उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
सर्वातिशायिरामणीयको महाप्रभाव उमादेवीमन्दारी गङ्गीभेदेनास्मिन् स्तबके स्तूयते ॥
शारदवलक्षपक्ष- क्षणदावैमल्यशिक्षकोऽरमाकम् ।। जागर्तु रक्षणाय स्थाणुपुरन्ध्रीमुखविकासः ॥१॥
शारदेति-- स्थाणुपुरन्ध्रीमुखविकासः स्थाणोः शिवस्य पुरन्ध्रयाः सुन्दर्याः मुखस्य वदनस्य विकास: उत्फुल्लावः स्मितमिति यावत्, अस्माकं रक्षणाय पालनाय जागर्तु जागरूकतया दर्तताम्, अस्मद्रक्षणविधायको भवत्वित्यर्थः । मुखविकासं विशिनष्टि । शारदवलक्षपक्षक्षणदाभल्यशिक्षक: शरदोऽयं शारदः वलक्षः शुक्ल: पक्ष: तस्य क्षणदाना रात्रीणां वैमल्यस्य नर्मल्यस्य शिक्षक: अध्यापकः। ज्योत्स्नीवैमल्यात् अप्यधिक: प्रकाशो वदनविकासस्पे- त्यर्थः। ज्योत्स्नीवैमल्यस्य उमामुखविकासस्य च प्रकाशकतासाधादुपमा-लङ्कारः। शिक्षकशब्दस्य सादृश्यसूचकत्वात्, तदुक्तं दण्डिना-- ’प्रतिपक्ष-प्रतिद्वन्द्विप्रत्यनीकविरोधिनः । सदृवसदृशसंवादिसजातीयानुवादिनः ॥’ इत्या-रभ्य ’तत्पदव्यां पदं धते तस्य कक्ष्यां विगाहते। तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति ॥ तस्य चानुकरोतीति शब्दाः सादृश्यसूचका: । उपमायाभिमे प्रोक्ताः कवीनां बुद्धिसौख्यदाः ॥’ इति। जागर्तुपदं मुखविकासकर्तृकरक्षण-क्रियाप्रकर्षकम्। तस्यार्थसामर्थ्यान्मुखविकासस्य बोधरूपत्वमाक्षिप्यते। तमसि जाड्ये वा ततो भयाद् रक्ष्याणाम् उसामुखविकासजागरणमेव महत्त्राणं भवति । यथाऽन्धतमसे स्थिते निद्राणे वा लोके चराचरशत्रो यस्य सम्भवे सति तन्नि-वारणाय प्रकाशः कस्यचिद्बलवतो जागरणमलम् । तथा भगवतीचित्प्रकाशा-त्मकमुखविकासः चराचरशत्रुभ्यो रक्ष्यान् भयेभ्यो भक्तान् जागरणमात्रेण रक्ष-तीति भावः। चराचरनियन्त्रणसमर्था सैका हि सर्वत्र जागति । चोक्तमाचार्यैः शिवशतके-- ’सर्वस्मिन्नचरे चरे च विभवादेका परा जाग्रती शक्तिः काचन सा विचाररसिकराराध्यते नाथ ते’ इति ॥१॥
व्याख्यानं हर्षस्य प्रत्याख्यानं शरत्सुधाभानोः॥ दिशतु हृदयप्रसादं गौरीवदनप्रसादो नः॥२॥
व्याख्यानमिति-- गौरीवदनप्रसाद: उमावक्त्रप्रसन्नता नः अस्माकं हृदय-सादं चित्तवैमल्यं दिशतु अनुगृह्णात्वित्यर्थः। कीदृशः गौरीवदनप्रसादः ? स्य व्याख्यानं, तस्याः सहजसन्तोषविवरणं; पुनः कीदृशः? शरत्सुधाभानोः याख्यानं, शारदचन्द्र प्रतिषेधत्यस्याः प्रसन्नता। हर्षव्याख्यानम् इत्यनेन तोषावहत्वं शरच्चन्द्रनिराकृतिरित्यनेन नैर्मल्यावहत्वं उभे च वदनप्रसाद-क्ते। उभयोः प्रदानेन हृदयस्य प्रसादलाभो भवितुमर्हति। तद्दानसमर्थो इनप्रसादः प्रार्थितः। एकस्यैव द्विषोल्लेखनात् उल्लेखालङ्कारः ॥२॥
अन्तर्गतस्य हर्ष- क्षीरसमुद्रस्य कश्चन तरङ्गः॥ हासो हरहरिणदृशो गतपर्वं मम करोतु मनः ॥३॥
अन्तरिति-- अन्तर्गतस्य हृदयं गतस्य हर्षक्षीरसमुद्रस्य हर्षः सम्मद एव रमयः समुद्रस्तस्य कश्चन तरङ्ग ऊर्मिविशेष: हरहरिणदृश: ईश्वरकान्तायाः वत्याः हासः मुखविकास इत्यर्षः, मम मनः मानसं गतपकं गतं पङ्क पं यस्मात्तत् करोतु। हर्षसमुद्रयोः हासतरङ्गयोः आरोपविषयविषयिणो-नेदाध्यवसायाद्रूपकमलङ्कारः। पङ्के श्लेषः, पापं कर्दमश्च। हासेन पापनोदनं तरङ्गेण कर्दमापसरणमिति विवेकः । पङ्कपदश्लिष्टार्थसाम-न्मिनश्च पङ्किलं सरस्तटस्थानीयमाक्षिप्यते ॥३।।
दिशि दिशि विसर्पदंशु- प्रशमिततापं परास्तमालिन्यम् ॥ कुशलानि प्रदिशतु नः पशुपतिहृदयेश्वरीहसितम् ॥४॥
दिशि इति-- दिशि दिशि सर्वासु दिक्षु विसर्पदंशुप्रशमिततापं विसर्प-र: प्रसरद्भिरंशुभिः किरणैः प्रशमितः शिशिरीकृतः तापो धर्मः यस्य तत्, स्तमालिन्यं परास्तम् अपगमितं मालिन्यं मलदूपितत्वं येन तत्, पशुपति-स्पेश्वरीहसितं पशुपतेर्भूतेशस्य हृदयेश्वर्याः पार्वत्याः हसितं नः अस्माकं कुश-नि क्षेमाणि प्रदिशतु विदधात्वित्यर्थः । तापप्रशमन-मालिन्यपरापनाभ्यां सेतस्यामतकिरणत्वं द्योत्यते तेनोपमाध्वनिः ॥४॥
अन्तर्गतं च तिमिरं हरन्ति विहसन्ति रोहिणीकान्तम् ॥ हसितानि गिरिशसुदृशो मम प्रबोधाय कल्पन्ताम् ॥५॥
अन्तरिति- अन्तर्गतं हृदयगतं, च अप्यर्थे, तिमिरम् अन्धकारं, हरन्ति तस्य अपहारकाणि, रोहिणीकान्तं चन्द्र, विहसन्ति तस्य परिहासकानि, चन्द्रो बाह्यं तिमिरमेव अपहन्ति; हसितानि तु अन्तर्गततिभिरमपि हरन्ति तस्मा-दुपहसनम् । तथाविधानि गिरिशसुदृश: कैलासनाथकान्तायाः हसितानि मम प्रबोधाय कल्पन्ताम् प्रभवन्तु। मम अन्तस्तिमिरापहं प्रबोधं विदधत्विति भावः । अत्रोपमानात् रोहिणीकान्तादुपमेयानां हसितानामाधिक्यात् व्यति-रेकालङ्कारः। ’आधिक्यमुपमेयस्योपमानान्न्यूनताऽथवा’ इति साहित्यदर्पणे तल्लक्षणात् ॥५॥
भूषातुषारदीधिति- दीधित्या सह विहाय तो रङ्गे॥ विचरन्पुरहरतरुणी-दरहासो मे हरत्वेनः ॥६॥
भूषेति- भूषातुषारदीधितिदीधित्या भूषाभूतः वतंसभूतः तुपारदीधिति-हिमांशुः हरशिरःस्थश्चन्द्र इति यावत्, तस्य दीधित्या चन्द्रिकयेत्यर्थः, सह विहायस आकाशस्य रङ्गे नाट्यस्थले आकाशमेव रङ्ग बलं राहोः शिर इति-वत् बोध्यम्। विचरन् सञ्चरन् विहारं कुर्वनियर्थः, पुरहरतरुणीदरहासः पार्वतीमन्दहास: मे मम एनः पापं हरतु अपहरतु। आकाशरले कान्तेन सह विहरन्त्याः पार्वत्याः भन्दहासः हरशिरोभूषणबालचन्द्र चन्द्रिकया विलसन् ममाघ हरत्विति प्रार्थना । उमामन्दहासस्य हरशिरःस्थबालचन्द्रदीधित्या सह विलसनं तदानुरूप्यादुपपन्नम्। द्वयोरनुरूपयोर्वर्णनात् समालङ्कारः ।।६।।
रुदाणीदरहसिता- न्यस्माकं संहरन्तु दुरितानि ॥ येषामुदयो दिवसो भूपापीयूषकिरणस्य ॥७॥
रुद्राणीति-- रुद्राणीदरहसितानि रुद्रपत्नीमन्दहसितानि अस्माकं दुरि-तानि पापानि संहरन्तु नाशयन्तु। येषां दरहसितानामुदयः प्रादुर्भावः भूषा-पीयूषकिरणस्य भूपेन्दोः शिवशिरःस्थस्य दिवसः भवतीत्यध्याहार्यम् । दिव-सस्य चन्द्रप्रभाप्रकर्षकत्वं प्रसिद्धम्। हरितोदये शिवशिरश्चन्द्रिका तिरस्कृता तीत्युक्तं भवति। दिवसपदार्थसामर्थ्यात् प्रतापगर्भतिग्मांशुत्वं हसिताना-क्षप्यते। तदानुगुण्येन दुरितसंहरणप्रार्थना चौचित्यं पुष्णातीति बोध्यम् । हसितानां भूपेन्दोश्च प्रभालक्षणे तुल्यं सत्यपि, हसितप्रभोत्कर्षेण भूपेन्दु-निकर्षस्य दिवसपदेन गम्यमानत्वात् भूपेन्दुप्रभायास्तिरोधानात् मीलितं नालङ्कारः। तदुक्तं साहित्यदर्पणे ’मीलितं वस्तुनो गुप्तिः केनचित्तुल्य-मणा’ इति। उत्कृष्टगुणेन निकृष्टगुणस्य तिरोधानं मीलितम् इति भावः ॥७॥
स्कन्दजननीमुखेन्दो- रस्मान्पुष्णातु सुस्मितज्योत्स्ना॥ मुनिमतिकरविणीना- मुल्लासकथा यदायत्ता ॥८॥
स्कन्देति-- स्कन्दजनननीमुखेन्दोः स्कन्दजनन्यास्सुब्रह्मण्यमातु: मुखमेवे-२चन्द्रस्तस्य सुस्मितज्योत्स्ना शोभनं स्मितं सुस्मितं तदेव ज्योत्स्ना अस्मान् गातु पुष्टान्विदधात्वित्यर्थः । मुनिमतिकैरविणीनां मुनीनां मतयो बुद्धय - कैरविण्यः कुमुदिन्यस्तासामुल्लासकथा उल्लासस्य विकासस्य कथा उक्तिः यत्ता यदधीना भवतीत्यध्याहार्यम्। रूपकमलङ्कारः । तत्रायं विवेकः । न्दजननीमुखम् इन्दुस्थानीयं, स्मितं ज्योत्स्नास्थानीयं, मुनिमतय: कैरविणी-नीयाः; मुनिमतीनामुल्लसनं स्कन्दमातृस्मिताधीनं, कैरविणीनामुल्लासश्च त्स्नाधीनः। मतिपदमत्र हृदयोपलक्षकम् उल्लासशब्दस्वारस्यात्। मुनि-योल्लासप्रसङ्गात् पार्वतीवाचकं स्कन्दजननीपदम् औचित्यपोषकं, स्कन्दस्य त्कुमारापराभिधानस्य सर्वेभ्योऽपि मृदितकषायेभ्यो मुनिभ्यः ज्ञानदातृत्व-सद्धेः ॥८॥
कमनीयकण्ठमाला मुक्तामणितारकावयस्यो नः॥ कामान्वितरतु गौरी-दरहासो नाम धवलांशुः ॥९॥
कमनीयेति- कमनीयकण्ठमालामुक्तामणितारकावयस्यः कमनीयायां मनो-यां कण्ठमालायां कण्ठहारे इत्यर्थः, याः मुक्तामणयः मौक्तिकानीत्यर्थः, एव तारकाः ताराः नक्षत्राणीत्यर्थः, तासां वयस्यः सखा, गौरीदरहासो मन्दहासो नाम प्राकाश्य ख्यात इत्यर्थः, धवलांशुश्चन्द्रः नः अस्मभ्यं मान् वितरतु ईप्सितानि ददातु। रूपकमलङ्कारः। अत्रेदं विवेचनीयम् । ठमालामुक्तामणिषु तारकारोपणं प्रभा-तरलतासाधात् । कमनीयत्वं तूभयत्र समानम्। दरहासो मुक्तामणीनां वयस्यः सहचरः। धवलांशुः तारकाणां वयस्यः कान्तः। शोभावहत्वाह्लादकत्वादिः दरहासधवलांश्वोः समानधर्मः। एवं सावयवं रूपकम् ॥९॥
अनवद्यकण्ठमाला- मुक्तावलिकिरणनिवहसहवासी॥ हरदयितादरहासो हरतु ममाशेषमज्ञानम् ॥१०॥
अनवद्येति- अनवद्या निर्दोषा कण्ठमालायां या मुक्तावलिः तस्याः किर-णानां निवहस्य समूहस्य सहवासी सखेत्यर्थः । हरदयितादरहासो हरसुन्दरी-मन्दहासः मम अशेषं समस्तमज्ञानं हरतु। हरति भक्तानाम् अज्ञानमाति वेति हरपदव्युत्पत्तेः, अशेषाज्ञानहरणे प्रसक्ते पार्वत्याः हरदयितात्वेन कीर्तनम् औचित्यप्रकर्षकम् ॥१०॥
ज इव ज्ञदृश्य उत्तम इलाधराधीशनन्दिनीहासः॥ पूर्ण करोतु मानस-मभिलाषं सर्वमस्माकम् ॥११॥
ञ इति- ज्ञदृश्यः जकार-कारयोः संयोगः ज्ञः तस्मिन् दृश्यः द्रष्टुं शक्य: ञः अवर्ण इव। ज्ञ इति लिपौ जकारः प्रायो न दृश्यते अत्यन्त-सूक्ष्मतया तु दृश्यते। एवमविस्पष्टं सूक्ष्मं च दृश्यः अवर्ण इव उत्तम उत्कृष्टः इलाधराधीशनन्दिनीहासः पर्वतराजपुत्रीहासः अस्माकं सर्वं मानसम् अभिलाषं काम पूर्ण करोतु। प्रायोऽदृश्यत्वात् सूक्ष्मत्वात् उत्तमो हासः। तैत्तिरीय-शाख्ये प्रकार उत्तमसंज्ञः पठित:- सू० १०- वर्णानामानुपूर्वेण पञ्च पञ्च वर्गाः। सू० ११- प्रथमद्वितीयतृतीयचतुर्थोत्तमाः। उत्तमसंज्ञः अवर्णः ज्ञदृश्यः प्रातिशास्यज्ञैः बोध्यः। उत्तमः पार्वतीमन्दहासः ज्ञदृश्यः सूरिभिर्जेयः ॥११॥
आलोकमात्रतो यः शङ्करमसमास्त्रकिङ्करं चक्रे॥ अल्पोऽप्यनल्पकर्मा हासो नः पातु स शिवायाः॥१२॥
आलोकेति- यः आलोकमात्रत: दर्शनमात्रेण शङ्करं शिवम् असमास्त्र-किङ्करम् असमानि विषमाणि अस्त्राणि आयुधानि यस्य सः कन्दर्पस्तस्य किङ्करम् वशगं चक्रे विदधे, सः अल्पोऽपि मन्दोऽपि अनल्पकर्मा अनल्पानि अधिकानि कमाणि यस्य सः शिवाया देव्या: हास: न: अस्मान् पातु रक्षतु । अल्पोऽपि हासः स्य दर्शनादेव शङ्करो मदनवशङ्गतः कृत इति भावः । र्शनमात्रेण शङ्करं कामकिङ्करं चकारेत्यस्य अनल्पकर्मणोऽसम्भाव्यत्व-नादसम्भवोऽलङ्कारः ।।१२।।
स्मरमतरतमीशं यः करोति भावप्रसङ्गचातुर्या ।। द्विजगणपुरस्कृतोऽव्यात् स शिवाहासप्रवक्ता नः॥१३॥
स्मरेति-- यः भावप्रसङ्गचातुर्या भावस्य रसनिष्पादकस्य रत्यार्भावस्य ने प्रस्तावे विषये चातुर्या चतुरस्य भाव: चातुरी कुशलता तया करणेन, हासपक्षे, प्रवक्तृपक्षे तु भावस्याभिप्रायस्य प्रसङ्गे आविष्कारे प्रस्तुते पुर्या कुशलतया करणेन, ईशं शिवं स्मरमतरतं स्मरमते कामतन्त्रे निरतम् आसक्तमिति यावत् करोति विदधाति, स्मरमतपरम् इति पाठे रमतं परं प्रधानं यस्य तमिति व्याख्येयम् । द्विजगणपुरस्कृत: द्विजगणेन पङक्त्या इत्यर्थः पुरस्कृतः अग्रे स्थापितः एवं हासपक्षे, प्रवक्तृपक्षे तु गणेन विप्रवृन्देन पुरस्कृतः पुरस्तादग्रगण्यत्वेन पूजितः, स शिवाहास-वता शिवाया देव्या हास एव प्रवक्ता प्रवचनकृत् नः अस्मानव्याद्रक्ष्यात् । तस्य सावयवत्वं श्लेषोत्थापितम्। भावप्रसङ्गचातुर्येत्यनेन झाररसनिष्पादकानाम् आलम्बनोद्दीपनविभावानुभावादिनिष्पाद्यरतिभावस्य मेश्वरीमन्दहासगर्भत्वं द्योत्यते। द्विजगणपुरस्कृत इत्यनेन दशनानां पृष्ठतः त्या हासस्य पुरस्ताद्विलसितेन दशनानाम् अस्पष्टदर्शनं हासस्य मन्दत्वेऽपि पष्टदर्शनं च गये। हासे प्रवक्तृत्वारोपणात् प्रवचनकार्य सर्वम् अवाचा नैव निर्वाह्यत इति च विशदम् ।।१३।।
कमलङ्कारः, रदवाससा रथी मां शरी करैः पातु पावतीहासः ॥ पावकदृशं जिगोषोः पञ्चपुषत्कस्य सेनानीः ॥१४॥
रदेति- रदवाससा अवरेण रथी रथवान् अधर एव रथो वाहनमस्ये-र्थः। करैः किरणः शरी बाणवान् स्वांशव एव बाणा अस्य, पावकदृशं लननेत्रं कन्दर्पशत्रु जिगीषोः जेतुमिच्छोः पञ्चपृषत्कस्य पञ्चवाणस्य मदनस्य नानीः सैनिकाधिपतिः पार्वतोहास: मां पातु रक्षतु। अधर-रथयोः कर- शराणां च अभेदाध्यवसायात् वैयधिकरण्येन रूपकमलङ्कारः । ज्वलनाक्षस्य भगवतो हरस्य कामेन विजये प्रसञ्जिते भगवत्याः चारुहास एव युद्धसन्नाहं कुर्वन् विजयं निर्वहति। तत्र अधर एव हासं वहति, अधरे ध्रियमाणस्य हासस्य मयूखा एव बाणा भवन्ति। एवं वर्णितो मन्दहासमहिमा सर्वोत्तर-रामणीयकं पुष्णाति ॥१४॥
शिवहृदयमर्मभेदि स्मितं तदद्रीशवंशमुक्तायाः॥ दशनद्युतिद्विगुणित- श्रीकं शोकं धुनोतु मम ॥१५॥
शिवेति- शिवहृदयमर्मभेदि शिवहृदयस्य अत्यन्तगाढस्य महेश्वरहृदयस्य मर्म गूढं जीवस्थानं भेत्तुं भङक्तुं शीलमस्येति शिवहृदयमर्मभेदि दशनानां दन्तानां द्युतिभिः कान्तिभिः द्विगुणिता द्वाभ्यां गुणिता श्रीः शोभा यस्य तत् दशनद्युति-द्विगुणितश्रीकम् अद्रीशस्य हिमवतः वंशस्य मुक्तायाः मौक्तिकमणि-भूतायाः (वंशः कुलं वेणुश्च, मुक्ता च तत्फलं बोध्यम्) तत्प्रक्रान्तं स्मितं मन्दहसितं मम शोकं दुःखं धुनोतु अपनयतु। शिवहृदयमपि गाहमानं भग-वतीस्मितम् अस्मदादीनां हृदयं प्रविश्य तद्गतं शोकमपनेतुं किमु न शक्तम् ? ॥१५॥
ब्रह्माण्डरङ्गभाजो नट्याः शिवसूत्रधारसहचर्याः॥ श्रीवर्धनोऽनुलेपो मुखस्य हासः पुनात्वस्मान् ॥१६॥
ब्रह्माण्डेति- ब्रह्माण्डमेव रङ्गो नाट्यस्थलं तं भजत इति ब्रह्माण्डरङ्ग-भाक् तस्याः, शिव एव सूत्रधारः भरताचार्यो नट: तस्य सहचरी सखी तस्याः नटयाः, श्रीवर्धनः शोभाप्रकर्षक: अनुलेपः लेपनद्रव्यमित्यर्थः, मुखस्य वदनस्य हासः अस्मान् पुनातु पवित्रान् करोतु। ब्रह्माण्डं रङ्गस्थलं तत्र शिव: सूत्र-धारः, शिवा तत्सहचरी नटी, शिवामुखहासः नटीमुखशोभावर्धनलेपविशेषः इत्ययं विवेकः। नट्याः मुखं शोभावहेन चूर्णविशेषेण लिप्त, शिवायाश्च हासेन भ्राजितम्। सावयवं रूपकमलङ्कारः ॥१६॥
अधरप्रवालशयने नासाभरणप्रभाविलासिन्या। रममाणो हररमणी-हासयुवा हरतु नः शोकम् ॥१७॥
अधरेति- अधरप्रवालशयने अधरः प्रवालं पल्लवमिव अधरप्रवालं पूर्व-दार्थप्राधान्यादुपमितसमासः अधरप्रवालकल्पितं शयनम् अधरप्रवालशयनं तस्मिन् ध्यमपदलोपी समासः, नासाभरणप्रभाविलासिन्या नासाभरणस्य नासिका-षणस्य प्रभा सैव विलासिनी विलासवती अङ्गना तया रममाणः रति र्वाणः हररमण्या: पार्वत्याः हास एव युवा नोऽस्माकं शोकं हरतु दुःखापहो नासाभरणप्रभायाः विलासिनीत्वं हासस्य युवत्वं चेत्युभयोः स्त्री-सयोः अवरशयने अन्योन्यसङक्रान्तिलक्षणा रतिर्लोकोत्तरशोभावहेति वस्तु पकेणालङ्कारेण व्यज्यते। ॥१७॥
वतु। अधरोष्ठवेदिकायां नासाभरणांशुशावकैः साकम् ॥ कुलमखिलमवतु खेल- नद्रिसुताहासबालो नः॥१८॥
अधरोष्ठेति- अधरः अधः स्थित ओष्ठः दशनच्छद: स एव वेदिका वदिः तस्याम् अधरोष्ठवेदिकायां नासाभरणांशुशावकै: नासाभरणांशव एव विकाः तैः नासिकाभूषणकिरणशिशुभिः इत्यर्थः, साकं सह खेलन् क्रीडन् द्रिसुतायाः हैमवत्याः हास एव बाल: नः अस्माकम् अखिलं सकलं कुलम् वितु रक्षतु। सामान्यतः प्रतिगृहं गृहद्वाराद्वहिः किञ्चिदुन्नता कुट्टिमा मिर्निर्मीयते। सा वेदिका उच्यते, बालानां च क्रीडास्थलं भवति । पके, इमानि विविच्य बोध्यानि। उमाहासो बाल: नासाभरणांशव: शावकाः कीडार्थमागता अन्ये शिशवः। अधरोष्ठ एव क्रीडास्थलं वेदिका। शिशु-योऽपि बालोऽधिकः, अधरे भूषणांशुभिः सह मिलन् यथेच्छं विलसन्नपि सस्य उत्तरा शोभेति रूपकेण वस्तुध्वनिः ॥१८॥
अनुलेपनस्य वीप्सा द्विर्भावः कुचतटीदुकूलस्य ॥ हरतु हृदयव्यथां मे हसितं हरजीवितेश्वर्याः ॥१९॥
अनुलेपनस्येति- अनुलेपनस्य श्रीखण्डादिश्रीवर्धनलेपनस्य वीप्सा द्विरुक्तिः, कुचतटीदुकूलस्य वक्षोजवसनस्योत्तरीयस्येति यावत्, द्विर्भावः द्विरावृत्तिः द्विगुण-सत्तेति यावत् हरजीवितेश्वर्याः सर्वेश्वरप्राणनायिकायाः हसितं स्मितं मे हृदय-व्यथां हृदयस्य चित्तस्य व्यथां पीडां हरतु। अनुलेपनस्योपर्यन्यदनुलेपनं इसितम उत्तरीयस्योपर्यन्यदुत्तरीयं हसितमिति शुभ्रत्वसाधर्म्यात् हसिते अनु-लेपनं कुचतटीदुक्लं चारोपिते। तेनाभेदरूपकम् । शुभ्रस्य स्मितस्य स्व-शोभया वदन-वक्षोजौ व्याप्य स्थितस्य सर्वनैर्मल्यसम्पादिका प्रसन्नता हृदय-ङ्गमत्वेन हृदयव्यथाव्यपोहनाय प्रभवतीति भावः ॥१९॥
गिरिशाङ्गरागभसितं स्वागतवचसाभिनन्ददादरतः॥ गिरिजालोलाहसितं गरीयसों मे तनोतु धियम् ॥२०॥
गिरिशेति- गिरिशाङ्गरागभसितं गिरिशस्य शिवस्य अङ्गरागः देहानु-लेपनं यद् भसितं भस्म तत् कर्म स्वागतवचसा आगन्तारं प्रति ‘एतु भवान्, विजयताम्’ इत्यर्थकं वचनं स्वागतवचनं, तेन आदरत: आदरात् अभिनन्दत् अनुमोदमानं गिरिजालीलाहसितं गिरिजायाः पार्वत्याः लीलया विलासपूर्वये-त्यर्थः हसितं स्मितं मे मम गरीयसी श्रेयसी धियं तनोतु विस्तृणोतु विस्तीर्ण करोत्विति यावत्। भर्तुर्भगवतः शिवस्य भस्मोद्धूलिताङ्गधवलिमानं वीक्ष्य शुभ्रः पार्वतीहासोऽपि स्वेन धवलिम्ना तस्य संवादात् तत्रादरं दर्शयतीति वस्तुनोपमाध्वनिः ॥२०॥
दयितेन सँल्लपन्त्याः सह तुहिनमरीचिशिशुकिरीटेन ॥ वागमृतबुद्दोऽव्या दलसो मामगभुवो हासः ॥२१॥
दयितेनेति- दयितेन प्रियेण शिशुः बाल: तुहिनमरीचिहिमांशुः तुहिन-मरीचिशिशुः मयूरव्यंसकादिवत्समासः वालचन्द्र इति यावत् तेन किरीटिना चन्द्रचूडेन शिवेन सह सँल्लपन्त्याः प्रियं भाषमाणाया: अगभुवः पर्वतभुवो देव्याः वागमृतबुद्बुदः वागेव अमृतं वाचि अमृतं वा तस्य बुबुद: अलसो मन्दो हासः माम् अव्यात् रक्ष्यात् । कान्तेन चन्द्रचूडेन प्रियं सम्भाषमाणायाः देव्याः वाचो निर्गतः हासः अमृतबुद्बुद एवेति अभेदाध्यवसायाद्रूपकम् । मथनादेव अमृतस्य बुद्बुदाकाराः दृश्यन्ते बुद्बुदार्थसार्थ्यात्सॅल्लापादवियोज्यो देव हास आक्षिप्यते। यथा बुबुदस्य स्पष्टं दृश्यमानत्वेऽपि मथ्यमानममृतमा-श्रित्य वर्तनं, तथा सँल्लापसमकालनिर्गतो मन्दहासः सँल्लापश्लिष्ट इति बोध्यम् ॥२१॥
शुद्धः कुचाद्रिनिलया- दपि मुक्ताहारतो हरपुरन्ध्रयाः॥ वदनश्रीप्रासादे विलसन् हासोऽलसोऽवतु माम् ॥२२॥
शुद्ध इति-- हरपुरन्ध्रया: पार्वत्या: कुचावेव अद्रिः गिरिः स निलयः वासः यस्य तस्मात् मुक्ताहारतः पञ्चम्यास्तसिल मौक्तिकहारतोऽपि शुद्धः वच्छ: वदनधीप्रासादे वदनश्रियः वदनलक्ष्म्याः प्रासादे मन्दिरे, यद्वा श्रियः क्ष्म्याः प्रासादः आलयः पद्ममिति यावत् वदनमेव श्रीप्रासाद: पद्मं तस्मिन् वलसन् विलासं कुर्वन् अलमो हासो मन्दहासो माम् अवतु रक्षतु। अद्रे-परिष्टात् स्थित: प्रासादः पुष्णात्यसाधारणं रामणीयकम् । तत्र विलसतो ठावण्यातिशयं प्रति किम वक्तव्यम् ? वक्षोजगतमुक्ताहारादपि गरीयान् भ्रया शोभया गौरीवदनाम्बुजहास इति भावः ॥२२॥
व्यर्थीभूते चूते गतवति परिभूतिमसितजलजाते ॥ अनिते सिद्धिमशोके कमलेऽपि गलज्जयश्रीके ॥२३॥
व्यर्थीति-- चूते रसाले कामस्य पञ्चसु बाणेषु एकस्मिन् व्यर्थीभूते व्यर्थे व्यर्थे सम्पद्यमाने भूते विफले जाते सतीति यावत्, असितजलजाते लोत्पले बाणे परिभूति गतवति तिरस्क्रियां प्राप्ते सति, अशोके अन्यस्मि-मपि बाणपुष्पे सिद्धिम् लक्ष्यभेदरूपां सिद्धिम् अनिते अप्राप्ते, कमलेऽपि बाणे लज्जयश्रीके गलन्ती विगलन्ती जयश्रीः विजयलक्ष्मीः यस्मात् तस्मिन् सति, उत्तरश्लोकेन सम्बन्धः ॥२३॥
बहुधा बिभेद हृदयं हरस्य बाणेन येन सुमबाणः॥ तदुमालीलाहसितं मल्लीसुममस्तु मे भूत्यै ॥२४॥
बहुधेति --- येन बाणेन सुमबाणः पुष्पबाणः कामः हरस्य हृदयं लक्ष्यं बहुधा बिभेद भिन्नवान् तदुमालीलाहसितम् मल्लीसुमं मल्लीपुष्पं मम भूत्यै वेभूत्यै ऐश्वर्यायेति यावत्, अस्तु। येन बाणेनेति येन बाणेनेति पुंल्लिङ्गेन यच्छब्देन बरामृष्टस्य तत्पदस्य नपुसकलिङ्गं तु उमालीलाहसितस्य विधेयत्वात्, विधे-स्य च प्राधान्यात् युक्तम् । कामस्य चूतादिषु चतुर्पु वाणपुष्पेषु हरहृदय-भेदने विफलेषु जातेषु उमाहसितमेव पञ्चमस्य मल्लीसुमस्य बाणस्य कार्य निरवाहयदिति कविप्रौढोक्तिः। पञ्चानामपि पुष्पाणां मल्लीकुसुमस्यैव अल्पा-कारत्व-शुभ्रत्वाभ्यां मन्देन शुभ्रेण चोमाहसितेनाभेदाध्यवसायो युक्तः ॥२८॥
अमलदरस्मितचिह्ना- स्ता एताः सर्वमङ्गला आर्याः ॥ कमनीयतमास्वसमा- मुपतिष्ठन्तामुमां देवीम् ॥२५॥
अमलेति-- अमलदरस्मितचिह्नाः अमलं शुद्धं दरस्मितं मन्दहसितं चिह्न लक्षणं यासां ताः, सर्वमङ्गलाः सर्वत्र स्तवकश्लोकेषु मङ्गलं कल्याणं यासु ताः स्तबके प्रक्रान्ता एताः आर्या आर्यावृत्तनिवद्धाः स्तुतयः कमनीयतमासु रुचिरतमासु असमाम् अद्वितीयां देवीम् उमाम् उपतिष्ठन्ताम् उपासताम्। स्तवके प्रतिश्लोकं मन्दस्मितस्यैव प्रसक्तेः मन्दस्मित लिङ्गम् आसामार्याणाम्। सर्वत्र माङ्गल्याशासनादेता आर्याः सर्वमङ्गलाः । एवम् आर्याभिरुमोपस्थानभार-चय्योपसंहृतः तृतीयशतके प्रथमः स्तबक: समाप्तः ॥२५।।
नवमः स्तबकः सव्याख्यः समाप्तः।।
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.