये सर्वेषु गोचरेषु अस्तित्वेनावभासमानेषु तत्र तत्र या अस्तित्वप्रतीतेर्हेतुर्भवति सा सत्ता दैवम्। दृष्टौ दृष्टौ प्रतिदर्शनकर्म प्रमितिः प्रमा बुद्धिरिति यावत् दैवम्। ध्याने ध्याने प्रतिध्यानं निष्ठा दृढा स्थितिः दैवम् ॥४॥
स्फूर्ती स्फूर्ती माया देवं चलने चलने शक्तिर्दैवम् ॥ तेजसि तेजसि लक्ष्मीर्दैवं शब्दे शब्दे वाणी दैवम् ॥५॥
स्फूर्ताविति- स्फूतौ स्फूतौं स्फूति: स्फुरणं रपन्दनं कम्पनमिति यावत् प्रतिकम्पनं तद्धेतुः या माया महाशक्तिः सा दैवम्। कम्पनहेतुत्वं ब्रह्मणः श्रुतिषु प्रसिद्धम् ‘भीषास्माद्वातः पवते’ ’भयादस्याग्निस्तपति’ इत्याद्याः। ’कम्प-नात्’ इति कम्पनाधिकरणस्थस्य ब्रह्मसूत्रस्य शारीरकभाष्ये चेदं तत्त्वं सूप-पादं व्याख्यातं दृष्टव्यम्। पता चलने प्रतिचलन या शक्तिरावश्यकी, या विना चलनं न सम्भवति, सा देवम्। तेजसि तेजसि प्रतितेजः प्रतिशोभं लक्ष्मी: या कान्ति: भवति सा दैवम्। शब्दे शब्दे प्रतिशब्दं वाणी वाक् ययोच्चार्यमाणः श्रवणविषयो भवति शब्दः सा दैवम् ॥५॥
हृदये हृदये जीवद्देवं शीर्षे शोषं ध्यायदेवम् ॥ चक्षुषि चक्षुषि राजद्दवं मूले मूले प्रतपद्देवम् ॥६॥
हृदय इति- हृदये हृदये प्रतिहृदयं जीवत् प्राणत् जाग्रदिति भावः, दैवम् । शीर्ष शीर्षे शिरस्सु ध्यायत् चिन्तनकारि देवम्। चक्षुषि चक्षुषि राजत् ज्व-लत् दैवम्। मूले मूले मूलाधारचक्रे प्रतपत् प्रज्वलद् दैवम् ।।६।।
अभितो गगने प्रसरद्दवं पृथिवीलोके रोहदेवम् ॥ दिनकरबिम्बे दोप्यद्देवं सितकरबिम्बे सिञ्चदेवम् ॥७॥
अभित इति- अभितः गगन आकाशे प्रसरत् व्याप्नुवत् दैवम् । पृथिवी-लोके भूमौ रोहत् भूजं वृक्षादिरूपेण जायमानं दैवम् । दिनकरबिम्बे सूर्य-मण्डले दीप्यत् भास्वरं दैवम्। सितकरबिम्बे चन्द्रमण्डले सिञ्चत् अमृतं सिञ्चत् दैवम् ॥७॥
श्रावंश्रावं वेद्यं दैवम् नामनाम राध्य दैवम् ॥ स्मारंस्मारं धायं देवं वारंवारं स्तुत्यं दैवम् ॥८॥
श्रावमिति- श्रावंधावं श्रुत्वा श्रुत्वा वेद्य पुनः पुनः श्रवणेन आवृति-बलात् वेद्यं ज्ञेयं दैवम्, नामनामं नत्वा नत्वा राध्यं साध्यं शश्वत्प्रणत्याराध्यं दैवम्, स्मारंरमार स्मृत्वा स्मृत्वा स्मरणावृत्तिवलात् धार्य धारणयोग्यं दैवम्, वारंवार वृत्वा वृत्वा बहुशा वरर्णन स्तुल्यं स्तोत्रक्षम देवम् ॥८॥
श्रुतिषु चटूनां ग्राह्यं देव गृहिणामग्नौ तप्यं दैवम् ॥ तपतां शीर्षे पुष्टं दैवम् यतिनां हृदये शिष्टं देवम् ॥९॥
श्रुतिष्विति- वटूना ब्रह्मचारिणां स्वाध्यायिनां श्रुतिषु स्वाध्यायेषु ग्राह्य बाध्य, तथा स्वाध्याय एवं तपः आश्रमधर्मः, तस्मात त्रस्य दवम् । गृहिणा गृहमेधिनाम् अग्नौ तर्प्यम् अग्निहोत्रेण तर्पयितु योग्यं देवम् । तपतां तपोनिष्ठानां शीर्षे शिरसि पुष्टं वृद्ध दैवम् । यतिनां हृदये दहरे शिष्टं निर्वृत्तिकतया स्व-रूपेणावशिष्टं दैवम् ॥९॥
नमता पुष्पैः पूज्यं देवं कविना पधाराध्य दैवम् ॥ मुनिना मनसा ध्येयं देवं यतिना स्वात्मनि शोध्यं देवम् ॥१०॥
नमतेति- नमता जनेन पुष्पैः पूज्यमय॑ दैवम्। कविना काव्यनिर्मात्रा पद्याराध्यं पद्यैः आराध्यं तयं दैवम्। मुनिना मननशीलेन ऋषिणा मनसा ध्येयं ध्यातुं योग्यं दैवम्। यतिना यमवता नैष्ठिकेन स्वात्मनि शोध्यं शोध-यितुं शक्यं दैवम्। स्वमूलस्वरूपभूतं दैवम् । चित्तकालुष्यवर्जितं शुद्धम् उपा-सितुं युक्तो हि यती ॥१०॥
स्तुवतां वाचो विदधद्देवं स्मरतां चेतः स्फुटयद्देवम् ॥ जपतां शक्ति प्रथयद्देवं नमतां दुरितं दमयदेवम् ॥११॥
स्तुवतामिति- स्तुवतां स्तोत्रं कुर्वतां वाच: गिरो विदधत् स्तुतिसमर्थाः कुर्वत् दैवम्। स्मरतां ध्यायतां चेतः चित्तं स्फुटयत् विकासयत् दैवम् । जपतां मन्त्रजपं कुर्वतां शक्ति प्रथयद्विजृम्भयत् दैवम्। नमतां नतिं कुर्वतां दुरितं पापं दमयत् प्रणाशयत् दैवम् ॥११॥
वाचो विनयबह्रौ दैवं प्राणान्विनयविद्युति देवम् ॥ कामान्विनयच्चन्द्र देवं बुद्धीविनयत्सूर्य देवम् ॥१२॥
वान इति- वह्नौ अग्नौ स्थितं सत् वाचो गिर: विनयत् देवं शिक्षय-दुपदिशदिति यावत् । ’अग्निर्वै वाग्भूत्वा मुखं प्राविशत्’ इति अग्निर्वाग्देवतो-क्ता। विद्युति तटिति अन्तरिक्षं व्याप्ते ज्योतिषीत्यर्थः स्थितं सत् प्राणान् विनयत् शिक्षयत् दैवम्। चन्द्रे स्थितं कामान् विनयत् शिक्षयत् दैवम् । इत: पेत्य सकामः चन्द्रलोकं गच्छेत् । ’क्षितेः सुधाकरं गतान् पितृन्विनेतुमव्यये’ इल्यन्यत्र गीतम् (१ श०. २. स्त०.)। अत एव चन्द्र स्थं कायान्तिाग्यदैवम् । सूर्य स्थितं बुद्धीविनयत् उपदिशत् दैवम्। सूर्यस्य धीविनेतृत्वं विश्रुतं वेदे । तत्र ’धियो यो नः प्रचोदयात्’ इति सवितृमन्त्र एवालम् ॥१२॥
हृदये निवसद् गृह्णदेवं वस्तौ निवसद्विसृजद्देवम् ॥ कण्ठे निवसत्प्रवदद्देवं कुक्षौ निवसत्प्रपचवम् ॥१३॥
हृदये इति- हृदये निवसत् हृदयस्थं सत् गृहृत् बुध्यमानं देवं साक्षि-तया विद्यमानत्वात् । वस्तौ नाभेरधःप्रदेशे वसत् सत् विसृजत् नैर्मल्याय उत्सर्ग कुर्वत् दैवम् । कण्ठे निवसत् सत् प्रवदत् प्रवचनं कुर्वत् दैवम् । कुक्षौ उदरे निवसत् प्रपचत् भुक्तं पक्वं कुर्वत् दैवम् ॥१३।।
देहे निवसद्विचलवं पञ्चप्राणाकारं देवम् ॥ भागि समस्तस्यान्ने दैवं स्वाहाकारे तृप्यदेवम् ॥१४॥
समस्तस्य देह इति- देहे निवसत् स्थिरं सत् विचलच्च दैवम्। देहे अस्य न चेद्वासः, देहस्य चलनं न भवेत्। पञ्चप्राणाकारं प्राणापानी समानश्चीदान-व्यानौ च पञ्चप्राणाः तेषामाकार इव आकारो यस्य तत् दैवम् । सर्वस्यापि भोक्तुरन्ने भोज्य भागि भागवत् दैवम् । अन्नस्य भोक्तुर्मूलस्वरूपे तिष्ठत् तं भोजयति। तस्मादस्य भुज्यमाने सर्वस्यान्ने भागो भवति। स्वा-हाकारे देवतृप्तिवाचके तृप्यत् प्रीयमाणं दैवम् ॥१४॥
स्त्रीरूपतया दैवं प्रत्यङ्गस्तवेन गायति –
बिभन्नारीवेषं देवं शुभ्रदरस्मितविभाड् देवम् ॥ अभ्रमदापहचिकुरं देवं विभमवासस्थानं देवम् ॥१५॥
बिभ्रदिति- नारीवेष स्त्रीरूपं बिभ्रत् दैवम् । शुभ्रदरस्मितविभ्राट शुभ्रेण सितेन दरस्मितेन मन्दस्मितेन विभ्राजते इति विभ्राट् दैवम्। अभ्र-मदापचिकुरं गेघदर्पहर कचभारं दैवम्। विभ्रमवासस्थान विलासातासस्थलं देवय ॥१५॥
शीतज्योतिर्वदनं देवं रुचिबिन्दूपमरदनं दैवम् ॥ लावण्यामृतसदनं देवं स्मररिपुलोचनमदनं दैवम् ॥१६॥
शीतज्योतिरिति- शीतज्योतिर्वदनं शीतज्योतिश्चन्द्रः स इव वदनं यस्य तदैवम्। रुचिबिन्दूपमरदनं रुचीनां कान्तीनां बिन्दुभिः पृषतैः उपमा सादृ-श्यं येषां ते रुचिबिन्दूपमाः, ते रदनाः दन्ताः यस्य तदैवम्। लावण्यामृत-सदनं लावण्यं रामणीयकमेवामृतं तस्य सदनं गृहं दैवम्। स्मररिपुलोचन-मदनं स्मररिपोः कामारेः हरस्य लोचनानां मदनं हर्षणं दैवम् ॥१६।।
लक्ष्मीवीचिमदलिकं देवं प्रज्ञावीचिमदीक्षं दैवम् ॥ तेजोवोचिमदधरं देवं सम्मदवीचिमदास्यं देवम् ॥१७॥
लक्ष्मीति- लक्ष्मीवीचिमदलिकं लक्ष्म्याः श्रियः वीचयः ऊर्मयः अस्य सन्तीति लक्ष्मीवीचिमत् तत् अलिक ललाटं यस्य तत् दैवम्। प्रज्ञावीचि-मदीक्षं प्रज्ञावीचिमती चिदुर्मिमती ईक्षा दृष्टिर्यस्य तत् दैवम् । तेजो-वीचिमदधरं तेजोवीचिमान् तेजःस्तरङ्गवान् अधरः अधरोष्ठो यस्य तदैवम् । सम्मदवीचिमदास्यं सम्मदवीचिमत् आनन्दोमिमत् आस्यम् आननं यस्य तत् दैवम् ॥१७॥
करुणोल्लोलितनेत्रं देवं श्रीकाराभश्रोत्रं देवम् ॥ कुसुमसुकोमलगात्रं देवं कविवाग्वैभवपात्रं दैवम् ॥१८॥
करुणति- करुणोल्लोलितनेत्रं करुणोल्लोलिते कृपातरङ्गिते नेत्रे यस्य तत् देवम् । श्रीकाराभश्रोत्रं श्रीकारस्य नागरलिपी आन्ालपो वा लिख्यमानस्य ’श्री’ इत्यक्षरस्य आभा इवाभा ययोः ते श्रीकाराभे ते श्रोत्र यस्य तत् दैवम्। तथैव इन्द्राणीसप्तशत्यां ’श्रीलिपिद्युतिसुन्दरकां’ इति गीतम् । कुसुमसुकोमलगानं कुसुमम् इव सुतरां कोमलं ललितं गात्रं वपुः यस्य तत दैवम् । कविवाग्वैभवपात्रं कवेर्वाचो वैभवस्य ऐश्वर्यस्य पात्रं कविवर्णना-स्पदं देवम् ॥१८॥
हिमवति शैले व्यक्तं देवं सितगिरिशिखरे क्रीडद्देवम् ॥ तुम्बुरुनारदगीतं देवं सुरमुनिसिद्धध्यातं दैवम् ॥१९॥
हिमवतीति- हिमवति शैले पर्वतराजे व्यक्तं स्पष्टम् उमारूपेण प्रकाशं दैवम्। सितगिरिशिखरे कैलासाद्रिशृङ्ग क्रीडत् रममाणं दैवम् । तुम्बुरुनारदगीतं तुम्बुरुणा गायकभक्तेन नारदेन भक्ताग्रसरेण च गीतं दैवम्। सुरमुनिसिद्ध-ध्यातं सुरैः देवैः मुनिभिः ऋषिभिः सिद्धश्च ध्यातम् एकाग्रतया प्रणिहितं दैवम् ॥१९॥
क्वचिदपि रतिशतललितं देवं क्वचिदपि सुतरां चण्डं देवम् ॥ भक्तमनोनुगवेषं देवं योगिमनोनुगविभवं दैवम् ॥२०॥
क्वचिदिति- क्वचिदपि रतिशतललितं रतीनां क्रीडानां शतैः ललितं सौम्यं दैवम् । क्वचिदपि सुतराम् अत्यन्तं चण्डम् उग्रं दैवम् । भक्तमनोनुगवेषं भक्त-मनोनुगः भक्तजनमनोनुसारी वेषः बाह्याकारः यस्य तत् दैवम्। ’यो यो यां यां तनुं भक्त: श्रद्धयाचितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥’ इति। योगिमनोनुगविभवं योगिमनोनुगो योगिजनमनो-नुसारी विभव ऐश्वर्य यस्य तत्। उपपद्यते चैतदमोघत्वाद्योगिजन-सङ्कल्पस्य ॥२०॥
चरिते मधुरं स्तुवतां दैवं चरणे मधुरं नमतां देवम् ॥ अधरे मधुरं शम्भोदवं मम तु स्तन्ये मधुरं देवम् ॥२१॥
चरित इति- स्तुवतां स्तोतृणाम् अर्थे, चरिते स्वचर्यायां मधुरं देवम् । रमणीयवृत्ता भगवती स्तोतृषु विषये कारुण्यप्रदर्शनात्। नमतां नमस्कुर्वता-मर्थे, चरणे स्वीये पादे मधुरं रमणीयं दैवं, नमस्कुर्वतां चरणमाधुर्यं विदि-तम्। शम्भोः शिवस्य अर्थे, अधरे मधुरं देवं, उमादेवस्य शिवरमणी-त्वात्। मम तु गणपतेः पुत्रस्य अर्थे, स्तन्ये मधुरं देवं मातुः स्तन्यरसं शिशुर्वेत्ति ॥२१॥
भुजभृतविष्टपभारं देवं पदधृतसम्पत्सारं देवम् ॥ लालितनिर्जरवीरं देवं रक्षितसात्त्विकधीरं देवम् ॥२२॥
भुजभृत इति - भुजभृतविष्टपभारं भुजाभ्यां बाहुभ्यां भृतः वोढः विष्टपभारः लोककार्यभारः यस्य तत् दैवम्। पदधृतसम्पत्सारं पदाभ्यां धृतः सम्पदां सारः बलं यस्य तत्। लालितनिर्जरवीरं लालिताः निर्जरवीराः देववीराः येन तत् । रक्षितसात्त्विकधीरं रक्षिताः सात्त्विकाः धीराः येन तत् दैवम् ॥२२॥
चिच्छक्त्यात्मकमधितनु देवं तटिदाकृत्यषिभूतं देवम् ॥ श्रुतिषु शिवेति प्रथितं देवं जयति जगत्त्रयविनुतं दैवम् ॥२३॥
चिदिति- अधितनु तनौ शरीरे चिच्छक्त्यात्मकं चितिशक्तिस्वरूपं दैवम् । अधिभूतं भूते बाह्ये वस्तुनि तटिदाकृति विद्युदाकारं दैवम्। श्रुतिषु वेदेषु शिवा इति प्रथितं विश्रुतं दैवम्। जगत्त्रयविनुतं त्रिलोकसंस्तुतं दैवं जयति, प्रकर्षेण वर्तते ॥२३॥
रमणमहर्षेरन्तेवासी मध्यमपुत्रो नरसिंहस्य ॥ वासिष्ठोऽयं मरुतां मातु-गणपतिरघ्रि शरणमुपैति ॥२४॥
रमण इति- रमणमहर्षेः अरुणाचलवासिनः अन्तेवासी शिष्यः तेनानुगृहीत-त्वात्, नरसिंहस्य मध्यमपुत्रः, अनेन कवेः पित्त्रोः आत्मना सह त्रयः पुत्राः इति ज्ञायते। तत्र मध्यमोऽसौ वासिष्ठः वसिष्ठगोत्रजः अयं गणपति: मम्तां मातुरिन्द्राण्याः अघ्रि चरणं शरणमुपैति प्राप्नोति ॥२४॥
त्रिभुवनभर्तुः परमा शक्ति- स्सकलसवित्री गौरी जयति ॥ त तिरेषा गणपतिरचिता पादाकुलकप्रान्ता जयति ॥२५॥
त्रिभुवनेति- त्रिभुवनभर्तुः त्रिलोकेश्वरस्य परमा सर्वोत्कृष्टा शक्तिः सकलसवित्री विश्वजननी गौरी उमा जयति। गणपतिरचिता गणपतिनिबद्धा पादाकुलकप्रान्ता पादाकुलकानि एतदाख्यवृत्तनिबद्धानि पद्यानि प्रान्ते प्रकृष्टे अन्ते यस्याः सा एषा तन्नुतिः तस्याः गौर्याः नुति: उमासहस्रस्तुतिः जयति उत्कर्षेण वर्तते। तदिदमुमासहस्रं वासिष्ठगणपतिमुनिप्रणीतं विजयतेतराम् विजयतेतराम् ॥२५॥
इति श्रीमहर्षिरमणभगवत्पादान्तेवासिनो वासिष्टस्य नरसिंहसूनोः गणपति-मुनेः कृतावुमासहस्रं चत्वारिंशः स्तबकः समाप्तः । समाप्तं च दशमं शतकम् ।
।। उमासहस्रं समाप्तम् ॥
सैषा स्तुतिरुमां देवीमधिकृत्य महात्मना ।। शतकैर्दशभिर्गीता चतु:स्तबकसम्मितः ॥१॥
अवस्थविषयान्सर्वान्वृत्तानि च यथाक्रमम् ।। सङ्कीर्तयामः पठतां कण्ठस्थपदलब्धये ॥२॥
आर्याभिराद्य स्तबके व्योमात्मा स्त्रीतनुर्नुता। सर्गादिवर्णनं प्रोक्तं द्वितीये पञ्चचामरैः ।।३।।
तृतीये तनुमध्याभिः सदेहायाश्च साधनम् ।। चतुर्थे गीतिभिर्गीता आध्यात्मिकविभूतयः ॥४॥
उपजातिभिरुद्वाहः पार्वत्याः पञ्चमे स्मृतः ।। षष्ठे तु मदलेखाभिर्माहाभाग्यं जगत्सुवः ॥५॥
मातुराकाशदेहाया मातृकादिविभूतयः ।। वसन्ततिलकावृत्तैः सप्तमे स्तबके नुताः ॥६॥
अष्टमेऽनुष्टुभः शुभ्राः प्रणताभीष्टदायिनीम् ॥ चण्डिकामुपतिष्ठन्ते चरित्रत्रयभासिनीम् ॥७॥
नवमे स्तबके रम्ये तमस्तापहरं परम् ॥ मन्दस्मितं महेश्वर्या आर्याभिरभिवर्ण्यते ॥८॥
वृत्तः केशादिपादान्तं सौन्दर्य ललिताभिधैः ।। तथा पादादिकेशान्तम् आर्याभिर्भुवनोत्तरम् ॥९॥
अभिवणितमम्बाया द्वयोः स्तबकयोस्ततः ।। रथोद्धताभिः शृङ्गारवर्णनं द्वादशे कृतम् ॥१०॥
त्रयोदशे जगन्मातुः कटाक्ष उपजातिभिः ॥ चतुर्दशेऽथ स्तबके शस्ताभिरुपगीतिभिः ॥११॥
काली गौरी परा देवी गीता कुण्डलिनी तथा ॥ उदीर्ण स्वागतं देव्याः स्वागताभिरनन्तरे ॥१२।।
कुमारललितावृत्तरध्यात्म शक्तिवैभवम् ।। षोडशे विवृतं सर्वमथ सप्तदशे परा ॥१३।।
शक्तिश्चम्पकमालाभिर्दिव्या मदकरी स्तुता ॥ प्रहर्षिणीभिर्धाराभिगिरामष्टादशे त्वथ ॥१४।।
कुण्डलिन्याः समुल्लासश्चित्रो व्याख्यायते सताम् । तथा रूपविशेषाणाम् साक्षात्कारश्च कीर्त्यते ॥१५।।
एकोनविंशे स्तबके ललिताया महत्तरम् । प्रमाणिकाभिरग्रयाभिर्येयं रूपं प्रगीयते ।।१६।।
मणिबन्धस्तथा विशे सर्वसारमयी स्तुता ॥ एकविंशे हरार्धाङ्गी सम्प्रगायन्त्यनुष्टुभः ।।१७।।
वियोगिनीभिर्विशे गीतं हरकुटुम्बकम् ॥ अथ प्रकीर्णको तत्र त्वेका नरमनोरमा ॥१८।।
गायत्रीगर्भिताऽन्या तु सुप्रतिष्ठा सरत्प्रभा ।। क्षेत्रमालेन्द्रवज्राभिः पञ्चविंशे प्रगीयते ।।१९।।
षड्विंशे दोधकर्गीता मातापीतकुचाम्बिका ॥ प्रचण्डचण्डी गायन्ति शिखरिण्यस्त्वनन्तरे ॥२०॥
वसन्ततिलकावृत्तैरष्टाविंशे मनोहरैः ॥ उज्ज्वलं स्तबके गीतं रेणुकाद्यभिवर्णनम् ॥२१॥
मदलेखाभिरेकोनत्रिशे नवविधं लघु ॥ अनर्घ भजनं गीतं भक्तलोकमुदावहम् ॥२२॥
त्रिंशे प्रमाणिकावृत्तातुर्मानसपूजनम् ॥ एकत्रिंशेऽम्बिकानाम्नां माहात्म्यमुपजातिभिः ।।२३॥
आर्यागीतिभिराख्यातौ भक्तिर्योगोऽप्यनन्तरे ॥ त्रयस्त्रिशे तु वंशस्थैर्जपो योगोऽर्पणं तथा ॥२४॥
हरिणीशक्वरीभ्यां तु क्रमशः प्रार्थना द्वयोः । तथातिशक्वरीभिश्च षट्त्रिंशे तु प्रकीर्णकम् ॥२५॥
व्याचक्षतेऽथ तत्त्वानि सप्तत्रिंशे त्वनुष्टुभः ॥ ततो दशमहाविद्याः पादाकुलकगीतयः ॥२६॥
एकोनचत्वारिंशे तु स्तबके जगतीसुवः ॥ महिमा व्योमदेहाया इन्द्रवज्राभिरीडितः ॥२७॥
चत्वारिंशेऽन्तिमे स्तोत्रे पुरुषार्थकरं परम् ॥ दैवगीतं महासारं पावनानां च पावनम् ॥२८॥
इत्थं सहस्रं पद्यानामधिकृत्याखिलेश्वरीम् ॥ गीतं प्रशस्तं महतां माननीयेन सूरिणा ॥२९॥
वृतेन रत्या भारत्या प्रतिभानमहीयसा ॥ तपसोऽङ्गतया कण्ठं गतया काव्यवेधसा ॥३०॥
निर्मिता रतिनिष्पत्तिभूरम्बापदपद्मयोः ॥ स्तुतिः कामदुधा सैषा कृतिर्गणपतेर्गुरोः ॥३१॥
वेदशास्त्रादिविद्याब्धिलोडनेन महात्मना । स्तोत्रसाहित्यममृतं भूसुरेण समाहृतम् ॥३२॥
सेव्यतां काव्यरसिकज्यतां भजनाथिभिः ॥ महत्त्वकाक्षिभिः सद्भिरिदमादीयतामिति ॥३३॥
व्याख्यां सहायामाबध्य प्रभामेनां मुनेगिराम् ॥ कृतकृत्योऽस्मि तस्यान्तेवासी पुत्र इव प्रियः ॥३४॥
सेयं प्रणीता साहित्यगुणालङ्कारसारगा ॥ जगदम्बापदप्रेमरसाविर्भावजीवना ॥३५॥
आनृण्यं लेशतो वाऽपि गुरोर्गन्तुं प्रकल्पताम् ॥ इति यत्नोऽयमारब्धस्सम्पूर्णस्तत्प्रसादतः ॥३६।।
न पाण्डित्यप्रकर्षोऽत्र न वा तस्य प्रकाशनम् ।। विद्यासन्तानविच्छेदवारणं मूलकारणम् ॥३७॥
अधीतस्तातपादेभ्यस्स्वाध्यायस्सामशाखिना ॥ बाल्ये काव्यानि शास्त्रं च तथा शब्दानुशासनम् ॥३८॥
श्रीविद्या च मया लब्धा तथैव पितृपादतः ॥ अथ देवप्रसादेन प्राप्ताद् गणपतेर्मुनेः ॥३९॥
साहित्यशास्त्रविज्ञानं दर्शनानां गतीरपि ॥ देवतातत्त्वमीमांसां मन्त्रयोगस्य साधनम् ॥४०॥
वेदार्थपद्यां गहनां रमणं परमं गुरुम् ॥ सर्वाण्येतानि सम्प्रापं गुरुनाथाद् गिरां प्रभोः ॥४१॥
तदत्र गुणलेशाश्चेद्रचितायां कपालिना ॥ समास्तत्र गुरवो हेतवः पुरुषास्त्रयः ॥४२॥
गुरुर्विश्वेश्वरो जीयाज्जीयाद् गणपतिर्गुरु: ॥ रमणो मुनिराट् जीयाज्जीयात्स परमो गुरुः ॥४३॥
इदम्प्रसूः परा जीयादुमा जीयात्पुरातनी ।। उमासहस्रमासूर्य जीयाज्जीयात्प्रभोज्ज्वलम् ॥४४॥
इति श्रीमहर्षिरमणभगवत्पादानुध्यातश्रीभगवद्वासिष्ठगणपतिमुनिप्रवरान्ते-वासिनः पूर्णयोगाचार्यश्रीमदरविन्दभगवत्पादानुध्यातस्य भारद्वाजस्य विश्वेश्वर-सूनोः कपालिनः कृति: उमासहस्रप्रभाख्या उमासहस्रव्याख्या समाप्ता ।
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.