उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
अथ शिवयोः शृङ्गाररसभरोऽयं स्तबक आरभ्यते। तत्रादौ मन्दहासः यते ।।
शर्वधैर्यगुणशातशस्त्रिका शम्बरारिजयकेतुपट्टिका ॥ मन्दहासकलिका मदापदं पर्वतेन्द्रदुहितुळपोहतु ॥१॥
शर्वेति- शर्वधैर्यगुणशातशस्त्रिका शर्वस्य शिवस्य धैर्यगुणस्य दूरीकृत-सोविकारं धैर्यं तदेव गुणः रज्जुः तस्य शाता निशिता शस्त्रिका शस्त्र्येव स्त्रका असिपुत्री ’शुल्वं वटारकं स्त्री तु रज्जुस्त्रिषु वटी गुणः’ इत्यमरः । म्बरारिजयकेतुपट्टिका शम्बरारे: मन्मथस्य जयकेतुपट्टिका विजयध्वजपताका तेन्द्रदुहितुः पार्वत्याः मन्दहासकलिका मन्दहासः कलिका कोरक इव, आप-पोहनरामर्थस्य मन्दहासस्य पूर्वपदस्य प्राधान्यादुपमितसमासः । मदापदं म विपदं व्यपोहत्वपहरतु । कलिकापदार्थसामर्थ्यादाक्षिप्यमाणं हासस्य पत्वं मदनप्रयोज्यबाणत्वं गम्यते ॥१॥
मुक्तभोगिकटकेन पाणिना मुग्धगात्रि परिगृह्य ते करम् ॥ एकदा शशिकिशोरशेखरः सञ्चचार रजताद्रिभूमिषु ॥२॥
मुक्तेति- मुग्धगात्रि! सुन्दराङ्गि, एकदा कदाचित्, शशिकिशोरशेखरः लचन्द्रचूड: शिवः मुक्तभोगिकटकेन मुक्त: उन्मुक्त: भोगी सर्प एव कटकं लयः यस्मात्तेन पाणिना हस्तेन ते तव करं हस्तं परिगृह्य गृहीत्वा रजता-भूमिषु कैलासप्रदेशेषु सञ्चचार विजहार। भूषणसर्प स्वहस्तादपसार्य दरमूर्तिश्चन्द्रचूड: परिणयानन्तरं पार्वत्या सह कैलासोपान्तेषु विहाराय वृत्त इति भावः। नागभूषण-जटा-गजचर्मादि भीतिजुगुप्सावहमिति तत्सर्वं रित्यज्य शृङ्गारभावानुगुणेन शशिकिशोरधरवेषेण भगवान् शुभ्रेण हस्तेन गवतीं हस्ते परिगृह्य विहृतवानिति विशदम्। परिणयकल्याणवार्ताप्रस्तावने द्वितीयशतकस्य प्रथमस्तबके पुरारे: ज्वलत्कपर्दत्वादि प्रसिद्धं रूपं कथयित्वा, समयान्तरेषु ‘कान्तं वपुः कान्ततराश्च लीलास्त्वया समं खेलितुमेष धत्ते’ इति हुक्तम् ॥
तत इदानीं कमनीयभावेन देव्या सह विहरतः परमेश्वरस्य तस्याम् अभिलाषशृङ्गारे वक्ष्यमाणे उद्दीपनविभावभूतानां सभ्रमरकुसुमितोपवन-हरिण-हारिमञ्जुलकुञ्ज-कोकिलकलादीनां वर्णनं पञ्चभिः श्लोकः कुरुते ॥२॥
तस्य तत्र परितः परिभ्रमन् वल्लभां वकुलपुष्पचुम्बिनीम् ॥ पार्वति त्वदलकोपमद्युति श्चञ्चरीकतरुणो मनोऽधुनोत् ॥३॥
तस्येति- पार्वति, तत्र रजताद्रिभूमिषु वकुलपुष्पचुम्बिनीं केसरकुसुम-रसास्वादिनी वल्लभां प्रियां मधुकरी परितः अभित: परिभ्रमन् त्वदलकोप-मद्युतिः तवालकैश्चूर्णकुन्तलः उपमा सादृश्यं यस्याः सा त्वदलकोपमा सा द्युतिः कान्तिर्यस्य स चञ्चरीकतरुणः भ्रमरयुवा तस्य परमेश्वरस्य मनोऽधुनोत् अचालयत् । भ्रमरविलसितपुष्पसमृद्धिदर्शनेन पार्वतीकान्तस्य मनः कम्पित-मभूत् इत्यर्थः ॥३॥
प्रेयसीं चपलचारुलोचना मुल्लिखन्वपुषि शृङ्गकोटिना ॥ त्वद्विलोकितनिविलोकितै धूर्जटेरमदयन्मनो मृगः ॥४॥
प्रेयसीमिति- चपल-चारुलोचनां चपले चञ्चले चारुणी सुन्दरे लोचने नयने यस्यास्तां प्रेयसी हरिणीं शृङ्गकोटिना शृङ्गाग्रेण वपुषि शरीरे उल्लि-खन् कण्डूयमानः मृगः हरिणः त्वद्विलोकितनिभैः त्वद्वीक्षितोपमैः विलोकितै-र्वीक्षितः धूर्जटेः परमेश्वरस्य मनोऽमदयत् अमोहयत्। हरिण्यां हरिणेना-विष्कृतप्रीतिविलासदर्शनं धूर्जटिमानसमादकम् अभूत्। त्वद्विलोकितनिभरित्यत्र उपमानस्योपमेयत्वप्रकल्पनात्प्रतीपमाहुः । पूर्वश्लोके ’त्वदलकोपमद्युतिः’ इत्य-त्रापि प्रतीपम् ॥४॥
मञ्जुकुञ्जभवनानि मालती-पुष्परेणुसुरभिः समीरणः॥ पेशला च पिकबालकाकली मोहमीश्वरि हरस्य तेनिरे ॥५॥
मञ्जुकुञ्जेति- ईश्वरि, मञ्जुकुञ्जभवनानि मञ्जुललतागृहाणि, मालती-पुष्परेणुसुरभिः मालतीपरागसुगन्धिः समीरणः पवनः, पेशला रमणीया च पिकबालकाकली बालकोकिलसूक्ष्मकलध्वनिः, एतानि सर्वाणि हरस्य मोहं तेनिरे चक्रुः। लतागृह-पुष्प-गन्धवह-बालकोकिलगानानि हरस्य मोहजनकान्य-भूवन् इति भावः ॥५॥
अग्रतः कुसुमशोभिता लताः पार्वतस्त्वमगपालबालिके ॥ सर्वतो मदनशिञ्जिनीध्वनि (रता कथमिवास्य वर्तताम् ॥६॥
अग्रत इति- अग्रतः शिवस्य पुरस्तात् कुसुमशोभिताः पुष्पभूषिताः लताः स्थिताः, अगपालबालिके पर्वतराजपुत्रि, पार्वतः पार्वे त्वं, सर्वतः परितः मदनशिञ्जिनीध्वनिः मदनस्य मन्मथस्य शिञ्जिन्याः मौाः ध्वनिः, कोकिल-काकली मदनज्यायमानेति भावः । अस्य तव कान्तस्य धीरता धैर्यं कथमिव वर्तताम् ? कथञ्चिदपि धैर्यं वर्तितुं न शक्यम्। पुरतः पार्वत: सर्वतश्चो-तेजकेषु समापतितेषु पलायितैव धीरता इति भावः ॥६॥
कोरकूजितसमाकुले वने शम्भुमम्ब तव पार्श्ववर्तिनम् ॥ आजघान मकरध्वजश्शरै- रर्दयन्त्यवसरे हि शत्रवः ॥७॥
कीरेति- अम्ब, कीरकूजितसमाकुले शुककूजितपरीते वने अरण्ये तव पार्श्ववतिनं पार्श्वगतं शम्भुं मकरध्वजः मीनकेतुः मन्मथः शरैर्बाणैराजघान विव्याध। हि यस्मात अवसरे प्रस्तावे समये प्राप्ते इत्यर्थः, शत्रवः अर्द-यन्ति पीडयन्ति। प्रकृतस्य विशेषस्य सामान्येनाप्रकृतेन समर्थनादर्थान्तर-न्यासः ॥७॥
ताडितो मकरकेतुना शरै-रंसदेशमवलम्ब्य पाणिना ॥ एकहायनकुरङ्गलोचनां त्वामिदं किल जगाद शङ्करः ॥८ ॥
ताडित इति- मकरकेतुना मन्मन शरैर्बाणैस्ताडितो विद्धः शङ्करः अंसदेशं स्कन्धं पाणिना अवलम्ब्य बाणपातजन्यवेदनामसहमान: स्वहस्तेन तव स्कन्धप्रदेशमुपधाय इत्यर्थः, एकहायनकुरङ्गलोचनाम् एको हायनः संवत्सरो यस्य सः एकहायन: स कुरङ्गः तस्य लोचने इव लोचने यस्यास्तां त्वाम् इदं जगाद किल। इदं वक्ष्यमाणप्रकारं हि उक्तवान् ।।८।।
काकलीकलकलं करोत्यसौ बालचूतमधिरुह्य कोकिला॥ वाचमुगिर सरोजलोचने गर्वमुन्नतमियं विमुञ्चतु ॥९॥
काकलीति- असौ इतः पुरो दृश्यमाना कोकिला पिकवधूः बालचूतं रसालवृक्षकम् अधिरुह्य आरुह्य काकलीकलकलं काकल्या: सूक्ष्मा व्यक्तमधुर-ध्वनेः कलकलं कोलाहलं करोति ’काकली तु कले सूक्ष्मे ध्वनौ तु मधुरा-स्फुटे कल:’, ’कोलाहल: कलकलः’ इत्यमरः। सरोजलोचने पद्माक्षि, वाचम् उगिर विसृज तव कण्ठध्वनि किञ्चित् श्रावय इत्यर्थः, इयं कोकिला उन्नतं गर्वं दर्प विमुञ्चतु। श्रवणसुभगस्वरसम्पत्त्या गवितेतः पुरस्तात् रसाल-वृक्षे समासीना कोलाहलं कुर्वन्ती कोकिलाऽऽस्ते, ततोऽपि श्रुतिसुभगतरस्ते कण्ठध्वनिः मम कर्णामृतायतामिति भावो व्यज्यते ॥९॥
फुल्लकुन्दमकरन्दवाहिनो मल्लिकामुकुलधूलिधारिणः ॥ कम्पयन्ति शिशवः समीरणाः पल्लवानि हृदयं च तन्वि मे ॥१०॥
फुल्लेति- तन्वि सुन्दरि, फुल्लकुन्दमकरन्दवाहिन: विकसितमाघीपुष्प-रसवहाः मल्लिकामुकुलधूलिधारिणः मल्लीकुअलपरागधराः शिशव: समीरणाः मन्दमारुताः मे मम हृदयं पल्लवानि किसलयांश्च कम्पयन्ति चालयन्ति । रागोद्दीपनात् हृदयस्य कम्पनं मन्दमारुतकृत्यं, मारुतस्य मन्दत्वात् पल्लवानां कम्पनं न तु चलनमपि। वृद्धे चण्डे तु मारुते, शाखानामपि स्यात् चलनम् । अत्र मन्दमारुतकार्यस्य द्वयोर्ह दय-पल्लवयोः कम्पनस्योक्तेः सहार्थस्य चकारेण वाच्यायमानत्वात् सहोक्तिरलङ्कारः, ’सहार्थस्य बलादेकं यत्र स्याद्वाचक द्वयोः। सा सहोक्तिः’ इति साहित्यदर्पणम् ॥१०॥
वर्णनेन हृतचक्षुषः श्रियः सुप्रसन्नमधुराकृतोनि ते॥ अङ्गकानि दयिते भजेऽर्भकः स्वेदबिन्दुहरणेन वाऽनिलः ॥११॥
वर्णनेनेति- दयिते ! प्रिये, हृतचक्षुषः हृतं चक्षुः दर्शनं यया तस्याः श्रियः शोभायाः वर्गनेन गुणवचनेन, मम दृष्टिमेवापहृतवत्यास्त्वच्छोभाया गुणकीर्तनेनेत्यर्थः, ते तव सुप्रसन्नमधुराकृतीनि सुप्रसन्नाः स्वच्छाः मधुराः रमणीयाः आकृतयः येषां तानि अङ्गकानि गात्राणि भजे अहं सेवे, क इव ? कः शिशुः अनिल: मारुत: मन्दमारुत इति यावत्, स्वेदबिन्दुहरणेन धर्मा-नालकापहरणेन वा इव, ’उपमायां विकल्पे वा’ इत्यमरः। यथाऽयं इमारुतः स्वेदापहरणसेवया तव खेदमपनुदति, एवमहमपि तव स्वच्छा-सौभाग्यसम्पन्नानि गात्राणि गुणाभिवर्णनेन तव रतये ममाभिलाषशृङ्गार-य च सेवे ॥११॥
तावदेव मम चेतसो मुदे बर्हमेतदनघाङ्गि बहिणः ॥ यावदक्षिपथमेव विश्लयो गाहते न कबरीभरस्तव ॥१२॥
तावदिति- अनघाङ्गि ! अनवद्यगात्रि, एष इतो मम पावें विश्लथ: तबन्धः तव कबरीभरः केशपाशः अक्षिपथं अक्ष्णोनॆत्रयोः पन्थाः मार्गस्तं दृक्पथमिति यावत्, यावन्न गाहते न प्रविशति, तावदेव बहिण: मयूरस्य त् पुरो दृश्यमानं बहँ पिञ्च्छं मम चेतसो मनसो मुदे प्रीतये भवतीति यावन्न लभे त्वत्कबरीभारदर्शनसौभाग्यं, तावत् एव मयूरस्य शिखण्डं वा, मम प्रियायाः कबरीभार इवायं भवतीति तृप्यामि इति भावः । दिपि रुचिरतरश्चित्तरञ्जक: कबरीभार इति वाच्यायमानत्वात् प्रतीपा-गरो गम्यः ॥१२॥
रागवानघर एष सन्ततं निर्मलद्विजसमीपवर्त्यपि ॥ एभिरस्य सहवासतः प्रिये नेषदप्यपगतो निजो गुणः ॥१३॥
रागवानिति- प्रिये कान्ते, एषोऽधरः तवाधरोष्ठः निर्मलद्विजसमीप-पि शुभ्रदन्तनिकटस्थोऽपि सन्ततं नित्यं रागवान् रक्तोऽरुण इति यावत्, म: द्विजैः दन्तः अस्य सहवासतः साङ्गत्यात् ईषदपि किञ्चिन्मात्रमपि तः स्वीयो गुणः रक्तगुण: नापगतः न विगत: स्थित एवेति भावः । अत्र उष्टानां राग-निर्मल-द्विजशब्दानाम् अनुरागादिपर्यायपरिवृत्त्यसहिष्णुत्वात् दशक्तिमूलानुरणनरूपोपमाध्वनिः । यथा निर्मलानां शुद्धानां सत्त्वगुणानां जानां ब्राह्मणानां समीपवर्त्यपि जन: रागवान् राजसोऽनुराग्येव भवति, । निर्मलानां धवलानां द्विजानां दन्तानां समीपवर्त्यपि एषोऽधरो रागवान् रक्तवर्ण एव। सहवासेन निजगुणापगमो न भवतीति तु उभयत्र समानम् । ’संसर्गजा दोषगुणा भवन्ति’ इति न्यायस्य नैसर्गिकेषु गुणेष्वपवाद इति हेतोः अधरस्य अनपगतरागत्वरूपवाक्यार्थस्य समर्थनात् काव्यलिङ्गमलङ्कारः ॥१३॥
चक्षुषः सुदति ते सगोत्रता कैरवैनिशि दिने कुशेशयः ॥ कश्यपरपि वसिष्ठबान्धवै- भूसुपर्वण इव द्विगोत्रिणः ॥१४॥
चक्षुष इति- सुदति, शोभनाः दन्ताः अस्याः सन्तीति सुदती तस्याः सम्बुद्धिः, रुचिरदन्तपङक्तिके, ते तव चक्षुषः नेत्रस्य, निशि रात्रौ कैरवैः कुमुदैः समानं गोत्रं कुलं यस्याः सा सगोत्रा तद्भावः सगोत्रता कुमुदकुल-स्थतेति यावत्, रात्रौ कुमुदायते तव नेत्रं, चन्द्रबन्धुतयेति भावः, दिने कुशे-शयः कमल: सूर्यबन्धुतया सगोत्रतेति सम्बन्धः। कस्येव ? द्विगोत्रिणः गोत्र-द्वयवतः भूसुपर्वणः भूसुरस्य ब्राह्मणस्य कश्यपैः कश्यपगोत्रजैः वसिष्ठ-बान्धवैः अपि वसिष्ठवंशजैश्च सगोत्रतेवेति पूर्वेण सम्बन्धः। रात्रौ कश्यप-सगोत्राः दिने वसिष्ठसगोत्राश्चेति द्वयामुष्यायणान् द्विगोत्रिणः प्राहुः । स्तैरिव इत्युपमा। चक्षुषः कमल-कैरवसगोत्रताकथनेन रात्रौ कमलं न विकसितं दिवा कुमुदं न, तव चक्षुस्तु सन्ततं विकसितम् । तस्मात्ताभ्या-मधिकतरं चक्षुरुल्लसितमिति व्यतिरेकोऽलङ्कारो व्यज्यते ॥१४॥
अत-अल्पयाऽप्यतिसमर्थया स्मित ज्योत्स्नया गगनगं हरत्तमः ॥ केवलं सुवचनामृतं किर च्चन्द्रबिम्बमतुषारमाननम् ॥१५॥
अल्पयेति- आननं तव मुखम् अल्पया, सूक्ष्मया अपि अतिसमर्थया अत्य-न्तं कुशलया स्मितज्योत्स्नया स्मितमेव ज्योत्स्ना चन्द्रिका तया गगनगम् आका-शगतं तमः अन्धकारं हरत् अपहरत् केवलं सुवचनामृतं सुवचनमेवामृतं निर्णीतं सुवचनामृतं ’निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः’ इत्यमरः, किरत् वर्षत् अतुषारम् अविद्यमानतुहिनं चन्द्रबिम्बमेव भवतीति शेषः ।।
स्मितज्योत्स्नयोर्वचनामृतयो-श्चन्द्राननयोश्च अभेदाध्यवसायात् सावयवं रूपकमलङ्कारः। तत्र अतुषारतया प्रसिद्धचन्द्रादपि उत्कर्षादधिकाभेद-रूपकम् ॥१५॥
नब्जमुखि ते परस्पर- श्लिष्टमश्लथपटीकुटीरगम् ॥ भयविजितं स्थली-चक्रवाकमिथुनं कुचद्वयम् ॥१६॥
मति- अब्जमुखि, चन्द्रवदने ते तव कुचयुगं वक्षोजयुगलं, स्थली-युनं स्थल्यां स्थले स्थितं कोकपक्षिद्वन्द्वं भवतीति शेषः, चक्रवाको इह तु स्थलस्थ इति भेदः। स्थलीचक्रवाकमिथुनं विशिनष्टि । i परस्परश्लिष्टं परस्परेण अन्योन्येन श्लिष्टं संयुक्तं न कदाऽपि न यावत्। व्योमचरकोकमिथुनस्य तु रात्रौ भवति वियोगः । कुटीरगम् अश्लथा दृढबद्धा पटी वक्षोजवसनमेव कुटीरं कुटी तं अश्लथपटीकुटीरगम् दृढबन्धमुत्तरीयान्तरमेव नित्यवासभूः कमिथुनस्य नैकत्रापि तथा भवति। शर्वरीभयविवजितं रात्रिभीति-सद्धचक्रवाकमिथुनस्य रात्रेयं भवत्येव वियोगात्तस्य । चरचक्रवाकादुत्कर्षादधिकाभेदरूपकम् ॥१६॥
एवम् इद-यमयि देवमौलिभिः कोमलं चरणपल्लवद्वयम् ॥ दद्रिपुरुहूतपुत्रिके न स्थली तुदति कर्कशा तव ॥१७॥
यमिति- अयि सानुनयसम्बोधने ’अनुनये त्वयि’ अद्रिपुरुहूत-वितेन्द्रपुत्रि, देवमौलिभिः देवानां किरीटै: लालनीयम् ईप्सनीयं, लल कोमलं सुकुमारं चरणपल्लवद्वयं पल्लवमृदुलं पादयुगलं कर्म, ठना स्थली न तुदति कच्चित् न बाधते किम् ? ’कच्चित् काम-न बांधत इत्याशंसे। पर्वतचक्रवर्तिपुत्रिकायाः कोमलपादतलं येन वाधितं स्यादिति तदाश्वासनाय प्रियां पृच्छति । ईदृशेषु प्रश्नो-यकृतेषु प्रियायाः सत्यामपि किञ्चिद्वेदनायां प्रीति: जायते ॥१७।।
दि वदति त्रिलोचने त्वन्मुखे लसति मौनमुद्रया॥ न जलचारिकेतनो नर्तनं नगमहेन्द्रबालिके ॥१८॥
ति- नगमहेन्द्रबालिके ! पार्वति ! एवमादि इत्यादि वचनं त्रि-वति शिवे वदति ब्रुवति सति, त्वन्मुख नव वदने मानमुद्रया मौनस्य अवचनस्य मुद्रया लक्षणेन लसति विलसति सति, प्रतिवचनमदत्वा तूष्णीं स्थितेऽपि त्वद्वदने आसीदेव किमपि विलसितं, तथा त्वन्मुखे विलसिते सति, अयमेव अवसर इति जलचारिकेतनो मकरध्वजो मदनः नर्तनम् आत-तान स्वीयं नर्तनं विस्तृतवान् । प्रत्युत्तरादानेनैव प्रवृद्धोऽभूदनुरागस्तव प्रियस्य, येन मन्मथस्तमाविश्योत्तरोत्तरोपचारान् तव कारयामासेति भावः ॥१८॥
देवि ते पुरजिता वर्तसितः पारिजातकुसुमलजा कचः ॥ मानसं पुरजितोऽमुना हृतं स्मयते क्व मलिनात्मना कृतम् ॥१९॥
देवीति- देवि! ते तव कचः शिरोजः पुरजिता हरेण प्रभुणा पारि-जातकुसुमस्रजा पारिजातपुष्पमालया वतंसितः अलङकृतः । पुरजितो विभोः शिवस्य मानसं हृतम् अपहृतम् । मलिनात्मना अशुभ्रेण पक्षे पापात्मना कृतं क्व स्मर्यते? न स्मर्यत इत्यर्थः । पापः सर्वथा कृतघ्नो भवतीत्यर्थः। कचस्य काात् जडत्वाच्च मलिनं स्वरूपम् । श्वरेण प्रभुणा कचाय पारिजातप्रसाधनं दत्तं, तस्य मानसापहरणं कचेन प्रति-कृतम् इत्यर्थेन देवीकचप्रसाधनकैङ्कर्यलाभस्य स्वमनोदानमेव मूल्यमासीदिति व्यज्यते। तस्मात् परिवृत्तिरलङ्कारो ध्वन्यते। कचापहृतपुरजिन्मानसा-पहरणस्य प्रकृतस्य विशेषस्य सामान्येन मलिनात्मकृतघ्नतारूपार्थान्तरेण सम-र्थनादर्थान्तरन्यासः ॥१९।।
ब्रह्मचर्यनियमादचञ्चला नायिका यदि लुलायमदिनी ॥ नायकश्च सुमबाणसूदनो वेद को रतिरहस्यमेतयोः ॥२०॥
ब्रह्मचर्येति- लुलायमदिनी महिषमर्दिनी नायिका भगवती ब्रह्मचर्य-नियमात् अप्राकृतशरीरत्वान्नित्यब्रह्मचर्यव्रतादचञ्चला अच्युता स्थिरा यदि, नायकश्च सुमबाणसूदनो मन्मथनाशनो यदि, एतयोः रतिरहस्यं को वेद ? न कोऽपि प्रपञ्चमाता-पित्रोः पार्वती-परमेश्वरयोः अप्रमेयं रतिस्वरूपं जानाति ज्ञातुं वा प्रभुः। अतीतः श्लोकैः शृङ्गारोपन्यासात् पामरस्त्रीपुरु-षोचित-मदनविलासः शिवयोर्मा भूदारोपित इत्यभिप्रायेण अयं श्लोको गीतः ॥२०॥
त्सवविधौ विशारदे वारिदावरणदोषजिते । पि नभोगतं तमः श्यामिकारहितसुन्दराकृतौ ॥२१॥
शीतकिरणस्तनन्धये प्राणनायकजटाकुटीजुषि ॥ तितटे शुभाङ्गि ते सम्मदाय न बभूव का निशा ॥२२॥
ति (युग्मम्)- शुभाङ्गि मङ्गलविग्रहे भगवति, लोचनोत्सव-नयोः नेत्रयोः उत्सवस्य महस्य विधौ विधाने विशारदे विचक्षणे नकुशले इत्यर्थः। वारिदावरणदोषजिते वारिदानां मेघानाम् आव-तेन वजिते मेघपटलावृतिरहिते इत्यर्थः, नभोगतम् आकाशगं तमः पर्दयत्यपि ताडयत्यपि श्यामिकारहितसुन्दराकृतौ श्यामिकया कल-7 सुन्दरी मनोहरी आकृतिर्यस्य तस्मिन् तमोमर्दनेन तत्स्पर्शज-मनोहररूपे इत्यर्थः । प्राणनायकस्य परमेश्वरस्य जटैव कुटी जुषते इति प्राणनायकजटाकुटीजुट् तस्मिन् शीतकिरणस्तनन्धये ति विलसति सति, शुभ्रपर्वततटे श्वेतगिरिप्रदेशे कैलासप्रान्ते का : ते तव सम्मदाय आनन्दाय न बभूव ? सर्वा अपि रात्रयः आन-चन्नित्यर्थः ।।
द्धचन्द्राद्वयतिरिक्तस्य नित्यनेत्रोत्सवविधायिनोऽकलङ्करुचिरस्या-परमेश्वरजटाकृतावासविलासस्य बालचन्द्रस्य वैभवस्तुत्या पार्वती-कविषयकरतिभावो ध्वन्यते ॥२१-२२॥
भूषणसुधांशुदीधिति- व्यक्तमुग्धमुखशोभयोमिथः ॥ तानि गिरिजा-गिरीशयोः क्रीडितानि जगतो विभूतये ॥२३॥
"ति- भूषणसुधांशोः शिरोभूषणचन्द्रस्य दीधितिभि: मरीचिभिः टे मुग्धे सुन्दयौं मुखशोभे मुखप्रभे ययोः तयोः गिरिजा-गिरीशयोः सनाथयोः मिथः परस्परं तानि तानि श्वेताद्रिवनान्तभूमिषु वृत्तानि विलसितानि जगतो लोकस्य विभूतये ऐश्वर्याय सन्तु कल्पन्ताम् । मेश्वरयोः अनिर्वाच्यरहस्यरतिविलसितानि जगतः श्रेयःप्रदानि भव-रियं शृङ्गारवर्णनोपसंहारसन्दर्भेत्यवदातम् ॥२३॥
मोदकादनपरस्य सृष्टये क्रीडितं जननि वां किमप्यभूत् ॥ शक्तिभृत्तनयरत्नजन्मने किञ्चिदीश्वरि बभूव खेलनम् ॥२४॥
मोदकेति- जननि मातः, मोदकादनपरस्य मोदकस्य भक्ष्यविशेषस्यादनं भक्षणं परं प्रधानं यस्य तस्य लम्बोदरस्य गणपतेः सृष्टये उत्पत्तये वां युवयोः किमपि क्रीडितं रतिविलसितविशेषम् अभूत्। ईश्वरि, शक्ति बिभर्तीति शक्ति-भृत् स तनयः पुत्रो रत्नमिव तस्य जन्मने जननाय, शक्तिधरस्य कुमारश्रेष्ठस्य स्कन्दस्य सम्भवाय किञ्चित् खेलनं किमपि क्रीडितं बभूव आस । गणपति-सुब्रह्मण्ययोर्जन्मनी निमित्तीकृत्य युवयोद्विविधमप्रमेयं विलसित-मासीत्, अत एव तौ युवयोस्तनयो नैकस्वभावौ। एको भोजनपरः, अन्यः शक्तिधरः। अत्र ’महेश्वरस्त्वां परिणीय लेभे’ (२ श. १ स्त. २४ श्लो.) इति श्लोकः सव्याख्योऽवधेयः ॥२४॥
माधुरीरसपरिप्लुता इमाः काव्यकण्ठविदुषो रथोद्धताः ॥ आदधत्वचलनाथनन्दिनी-मानसे कमपि मोदमुत्तमम् ॥२५॥
माधुरीति- माधुरी माधुर्यम् एव रसः विगलितवेद्यान्तरः अनुभवैकवेद्यः तेन परिप्लुता: व्याप्ताः शिवयोरन्योन्यप्रीतिविलसितनिष्पाद्यमानशृङ्गाररस-पूरिता इत्यर्थः, काव्यकण्ठविदुषः काव्यकण्ठ इति अन्वर्थोपनामधेयत्वेन सतां सम्मत: काव्यकण्ठपदलाञ्छनः विद्वान् विबुधः तस्य इमाः स्तबके गीताः रथोद्धता: एतद्वत्तरचिताः नुतयः अचलनाथनन्दिनीमानसे पर्वतराजपुत्रिकायाः मनसि कमपि मोदम् आनन्दविशेषम् आदधतु जनयन्तु ।
अयं च स्तबक: कुमारसम्भवाष्टमसर्गधोरणीमवलम्ब्य निबद्ध इति कालि-दासकाव्यज्ञानां विशदमेव विदितं भवेत्। उभयत्र रथोद्धतावृत्तम्। शृङ्गारो विषयः। पार्वती सम्बोध्य परमेश्वरकृतं शृङ्गारोद्दीपनं कुसुमितोपवन-सन्ध्या-काल-राज्यादिवर्णनं ’व्याजहार सहधर्मचारिणीम् ।’ ’पद्मकान्तिमरुणविभागयोः’ (कु. स. ८. श्लो. ३.) इत्यादिना वर्णितम्। इहापि तथाविधं वर्णनं स्पष्टम् । ’त्वामिदं किल जगाद शङ्करः’ इत्यादिना पार्वतीं प्रतीश्वरकृतं वर्णनम्। उभयोविशेषस्तु लक्षणीयः । अद्वितीयस्य कविसार्वभौमस्य कालि-दासस्य कवितायां नित्यसञ्जातरतिरुमासहस्रकविः काव्यकण्ठो मुनिरिति तु तथाऽपि प्रपञ्चमाता-पित्रोः पार्वती-परमेश्वरयोः सुरतवर्णनं कालि-व अकुर्वन् यथाकथञ्चित् तत् परिवर्त्यमिति धिया, रत्युत्पादकशृङ्गार-। ’ब्रह्मचर्यनियमादचञ्चला’ इत्यारभ्य ’वेद को रतिरहस्यमेतयोः’ र्यवसानं समर्थितवान् । वेदवेदान्तमन्त्रतन्त्रज्ञानयोगोपासनाद्युपबृंहितस्य रस्य महतोऽस्य स्तोत्रकाव्यस्यानुरूपमेवोमा-महेश्वरयोः अप्रमेय-स्यस्तवनेनोपसमाहार्षीत् स्तबकम् ॥२५।।
इति श्रीमहर्षिरमणभगवत्पादान्तेवासिनो वासिष्ठस्य नरसिंहसुनोः गण-: कृतावुमासहस्रे द्वादशः स्तबकः समाप्तः ।
समाप्तं च तृतीयं शतकम् । प्रभाख्या व्याख्या च समाप्ता।।
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.