उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
एकत्रिंशेऽस्मिन् स्तबके भगवतीनाममहिमानुकीर्तनं भवति ॥
दरस्मितश्रीकपटा सुपर्व स्रोतस्विनी पर्वतजास्यजाता ॥ पडू मम क्षालयतादशेष संसारमग्ने हृदये विलग्नम् ॥१॥
दरेति- पर्वतजास्यजाता पर्वतजायाः पार्वत्याः आस्यान्मुखात् जाता उदिता दरस्मितश्रीकपटा दरस्मितश्री: मन्दहासप्रभा कपट: व्याजः यस्याः सा, सुपर्वस्रोतस्विनी देवनदी गङ्गा संसारमग्ने संसारे जननमरणात्मके मग्ने हृदये विलग्नं सक्तम् अशेषं समस्तं मम पकं पापं पक्षे कर्दमं क्षालयतात् विशो-धयतु। अत्र कपटेति प्रयोगेण उपमेयभूतां दरस्मितश्रियम् असत्यां कृत्वा उपमानभूता सुपर्वस्रोतस्विनी स्थाप्यते। तस्मादपह्ल तिः अलङ्कारः। तदुक्तं प्रकाशे- ’प्रकृतं यनिषिध्यान्यत्साध्यते सा त्वपञ्जु तिः’ इति ॥१॥
हराट्टहासेन समं मिलित्वा पित्रेव पुत्रो गुरुणेव शिष्यः ॥ विभ्राजमानो मम शं करोतु हासाङकुरः केसरिवाहनायाः ॥२॥
हरेति- पित्रा समं सह पुत्र इव, गुरुणा समं शिष्य इव, हराट्टहासेन हरस्य शिवस्य अट्टहासेन अमन्दहासेन समं मिलित्वा सङ्गम्य विभ्राजमानः उज्ज्वल: केसरिवाहनायाः दुर्गादेव्याः हासाङकुरः मन्दहासः मम शं सुखं करोतु। पिता-पुत्राविव गुरु-शिष्याविव हराट्टहास-देवीमन्दहासौ सङ्गतौ सुखं मे कुरु-ताम् इति प्रार्थना। हराट्टहासो भयङ्करः देवीमन्दहासश्चारुरिति प्रसिद्धिः । पिता-पुत्रयोरिव गुरु-शिष्ययोरिव तयोः सङ्गतिः हररौद्रतायाः शान्ति ख्याप- यति । अनेन सेश्वरायाः केसरिवाहनायाः मन्दहासानां रामणीयकं लोको-त्तरप्रभावश्च द्योतितौ ॥२॥
नमश्शिवायै भणत द्विपादो युष्माकमग्रयां धिषणां दधत्यै ॥ आधारचक्रेशितुरम्बिकायै ब्रह्माण्डचक्रस्य विधायिकायै ॥3 ।।
नम इति- द्विपादः! द्वौ पादौ येषां ते द्विपादः, भोः मनुजा इति सम्बोधनं, युष्माकम् अग्रयां श्रेष्ठां धिषणां प्रज्ञां दधत्यै बिभ्रत्यै शिवायै नमः नमोवाकं भणत ब्रूत, न चेत् को विशेषो द्विपदां चतुष्पदां च जन्तूनाम् ? कीदृश्य शिवाय ? आधारचक्रेशितुः मूलाधाराधिशायिनः गणपतेरम्बिकायै मात्रे ब्रह्माण्डचक्रस्य ब्रह्माण्डबृन्दस्य विधायिकायै विधात्र्यै स्रष्ट्रय। अध्यण्डं विश्वविधात्री अधिपिण्डं सर्वाधारमूलाधिष्ठातु: जननी देवी। तस्यै नम-स्कुरुत ॥३॥
नदन्ति गावोऽपि विशिष्टकाले ध्वम्बेति यो नाह्वयते स किं ना॥ लक्ष्यं पुनः प्राणवदस्तु सर्व सर्वस्य चाहि पराऽस्ति शक्तिः ॥४॥
नदन्तीति- गावोऽपि गोवत्सा अपि विशिष्टकाले दोहनसमये प्राप्ते नद-न्ति अव्यक्तं शब्दायन्ते। यः विशिष्टकाले अनुग्रहप्राप्तिसमये अम्ब इति नाह्वयते स ना मनुजः किम् ? गावो मातृर्जानन्ति, तस्मान्नदन्ति स्तन्या-दानाय। मनुजो न जानाति अम्बां, तत् क्व वा तामाह्वयतु ? तदाह । लक्ष्यं पुनः यदुद्दिश्य सम्बोधनं क्रियेत, तल्लक्ष्यं लक्षयितुं योग्यं, लक्ष दर्शना-ङ्कनयोः, दृश्य, प्राणवत् प्राणा अस्य सन्तीति प्राणवत् सर्वम् अस्तु भवतु । हि यतः सर्वस्य चान्तः परा शक्तिः अस्तीति शेषः । यतः सर्वस्य अन्त-तिनी परा शक्तिः, ततः सर्वं लक्ष्यं भवति तां देवीमाह्वातुम्। मानुषाः यद्यम्बां न आह्वयेयुस्ते गोभ्योऽप्यधमाः ॥४॥
आत्मन्युतान्यत्र विधाय लक्ष्य तां शक्तिमाद्यामखिलेषु सुप्ताम् ॥ यावत्प्रबोधं मुहुराह्वयस्व प्रबुध्यते सा यदि किन्न्वसाध्यम् ॥५॥
आत्मनीति- आत्मनि स्वात्मनि उत अन्यत्र स्वस्मादितरत्र च ’लक्ष्यं विधाय’ धीगोचरं लक्ष्यतया हृदि निधाय अखिलेषु सर्वेषु सुप्ताम् अप्रबोधेन स्थितां तामाद्यां शक्ति यावत्प्रबोधं यावान् प्रबोधः यावत्प्रबोधं प्रबोधपर्यन्तम् आह्वयस्व आह्वानं कुरु। सा प्रबुध्यते यदि, तवाह्वानबलात् सा प्रबुद्धा यदि, किन्न्वसाध्यम् ? सर्वं शक्यमित्यर्थः ॥५॥
ये नाम शान्ति परमां वहन्तो नामानि शीताचलपुत्रिकायाः ॥ सङ्कीर्तयन्तो विजने वसन्ति जयन्ततातादपि ते जयन्ति ॥६॥
य इति-ये जनाः परमां श्रेष्ठां शान्ति वहन्तो बिभ्रतः शीताचलपुत्रि- कायाः पार्वत्याः नामानि सङ्कीर्तयन्तो गायन्तः विजने विविक्ते स्थले वसन्ति । नाम सम्भाव्य। ’नाम प्राकाश्यसम्भाव्ये क्रोधोपगमकुत्सने’ इत्यमरः। ते जयन्ततातादपि जयन्तजनकादिन्द्रादपि जयन्ति उत्कर्षेण वर्तन्ते। पार्वतीनाम-सङ्कीर्तनपराः जनसङ्गरहिते स्थले वसन्तः कृतिनः शान्तिसम्पन्ना देवराजा-दप्युत्कृष्टतरजीवना भवन्तीत्यर्थः ॥६॥
नामानि सङ्कीर्तयतां जनानां कारुण्यवत्याः करिवक्त्रमातुः ॥ पुनर्जनन्या जठरे निवासा दायासवत्ता भवतीति मिथ्या ॥७॥
नामानीति- कारुण्यवत्याः . कृपालोः करिवक्त्रमातुः गजाननजनन्याः पार्वत्याः नामानि सङ्कीर्तयतां गायतां जनानां जनन्याः मातुः जठरे उदरे पुनः निवासाद् गर्भवासात् इत्यर्थः आयासवत्ता आयासः श्रमः तद्वत्ता पुनर्जननाथ-गर्भवासदु:खमिति भावः भवतीति मिथ्या अनृतम् । देवीनामसङ्कीर्तनपराणां न पुनर्जन्म, सत्यमेतदिति भावः ॥७॥
पापैस्समन्तात्समभिद्रुतोऽपि विश्वस्य ते विक्रममस्मि धीरः ॥ न चेद्रसज्ञे भवती ब्रवीति नामानि शीतांशुभृतो हतोऽहम् ॥८॥
पारिति- भोः रसज्ञे रसं जानातीति रसज्ञा तत्सम्बुद्धिः जिह्वे ! समन्तात् सर्वतः पापैः कलुषैरभिद्रुतोऽपि आक्रान्तोऽपि ते तव विक्रमं विश्वस्य श्रद्धाय धीरः अभीरुः अस्मि। शीतांशुभृतः चन्द्रधारिणः शिवस्य, अत्रोमा-स्तुतिप्रसङ्गात् चन्द्रधारिण्याः पार्वत्या इति वक्तव्यम्। चन्द्रचूडपल्यपि चन्द्र-धरेति प्रसिद्धः। नामानि भवती न ब्रवीति चेत् रसने त्वं न भणसि चेत् अहं हतो भवामीति शेषः। गत्यन्तरविरहात्। जिह्वाबले बद्धश्रद्धः देवीनामानि गायन् अहं सर्वाणि पापानि ध्वंसयितुं प्रभवामि । यदि सा जिह्वा नोच्चार-येन्नामानि, का गति : ? ॥८॥
देहीति सम्पल्लवपितानां द्वारेषु घोषं कुरुषे परेषाम् ॥ भवानि भद्रे भुवनाम्ब दुर्गे पाहीति नायाति किमम्ब जिह्वे ॥९॥
देहीति- अम्ब जिह्वे रसने ! परेषाम् अन्येषां सम्पल्लवदर्पितानां सम्पल्लवेन लक्ष्मीलेशेन दर्पितानां गर्वितानां द्वारेषु गृहद्वारेषु देहि इति घोष दानार्थयात्राघोषं कुरुषे । भवानि भवस्य पनि भद्रे सर्वमङ्गले भुवनाम्ब लोकमातः दुर्गे! पाहि रक्ष इति घोषः किं नायाति नागच्छति । अल्प-सम्पदापि गवितानाश्रित्य देहीति नीचां याच्यां विनिन्द्य, भवानीत्यादि-नामकीर्तनं सर्वाभीष्टदमुत्तमं चेत्युक्तम् ॥९॥
वाक्यानि वक्तुं यदि ते रसज्ञे रसोज्ज्वलानि व्यसनं गरीयः ॥ किं वा नमोन्तानि सुधां किरन्ति नामानि नो सन्ति कुमारमातुः ॥१०॥
वाक्यानीति- रसज्ञे! रसज्ञा नामरसास्वादनपटुः तस्याः सम्बुद्धिः रसने रसोज्ज्वलानि रसैः शृङ्गारादिभिरुज्ज्वलानि देदीप्यमानानि वाक्यानि काव्यानि वक्तुं ते तव गरीयः गुरुतरं व्यसनं तीवकामनं यदि भवतीत्यध्याहार्यम् । ’व्यसनं विपदि भ्रंशे दोषे कामजकोपजे’ इत्यमरः । सुधाम् अमृतं किरन्ति विक्षिपन्ति नमोन्तानि, नमःपदान्तानि कुमारमातुः देव्याः नामानि किं वा नो सन्ति ? सन्त्येव अमृतवर्षीणि देवीनामानि, यानि कीर्तितानि रसोज्ज्वल-वागमृतवैभवातिशायीनि भवन्तीति भावः ॥१०॥
यद् गीयते शैलसुताभिधानं तदेव बोध्यं सुकृतं प्रधानम् ॥ अज्ञानिलोकस्य कृते भणन्ति यज्ञादिपुण्यानि पराणि विज्ञाः ॥११॥
यदिति- यत् शैलसुताभिधानं शैलसुतायाः पार्वत्याः अभिधानं नाम गीयते तदेव प्रधानं सुकृतं पुण्यं बोध्यं ज्ञेयम् । अज्ञानिलोकस्य अज्ञानिनाम् अविचारधियां लोकस्य सङ्घस्य कृते अव्ययं निमित्तेनेत्यर्थः अज्ञानिजनार्थं विज्ञाः बुधाः यज्ञानि अग्निष्टोमादीनि पराणि प्रधानानि पुण्यानि भणन्ति । यज्ञस्य परमपावनत्वमौपचारिकं वस्तुतो देवीनामकीर्तनमेव उत्तमं पुण्यमिति भावः ॥११॥
साम्ना प्रयुक्तेन जगद्वशे स्यात् नाम्ना सदोक्तेन जगद्विनेत्री ॥ वेदोभयं सम्यगिदं कृती यो भवे भयं तस्य कुतोऽपि न स्यात् ॥१२॥
साम्नेति- प्रयुक्तेन अनुष्ठितेन साम्ना प्रियवचसा प्रियवचनप्रयोगेणेत्यर्थः जगत् वशे स्यात्। सामोपायेन लोको वशयितुं शक्यः । सदा उक्तेन कीर्तितेन नाम्ना सन्ततनामसङ्कीर्तनेन जगद्विनेत्री जगन्नायिका ईश्वरी वशे स्यात् वशंवदेति भावः । यः कृती धन्यः इदम् उभयं सम्यग्वेद जानाति, तस्य भवे जन्मनि कुतोऽपि हेतोः भयं न स्यात् । जगद्वशङ्गतं चेत् जन्मनि सुखमेव भवति, तस्मान्न ततो भयं भवति। देवी भक्तिपाशबद्धा वशंवदा यदि जन्मभयमेव न भवति। सर्वथाऽपि जन्मनो भयं न भवति जगति सामप्रयोगिणो नामभजकस्येति भावः ॥१२॥
सङ्कीर्तनात्तुष्यति शर्वयोषा तुष्टा त्वभीष्टं न ददाति नैषा ॥ इमं त्वविज्ञाय जगत्युपायं व्रजन्त्यपायं बहुधा मनुष्याः ॥१३॥
सङ्कीर्तनादिति- शर्वयोषा शिवसुन्दरी पार्वती सङ्कीर्तनात् नामभजनात् तुष्यति तुष्टा भवति। तुष्टा सन्तुष्टा तु एषा अभीष्टम् ईप्सितं न ददा-तीति न ददात्येव। जगति लोके मनुष्याः इमम् उपायं कार्यसाधनम् अवि-जायाविदित्वा बहुधा नानाप्रकारेण अपायम् अनिष्टं व्रजन्ति गच्छन्ति ॥१३॥
भाषे भुजङ्गाभरणप्रियाया नामानि कामानितरान्विहाय ॥ अपि प्रपञ्चातिगघोरकृत्यं करोतु किं मां तरणेरपत्यम् ॥१४॥
भाष इति- भुजङ्गाभरणप्रियायाः भुजङ्गाभरणस्य नागभूषणस्य शिवस्य प्रियायाः प्रेयस्याः पार्वत्याः नामानि इतरान् कामान् विहाय परित्यज्य तदेक-कामो भूत्वा भाषे भणामि। प्रपञ्चातिगघोरकृत्यं प्रपञ्चमतिगच्छतीति प्रपञ्चातिगम् अचिन्त्यं घोरं चण्डं कृत्यं कर्म यस्य तमपि अचिन्त्यचण्डकर्मा-णमपि मां तरणेः विवस्वतोऽपत्यं वैवस्वतः अन्तकः किं करोतु ? देवीनामैकरतं माम् अतिघोरकर्माणमपि न बाधितुं शक्तो यम इति भावः ॥१४॥
यज्ञेन दानः कठिनवतैर्वा सिद्धि य इच्छेत्स ग्रहीतुमिच्छेत् ॥ मातुः शयानोऽङ्कतले शशाडू महेश्वरी कीर्तयतस्तु सिद्धिः ॥१५॥
यज्ञेनेति- यः यज्ञेन सोमयागादिना दानः भूगवान्नादिदानैः कठिनव्रतः तपोभिः कृच्छ्चान्द्रायणादिभिः वा ’यज्ञो दानं तपश्चेति पावनानि मनीषिणाम्’ इत्युपदिष्ट: साधनैः सिद्धिं शक्तिशान्तिसमृद्धां स्थितिम् इच्छति, स मातुः जनन्याः अङ्कतले उत्सङ्गे शयानः सन् शशाङ्कं चन्द्रम् इच्छेत्। मात्रङ्क-शयितस्य बालस्य चन्द्रलब्धिरिव यज्ञादिभिः सिद्धिरिति तात्पर्यम्। महेश्वरी कीर्तयतस्तु, देवीनाम सङ्कीर्तयत एव सिद्धिः भवतीति अध्याहार्यम् ॥
अत्र यज्ञादिभिस्सिद्धीषणं मात्रङ्कशयितस्य शिशोश्चन्द्रेषणमिवेति उभयो-रुपात्तयोः अर्थयोराभेदस्सादृश्ये पर्यवस्यति। तस्मान्निदर्शनालङ्कारः। तदुक्तं जगन्नाथपण्डितैः उपात्तयोरर्थयोराभेद औपम्यपर्यवसायी निदर्शना इति ॥१५॥
रहस्यतन्त्राणि विविच्य दूरं व्याजं विमुच्य प्रवदामि सारम् ॥ नामैव कामारिपुरन्धिकायाः सिद्धेनिदानं न मखो न दानम् ॥१६॥
रहस्येति- रहस्यतन्त्राणि रहस्यानि दुर्बोधानि तन्त्राणि शास्त्राणि दूरं दीर्घ विविच्य विचार्य व्याजं कैतवं विमुच्य त्यक्त्वा निष्कपटमिति यावत् सारं मुख्यांशं प्रवदामि। किं तत् ? कामारिपुरन्ध्रिकायाः शिवमहिष्याः पार्वत्याः नामैव सिद्धेः सर्वपुरुषार्थसिद्धेः निदानं मूलकारणं भवतीत्यध्याहार्यम्, न मखो यज्ञो न दानं वा ॥१६॥
पीयूषमीषन्मधुरं भणन्ति ये नाम रामाधरपानलोलाः ॥ कामारिरामाह्वयगानलोलाः कवीश्वराः काञ्जिकमालपन्ति ॥१७॥
पीयूषमिति- ये रामाधरपानलोला नाम अङ्गनाजनाधरपानसतृष्णाः प्रसिद्धाः, नाम प्राकाश्ये, ते इति अध्याहार्यम् यत्तदोनित्यसम्बन्धात्, पीयूषम् ईषन्मधुरं किञ्चिदेव मधुरं भणन्ति कथयन्ति। पीयूषे माधुर्यमङ्गीकुर्वन्ति, रामाधरमिव न तन्मधुरमिति तेषामनुभवः । कामारिरामाह्वयगानलोलाः कामारिरामायाः पार्वत्याः आह्वयस्य नाम्नो गाने लोलाः सतृष्णाः कवीश्वराः तत्पीयूषं काञिकम् आरनालकम् आलपन्ति वदन्ति । सर्वोत्तररसातिशायि नामगानामृतमाधुर्यं ते विदन्तीति ते विदन्तीति भावः। ’आरनालकसौवीरकुल्माषाभि-षुतानि च। अवन्तीसोमधान्याम्लकुञ्जलानि च काञ्जिके’ इत्यमरः ॥१७॥
सुधाघटः कोऽप्यधरो वधूनां कविस्सुधातोयधरोऽभिधेयः ॥ अयं सुधावीचिवितानमाली नामप्रणादो नगकन्यकायाः ॥१८॥
सुधेति- वधूनां स्त्रीणाम् अधरः अधरोष्ठः कोऽपि सुधाघट: पीयूषपूर्ण-कुम्भविशेषः भवतीति शेषः । कविः काव्यनिर्माता सुधातोयधरः पीयूषवर्षी मेघः अभिधेयो वाच्यः । नगकन्यकायाः पर्वतपुत्र्याः अयं नामप्रणादः नाम-ध्वनिः सुधावीचीनां पीयूषोर्मीणां वितानानां विस्ताराणां माला पङक्तिरस्येति सुधावीचिवितानमाली अमृतसागर इति यावत् । कान्ताधर-कवि-देवीनाम-गत-सुधामाधुरीणां प्रमाणतोऽप्युत्तरोत्तरगरीयस्त्वं कीर्तितम्। ’ऋतुविस्तारयो-रस्त्री वितानं त्रिषु तुच्छके’ इत्यमरः ॥१८॥
सुरालये भातितरां सुधैका सुधा परा वाचि महाकवीनाम् ॥ बिम्बाधरे कञ्जदृशां सुधाऽन्या सुधेतरा नामनि लोकमातुः ॥१९॥
सुरेति- सुरालये स्वर्गे एका सुधा किमप्यमृतं भातितराम् अतिशयेन भाति। महाकवीनां वाचि परा अन्या सुधा अन्यदमृतं भातीति शेषः । कञ्जदृशां सुन्दरीणां बिम्बाधरे अन्या सुधा भाति। लोकमातुः नामनि इतरा सुधा। सुरालयादिषु सुधाविशेषाः वर्तन्ते । अत्र सुरालय-सुधादीना-मप्रस्तुतानां लोकमातृनाम्नः प्रस्तुतस्य च एकधर्मान्वयाद्दीपकमलङ्कारः । ’वदन्ति वर्ध्यावानां धर्मैक्यं दीपकं बुधाः’ इति तल्लक्षणात् ॥१९।।
माधुर्यमाभात्यधरे वधूनां चकोरबन्धोः शकले प्रसादः ॥ त्रिस्रोतसो वारिणि पावनत्वं त्रयं च नाम्नि त्रिपुराम्बिकायाः॥२०॥
माधुर्यमिति- वधूनाम् अङ्गनानामधरे माधुर्यम् आभाति । चकोरबन्धो-श्चन्द्रस्य शकले खण्डे प्रसादः प्रसन्नताऽऽभाति । त्रिस्रोतसो गङ्गायाः वारिणि तीर्थे पावनत्वं पवित्रता आभाति। त्रिपुराम्बिकायाः नाम्नि त्रयं च पूर्वो-क्तमाधुर्य-प्रसाद-पावनत्वानि त्रीण्यपीत्यर्थः आभातीति शेषः । वधूजनाधर-माधुर्यादिभ्योऽपि त्रिपुराम्बिकानाम्नो वैशिष्ट्याद्वयतिरेक: अलङ्कारः ॥२०॥
या माधुरी प्रेमभरेण दष्टे जाति कान्तावरदन्तचेले ॥ सा दृश्यते भक्तिभरेण गीते धराधराधीशसुताभिधाने ॥२१॥
येति- प्रेमभरेण प्रेमातिशयेन दष्टे कान्तावरदन्तचेले कान्तायाः वरे श्रेष्ठे दन्तचेले दन्तवाससि अधरे या माधुरी जागर्ति विलसति, सा माधुरी भक्तिभरेण गीते कीर्तिते धराधराधीशसुताभिधाने धराधराधीशस्य पर्वतपतेः सुतायाः उमादेव्याः अभिधाने नामनि दृश्यते ॥२१॥
यत्ते जगल्लम्पट केऽपि वर्णा स्तन्मेऽमृतं नाम नगात्मजायाः ॥ लालामयो यो मम तं ब्रवीषि सुधामयं स्त्रीदशनच्छदं त्वम् ॥२२॥
यदिति - जगल्लम्पट जगति लोके लम्पट लोल जगद्गृध्नो! लोका-सक्तचित्तेत्यर्थः यत् नगात्मजायाः पार्वत्याः नाम ते तव केऽपि वर्णाः अक्षराः केवलम् अक्षरविशेषाः प्रतिभान्तीत्यर्थः, तत् मे मम अमृतं भवति, न तु तवेव केऽपि वर्णा एव। यः मम लालामयः भवति, लालैव लालामयः, स्वार्थे मयट, स्यन्दिनी ’सृणिका स्यन्दिनी लाला’ इत्यमरः । मुखात् निःष्यन्दी द्रव इत्यर्थः, तं त्वं सुधामयं सुधाप्रचुरं प्राचुर्ये मयट् स्त्रीदशनच्छदम् अङ्गना-धरं ब्रवीषि। एवमुभयो: रसग्रहणे विपरीतभावः ॥२२॥
उच्चारयोच्चाटितपातकानि नामानि जिह्वे भुवनस्य मातुः ॥ तदा वदामो मधुचूतरम्भा रामाधरास्ते रुचये यदि स्युः ॥२३॥
उच्चारयेति- जिह्वे रसने ! उच्चाटितपातकानि दूरीकृतपापानि भुवन-स्य मातु: जगज्जनन्याः नामानि उच्चारय भण। तदा त्वया नामसूच्चरितेषु, मधुचूतरम्भा गधु मकरन्दः चूतम् आम्रफलं रम्भा रसवती कदली रामाधरः कामिनीबिम्बाधरश्च एते ते तव रुचये अभिरुचये स्युर्यदि भवेयुर्यदि, वदामः । त्वया देवीनामसु कीर्तितेषु मध्वादयस्ते न रोचेयुरिति वयं दृढं विद्मः इति भावः। ’नगकन्यकायाः’ इति च पाठः ॥२३॥
आक्षेपमिक्षोरधिकं विधत्ते पीयूषदोषानभितोऽभिधत्ते ॥ कान्ताधरारब्धदुरन्तवादः कदिकान्तावरनामनादः ॥२४॥
आक्षेपेति- कान्ताधरारब्धदुरन्तवादः कान्ताधरेण अङ्गनाधरोष्ठेन आरब्धो दुरन्तवादो दुःखान्तवादो यस्य सः, कपर्दिकान्तावरनामनादः पार्वती-प्रशस्तनामध्वनिः, इक्षोः रसवत इक्षुखण्डस्याधिकम् आक्षेपं निषेधं विधत्ते करोति । अभितः सर्वतः पीयूषदोषान् अभिधत्ते अमृतस्य दोषान् ब्रूते । देवीनामनादामृतस्य कान्ताधरेणौपम्यवादो दुःखान्त एव। नामामृतेन परा-भूतत्वात्तस्येति भावः ॥२४॥
विश्वासहीनस्सुतरामबोध्यं नामानुभावं नगकन्यकायाः ॥ जयन्तु सिद्धरपि गीयमानं गायन्त्य एता उपजातयो नः ॥२५॥
विश्वासेति- विश्वासहीनः श्रद्धाशून्यैः मुतरामबोध्यम् अग्राह्यं, सिद्ध-रपि गीयमानं नगकन्यकायाः पर्वतपुत्र्याः नामानुभावं नामप्रभावं गायन्त्यः कीर्तयन्त्यः नः अस्माकम् एता उपजातयः उपजातिवृत्तबद्धाः स्तुतयः जयन्तु ॥२५॥
एकत्रिंशः स्तबकः सव्याख्यः समाप्तः ।।
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.