उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
। श्रीमद्गणपतिशास्त्रिन् ।
संसारे खल्वस्मिन् कवित्वमित्यसमुद्रसमुत्थममृतम्। सुदुर्लभं च तत् लोकाधिकसौभाग्यवशात् सुप्रसन्नदैवानुकम्पया वा यः कश्चिदिह समधिकुरुते स च भूस्थोऽपि स्वर्गीय इति सस्पृहमालोक्यमानो गुणपक्षपातिभिर्विद्भि-नितरामाद्रियते ॥
अतो यदद्य श्रीमद्भिरसाधारणकवित्वमिह प्रकटय्य सुधियः सर्वे सन्तो-षमापादिताः तेनैव चरितार्था नवद्वीपवासिनः कोविदा वयमशेषगुणकधाम्ने विशाखपट्टनप्रदेशान्तर्गतकलवराईग्रामवसतये श्रीमद्गणपतिशास्त्रिणे तुभ्य-माशीर्वादपूर्वकमिमं श्लोकमुपहरामः ।।
प्राचीनस्तैः कविकुलवरैः कालिदासादिभिर्या लब्धा कीर्तिर्भवदनुगता सैव भूयादिदानीम् । सद्भिर्दत्तो य इह रुचिरः ’काव्यकण्ठो’पहारः तेन श्रीमानिह भुवि भवानुज्ज्वलश्चापि भूयात् ॥
१८२३ शकाब्दीयसौरज्येष्ठस्याष्टमदिवसे । श्रीयुतराजकृष्णतर्कपञ्चाननः । उपहारपत्रस्याधस्तात् चतुर्दशानां पण्डितानां नामानि स्वहस्तलिखितानि दृश्यन्ते ॥
जीवितस्यापरः काण्डः। द्रविडदेशक्षेत्राणि गच्छन् तत्र तत्राष्टावधाननैपुणीं बुधजनगोष्ठीष्वभिज्ञसभासु प्रदर्शयामास। राजते स्म नित्यसन्नद्धा सद्गुणा-लङ्कारा सरसकविता वशंवदा काव्यकण्ठस्य। अस्मिन्नेव काले "अग्निमीळ" इत्यारभ्य “सुसहासती" त्यन्तम् ऋग्वेदं सस्वरमधीत्य सायणीयं भाष्यं च सम-वलोकितवान्। गूढान् मांत्रवर्णिकभावांस्तपःप्रभावादवबुद्धय गहनानि देव-तातत्त्वानि च विज्ञाय क्वचिदन्तेवासिभ्यः सहृदयेभ्यश्च न्यरूपयत्। जैमिनीय-तर्कवात्तिकादिशास्त्रग्रन्थाननन्तरमेव व्यरीरचत्। अस्मिन्नेव समयेऽस्य महा-नुभावस्य प्रभावो बहुधा व्यजृम्भत । भगवतो रमणस्य महर्षेः करुणाकटाक्ष-स्यास्पदं चाभूत्। स्वयं च बहुभ्यः शिष्येभ्यो मन्त्रदीक्षामदत्त। मन्त्रमूर्ते-रस्योपदेशप्रभाव: केषाञ्चिदस्मास्वभूतपूर्वेणानुभवात्मना व्यलासीत्। अद्भुत-मासीदिदं यदस्यैव कण्ठस्वरः जप्तर्युपदिष्टे शिष्ये श्रूयमाणो जपभारमव-तार्य जपं स्वयं निरवर्तयत्।
अनुचराणामन्येषां वा रसिकानां मध्ये समासीनस्य कथाप्रसङ्गेष्वस्य वक्त्रारविन्दान्मुहुर्मुहुरच्छन्दोबद्धव गैर्वाणी वाणी वहन्ती सम्मदतरङ्गप्ला-वितानस्मदादीन् पवित्रान् वीर्यवत्तरांश्च व्यधासीत्। इह स्थालीपुलाकन्या-येन कानिचित्प्रास्ताविकानि पद्यान्युदाहरामः । उपविष्टष्वस्मास्वेकस्तम-प्राक्षीत् “किमपि ध्यायतीव भवान्” इति । सपद्युत्तरमिदमदत्त- “दशां देशस्यतां प्रतिपदमयं ध्यायति जनः” इति तुरीयः पादः प्रथमं निर्गतः । ततः क्षणात् शिखरिणीबद्धमिदं पद्यं पूरयित्वा, हरिण्या द्वे पद्ये गीते। तत्रे-दमेकं भवति॥
"अरिभिरदयैः कान्ताय ते मुहुर्मुहुरुद्धतैः करमविकलं दातुं धीरो न कोऽपि विलोक्यते। क्व तव दयितास्ते ते पूर्वे धरे भरतादयो यदजितभुजादुर्गस्थायास्तवाम्ब न भीरभूत् ॥” इति ।
अथ मद्रपुर्यामासीद्विश्रुतो विद्वत्कुलशेखरो वेद-वेङकटरायशास्त्री। सह तेन संल्लापे प्रस्ताववशात् किमपि पृष्टोऽयं झटित्येवमुत्तरमब्रवीत्-
"स्यतु सर्वज्ञशिरोमणिदीधितिदोषप्रदर्शनेऽपि पटुः । भवतां शङ्काः शङ्करहरिणदृशो हासनवशास्त्री॥
इति ॥ (अत्र सर्वज्ञ-शिरोमणि-दीधितिपदेषु श्लेषः। सर्वज्ञस्य महाविदुषः शिरोमणिभट्टाचार्यस्य दीधित्याख्यनैयायिकग्रन्थेऽपि दोषप्रदर्शने पटुरयं शास्त्री। पक्षे, सर्वज्ञस्य शिवस्य शिरोमणेश्चन्द्रस्य दीधितौ दोषदर्शने पटुर्मन्दहासो देव्याः)
अर्थकदाऽष्टावधाने घण्टाशतके प्रणीयमाने, घण्टादशांशेन पद्यानां पञ्च-विंशतिमगासीत्। लेखकाश्च लिखितुं नाशक्नुवन् । कीर्तिशेषो महामनाः वि. कृष्णस्वाम्यायः तमदृष्टपूर्व वाग्विक्रममवलोक्य जाताश्चर्योऽस्मदाचार्य बहुधा अन्यदा "पेक्स्पियर"-प्रणीतस्य “माक्बेत्"आख्यस्य आङग्ल-कथामनधीताङग्लगिरोऽस्याख्यायाशुधारया तस्याः संस्कृतपद्यान्य-स्माकमेकेन पृष्टमात्रः, “ ’डन्कन्’ नाम महीपतिः समभवत् स्काट्लाण्डुदेशे पुरा" इत्यारब्धवान् ॥
क्री. श. १९०७ संवत्सरात्प्रागेवाष्टावधानक्रीडां समाप्य तपसि गाढा-सक्तमभूदस्य चित्तम्। तस्मादस्मत्समागमसमये काव्यालापानवर्जयन्नपि तीव्र तपसि बद्धदृष्टिरभूत्। प्रसङ्गवशात् अष्टावधानकथा आचक्षाणेऽस्मिन् सकृद्वा द्रष्टव्यमष्टावधानमिति कुतूहलं क्षणं मामाविष्टम्। तद्विदित्वा शिष्यवत्सले-ऽस्मदाचार्य “एषोऽहं प्रदर्शयामि कांश्चनांशान्" इति ब्रुवत्येव कश्चन विदितपूर्वः संस्कृताभिज्ञ आन्ध्रविद्वानागतः । "कवितामधिकृत्य भवदभिप्रायो वसन्ततिलकया वक्तव्य" इत्यभ्यर्थितवान् । लेखफलके षट्पञ्चाशत्स्थानात्मकं कोष्ठं विलिख्य यथानिर्दिष्टं स्थानेष्वक्षर-विन्यासायाचार्यहस्ते फलकं न्यधात् । स्वयं स्थानानि निर्दिष्टवान्। पौर्वा-पर्यव्यतिक्रमण निर्दिश्यमानेषु स्थानेषु एकैकमक्षरं यथास्थानं न्यास्थदाचार्यः । एकत्रव क्षणं विरम्याक्षरं न्यस्तम् । तच्च "नून” इति स्थले। तत्रैव कवितामुद्दिश्य स्वं मुख्यमभिप्रायमाविरकार्षीत् । तदिदं पद्यं भवति ।
"प्रीति ददाति विपुलां श्रियमातनोति निर्माति नूनसमयं दुरितं धुनोति । आर्दीकरोति हृदयान्यपि देवतानां कस्मै शुभाय न भवेत्कविता विदोषा॥
"काव्यं यशसेऽर्थकृत” इत्यादि काव्यस्य प्रयोजनमाहुः। तस्य नूतनसमय-निर्मातृत्वं च भवतीत्ययं कवेर्मुख्योऽभिप्रायः प्रायेणाधुनिकानामत्यन्तमभिमतो भवति। "राजा कालस्य कारणम्” इत्याहुः । "कविः कालस्य कारणम्" इति च बहुदेशचरित्रशोधनैरुपपादनक्षममित्याचार्यस्याशयः ।।
अवधानप्रणयनेषु कविसार्वभौमेऽस्मिन् तत्र तत्र सभासु पद्यानि ब्रुवति, लेखकैलिखितेषु पद्येषु इदानीं द्वे खण्डकाव्ये एक घण्टाशतकं च लभ्यान्य-वशिष्टानि सुरक्षितानि भवन्ति। अत्र4
वेदान्त्सशास्त्रशतकान्त्सकलान्विचार्य प्राचामृगागमदृशां मतमाददानः । क्षेत्रे फणीश्वरकलाजनितस्य पुंसो घण्टाशतं गणपतिः कविराडकार्षीत् ।।
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.