उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
अथ षोडशः कुमारललितास्तबकः प्रारभ्यते। योगानुभवानुरूपा स्तुतिः पूर्वस्तबकवत् प्रवर्तते ॥
महोविहतमोहं महेशमहिलायाः ॥ स्मितं वितनुतान्मे गृहेषु महमग्रयम् ॥१॥
मह इति- महसा तेजसा विहतोऽपहतो मोहोऽसद्बोधो यस्य तत् महेश-महिलायाः महेश्वर्याः स्मितं मन्दहसितं गृहेषु आवासस्थलेषु अग्रयं प्रशस्तं मह-मुत्सवं ’क्षण उद्धर्षों मह उद्धव उत्सवः’ इत्यमरः, वितनुतात् विस्तृणोतु विस्तीर्णं विदधात्विति यावत् । गृहेष्विति बहुवचनात्, अहं यत्र यत्र वसामि तत्र तत्र मोहापहमहेश्वरीमन्दहसितकार्यो महोत्सवो भवत्विति भावः । मयि महेश्वरीमन्दस्मितविलासेन दूरीकृतमोहो महोत्सवो मया स्थीयमानेषु स्थलेषु प्रचलत्विति गम्यते ॥१॥
इयवहुलगोलं जगल्लघु दधाना ॥ पितामहमुखैर प्यखण्डितविधाना ॥२॥
इयदिति- इयत् एवम् अतिबृहत् इति विशालदृष्ट्या हस्तनिर्देशेन इय-दित्याह, बहुलगोल बहुलाः गोलाः यस्मिन् तत् जगत्, नक्षत्रात्मना खे भास-मानाः असङ्खयेयाः भुवनगोला: यस्मिन् वर्तन्ते तदिदं जगत् विश्वं लघु श्रमेण विना सुभरं दधाना बिभ्रती पितामहमुखैरपि ब्रह्मादिभिरपि अख-ण्डितविधाना अखण्डितम् अप्रतिहतं विधानं कार्यविधिर्यस्या: सा, तनोत्विति उत्तरेण सम्बन्धः ॥२॥
अदुष्टचरितेभ्यः शुभान्यभिदधाना ॥ कुलानि मलिनानां हतानि विदधाना ॥३॥
अदुष्टेति- अदुष्टचरितेभ्यः अदुष्टानि अदोषदूषितानि चरितानि शीलान्याचरणानि येषां तेभ्यः शिष्टाचारेभ्य इति यावत्, शुभानि मङ्गलानि अभिदधाना भणन्ती, शुभोक्तिर्देव्याः शुभाधानान्नाति- रिच्यते। मलिनानां पापानां दुष्टानां कुलानि हतानि प्रणष्टानि विदधाना कुर्वाणा ॥३॥
दुकूलमरुणांशु- प्रभं परिदधाना॥ हरस्य रजताद्रि- क्षितीशितुरधीना ॥४॥
दुकूलमिति- अरुणांशुप्रभं बालार्काशुसन्निभं प्रातस्सन्ध्यारागरञ्जितं दुकूलं वसनं परिदधाना वसाना, रजतादिक्षितीशितु: कैलासराजस्य हरस्य अधीना आयत्ता। शुभ्रविग्रहस्य हरस्य रजतगिरीशस्य रागजन्मने प्रभवति अरुणवसनम्। रजतारुणपदप्रयोग औचित्यप्रकर्षकः ॥४॥
मुनीन्द्र कृततन्त्र- प्रसिद्धबहुदाना ॥ उमा बलमलं न- स्तनोत्वतुलमाना ॥५॥
मुनीन्द्रेति- मुनीन्द्रकृततन्त्रप्रसिद्धबहुदाना, मुनीन्द्रः आगमिकै: ऋषि-श्रेष्ठैः कृतेषु तन्त्रेषु तन्त्रशास्त्रेषु प्रसिद्धं बहु अमितं दानं यस्याः सा। अभी-ष्टबहुदायिनी भगवतीति तन्त्रग्रन्थेषु प्रसिद्धम् । नेदम् अवितथमिति द्योतयितुं मुनीन्द्रकृतमित्युक्तम् । अतुलमाना असमानपरिमाणा इयत्तापरिच्छेदरहिता अप्रमेयेति यावत्, एवम्भूता भगवत्युमा नः अस्माकम् अलं पर्याप्तं बलं वीर्य तनोतु करोत्विति भावः ॥५॥
निरस्तविषयां यद् दधाति मतिकीलाम् ॥ समस्तजगदीशे धृतिस्तव मतेयम् ॥६॥
निरस्तेति- समस्तजगदीशे सकललोकेश्वरि ! निरस्तविषयां निरस्ताः निराकृताः विषयाः रूपादयः यया तां मतिकीलां कीला ज्वालेव मतिः बुद्धिः मतिकीला बुद्धिज्वाला तां दधाति धारयते पुरुष इत्यध्याहार्यमिति यत्, इयं तव धतिर्मता, निविषया बद्धिज्वाला धार्यमाणा धतिशब्दवाच्येति भावः ।
धृता प्रवणचित्तं स्मृता नरमपापम् ॥ धृता हृदि विवत्से गतस्वपरभावम् ॥७॥
श्रुतेति- श्रुता सती नरं प्रवणचित्तं प्रवणं प्रआँ चित्तं चेतो यस्य तं विधत्से, यस्त्वां श्रृणोति तस्य चित्तं त्वयि प्रर्ह विधीयत इत्यर्थः । स्मृता सती नरम् अपापं विधत्से, यः स्मरति त्वां तमपाप्मानं करोषि । हृदि हृदये धृता ध्यानेन गृहीता सती नरं गतस्वपरभावं गतः विगतः स्वश्च आत्मा च परश्च आत्मेतरश्च स्व-परौ तयोर्भावः यस्मात्तं विधत्से, हृदये स्थितिपदं गताऽसि आत्मेतरभेदबद्धिम अपहंसि इत्यर्थः ॥७॥
अहंमतितटिन्याः सतामवनि मूलम् ॥ त्वमेव किल सेयं महर्षिरमणोक्तिः ॥८॥
अहमिति- सतां सज्जनानाम् अवनि पालनि, अहंमतितटिन्याः अहंमति-रेव तटिनी स्रवन्ती तस्याः मूलम् उत्पत्तिस्थानं त्वमेवासि किल इति ऐतिह्ये। सा प्रसिद्धा इयं महर्षिरमणोक्तिः । महर्षेः मम गुरोः रमणस्य उक्तिः । अहमिति स्मरणस्य मलं चित्स्वरूपमिति प्रसिद्धो महर्षेरुपदेशः । तटिन्याः प्राये-णाचल एव उत्पत्तिस्थानम् । तटिनीशब्दसामर्थ्यात् अहङ्कारमूलस्याचलत्व-माक्षिप्यते ॥८॥
अहंमतिलताया-स्त्वयोशवधु कन्दे ॥ स्थितोऽम्ब भुवनस्य प्रविन्दति रहस्यम् ॥९॥
अहमिति- ईशवधु ईश्वरकान्ते ! अहंमतिलतायाः अहमिति मति/ः अहंधी: सैव लता वल्ली तस्याः कन्दे मूले त्वयि चिद्रूपिण्यां स्थितो योगी भुवनस्य विश्वस्य रहस्यं प्रविन्दति प्राप्नोति । अहंधियो मूलं जन्मस्थानं चित्स्वरूपं त्वमेवासि, तत्र स्थितस्य भुवनस्य वास्तवं तत्त्वं विदितं भवतीत्ययमर्थः अहन्धी-लतयोः अम्बा-कन्दयोश्च ताद्रूप्यरूपकेण कथितः ॥९॥
यदेतदखिलाम्ब प्रसिद्धमिव दृश्यम् ॥ तवैव किल जालं ’गतो भणति मूलम् ॥१०॥
यदेतदिति- अखिलाम्ब, सकलजननि ! यत् यस्मात् एतत् प्रसिद्धमिव निस्सन्देहं निश्चितमिव स्थितं दृश्यं जगत् तवैव जालं विधेयविशेषणं जाल-विद्या मायेत्यर्थः, मूलं गतः अहम्मतिमूलं प्राप्तः योगी भणति, तस्माद् भुवन-स्य रहस्यं प्रविन्दतीति पूर्वेण अन्वयः। मूलस्वरूपं प्राप्य स्थितः दृश्यं सर्वं निश्चितसत्यमिव भासमानमपि केवलं मायिक जालमिति पश्यति । तस्मात्तथा भणति ॥१०॥
प्रपश्यसि पराची जगद्विविधभेदम् ॥ स्वतः किमपि नान्य प्रतीचि पुरतस्ते ॥११॥
प्रपश्यसीति- पराची पराचीना बहिर्मुखी सती जगत् विश्वं विविधभेदं विविधो नानाप्रकारः भेदो विशेष: यस्य तत् प्रपश्यसि। भोः प्रतीचि अन्तर्मुखि अम्ब ! ते तव पुरतः पुरस्तात् स्वतोऽन्यत् आत्मन इतरत् किमपि न, नास्ति । त्वं पराग्दृष्टि: सती नानाभेदं पश्यसि । अत एव जगतः स्थितिः, प्रतीच्या अन्तर्दृष्टेः त्वमेव सर्वं भवसि त्वत्तोऽन्यत्किमपि नास्तीति भावः ।।११।।
स्तुता भवसि शश्वत् स्मृता च भजने त्वम् ॥ धृता भवसि योगे तता भवसि बोधे ॥१२॥
स्तुतेति- त्वं भजने स्तुता स्तोतृभिः भजकै: विनुता भवसि, शश्वत् स्मृता ध्यातृभिः ध्याता च भवसि योगे धृता योगिभिर्भूता भवसि, बोधे ज्ञाने तता व्याप्ता भवसि। स्तुति-स्मृत्यादीनां फलमाहोत्तरश्लोकेन ॥१२॥
स्तुता दिशसि कामं स्मृता हरसि पापम् ॥ धृताऽस्यधिकशक्त्य तता भवसि मुक्त्यै ॥१३॥
स्तुतेति- स्तुता सती कामम् अभीष्टं दिशसि ददासि, स्मृता ध्याता सती पापं हरसि ध्यातारं पवित्रयसि, धृता योगेन धृता सती अधिकशक्त्यै बहुल- शक्तये असि प्रभवसि समृद्धां शक्तिमादधासीत्यर्थः। तता व्याप्ता ज्ञानसिद्धेः व्याप्तिमती सती मुक्त्यै मोक्षाय असि प्रभवसि । अभीष्टदं स्तोत्रं, पापघ्नं ध्यानं, शक्तिप्रदो योगः, मुक्तिप्रदं ज्ञानमिति फलितार्थः ॥१३॥
विशुध्यति यताशी प्रमाद्यति न शुद्धः ॥ प्रमादरहितस्य स्फुटे लससि कजे ॥१४॥
भवति । विशुध्यतीति- यताशी नियताशनः आहारनियमवान् विशुध्यति विशुद्धो शुद्धः तथा विशुद्धः न प्रमाद्यति न प्रमत्तो भवति अस्ख-लितशीलो भवतीत्यर्थः । तथा प्रमादरहितस्य अप्रमत्तस्य स्फुटे विकसिते कजे कमले प्रकृते सहस्रारे लससि क्रीडसि ।।
नियताशनात् विशुद्धि: विशुद्धेरप्रमादोऽप्रमादात् देवीकृतकञ्जलसनमिति गृहीतमुक्तरीत्या अर्थश्रेणेः वर्णनादेकावलिरलङ्कारः। ’गृहीतमुक्तरीत्यार्थ-श्रेणिरेकावलिर्मता’ इति तल्लक्षणात् ॥१४॥
स्फुटं यदि सरोज नटीव पटु नाटयम् ॥ करोषि यतबुद्धे- जगज्जननि शीर्ष ॥१५॥
स्फुटमिति- जगज्जननि लोकमातः ! सरोजं सहस्रारं कमलं स्फुटं विकसितं भवति यदि, यतबुद्धेः यता नियता बुद्धिः यस्य तस्य वशितमनस इत्यर्थः, शीर्षे शिरसि नटी इव रङ्गस्थले नाट्यकारिणीव नाटयं पटु निपुणं करोषि, नटसि विलससीति यावत् ॥१५॥
शिरोगतमिदं नः प्रफुल्लमयि पनम् ॥ अनल्पमकरन्वं त्वमम्ब भव भृङ्गी ॥१६॥
शिर इति- अयि अम्ब ! नः अस्माकं शिरोगतं मस्तकस्थम् इदं प्रफुल्लं सम्यग्विकसितं पद्मं कमलम् अनल्पमकरन्दम् अनल्पः बहुल: मकरन्दः पुष्परसः यस्य तत् अमितमध्विति यावत्, भवतीति शेषः । त्वं भृङ्गी मधुकरी भव, त्वं तत्र लसन्ती पात्री भवेति प्रार्थयते ॥१६॥
सरोजमतुदन्ती पिबाम्ब मकरन्दम् ॥ महामधुकरि त्वं भजेर्मदममन्दम् ॥१७॥
सरोजमिति- अम्ब! सरोज सहस्रारं कमलम् अतुदन्ती अपीडयन्ती मकरन्दं पिब, कमलाद्रसादानकाले कोमलं कमलं लुलितं मा भूत् ; यथा कमलं पीडितं न भवति तथा रसं ग्रहीतुं जानासि । अत एव महामधुकरि निपुण-तमभृङ्गि इति सम्बोधनं, सर्व बहुलं मधु पातुं शक्नोषीति च द्योतयितुम् इदं सम्बोधनम्। त्वम् अमन्दम् अधिक मदं वोधविशेषं भजेः प्राप्नुहि । योगा-नुभवविशेषाणां प्रादुर्भावदशासु योगिनः शारीरकव्यथाः स्युः। अत एव कोमलं कुसुमं मा पीड्यतामिति रूपकेणानुप्राणितं वस्तु ॥१७॥
अमङ्गलमितः प्राङ् मयेशवधु भुक्तम् ॥ इतः परममेये सुखान्यनुभव त्वम् ॥१८॥
अमङ्गलमिति- ईशवधु ईश्वरयोषे, अमेये मानातीते ! इतः प्राक् इतः पूर्वं मया अमङ्गलम् अशुभं दुःखमिति यावत् भुक्तम् अनुभूतं, इतः परं त्वं सुखानि अनुभव दुःखानि सर्वाणि मया अनुभूतानि, सुखानि त्वम् अनुभव । तव सुखायैव मया दुःखमनुभूतम् । त्वं तु मोदमयी मोदायवासि इति भावः । बोधात्प्राक् सर्वं कष्टं भोक्त्रा अबुद्धेनानुभूयते। बोधात्परं सुखे प्राप्ते अबुद्धस्य भोक्तृत्वमेव नश्यति, तदा भोक्त्री देव्येवेति भावः । ’मयि’ इति ’मया’ स्थाने पाठभेदो भवति । मयि त्वया अम्बया इतः प्राक् अमङ्गलं भुक्तं, इतः परं सुखान्यनुभव। सर्वथा त्वमेव भोक्त्री भवसीत्यर्थः। मदुःखं सर्व त्वमेवान्वभवः इति भावः ॥१८॥
अहङकृतिवशान्मे चिदीश्वरि पुराऽभूत् ॥ तवाभवदिदानों ममास्ति न विभुत्वम् ॥१९॥
अहङकृतिवशादिति- ईश्वरि ! पुरा ईदृशबोधात्पूर्वम् अहङकृतिवशात् अह-ङ्काराधीनत्वाद्धेतोः मे चित् मम चितिः अभूत्। वस्तुतस्तु त्वं चित्, मम चित तावकी एव, अहङ्कारान्मदीया साऽभूत् । इदानीं सा तव चित् अभवत्। तस्मात मम विभुत्वं चित्प्रभुत्वं नास्ति, मम चितः प्रभुत्वं त्वदीयमेवेति भावः ॥१९॥
यदाऽभवदियं मे तदाऽन्वभवदातिम् ॥ तवेश्वरि भवन्ती भुनक्तु शमिदानीम् ॥२०॥
यदेति- इयं चित् यदा मे मम अभवत् अहङ्कारवशान्मदीयाऽभव-दित्यर्थः, तदा आति व्यथामन्वभवत् अनुभूतवती। इदानीं सम्प्रति, भोः ईश्वरि! तव भवन्ती त्वदीया सतीत्यर्थः, शं सुखं भुनक्तु अनुभवतु । त्वे दुःखं निर्ममत्वे तु परं सुखम् इति सर्वसिद्धान्तसारः प्रसिद्धः ॥२०॥
मम-करोत्वियमहन्ता विवादमधुनाऽपि ॥ तथाऽपि पुरतस्ते महेश्वरि विवीर्या ॥२१॥
करोत्विति- महेश्वरि! इयम् अहन्ता अयमहम्भावः अवुनाऽपि यद्यपि इदानीं विवादं विविधं वादं व्यवहारं करोतु ’विवादो व्यवहारः स्यात्’ इत्य-मरः। तथाऽपि ते तव पुरतः पुरस्तात् विवीर्या विगतवीर्या निस्त्वा भव-तीति शेषः। क्वेयमहन्ता क्व च त्वम् ? ॥२१॥
इयं च तव बुद्धे- यतो भवति वृत्तिः ॥ इमामपि कुरु स्वां क्षमावति विरोषा ॥२२॥
इयमिति- इयं बुद्धः वृत्तिः धीवृत्तिश्च यतः यस्मात् हेतोः तव भवति त्वदीया भवति, ततः इमामपि वृत्ति विरोषा रोषहीना शान्ता सती, क्षमा-वति क्षान्तिमति देवि ! स्वां स्वीयां कुरु स्वीकुरु। इयं धीवृत्तिस्त्वदीया तदीशित्री त्वमेव, तस्मात् तामपि अङ्गीकुरु इति भावः ॥२२॥
सुधाब्धिरिह मात स्तरङ्गशतमाली ॥ चिदापुरमत्र प्रभापदमदभ्रम् ॥२३॥
सुधाब्धिरिति- मातः! इह शरीरे सुधाब्धिः अमृतसागरः तरङ्गाणा-मूर्मीणां शतानां शतसङ्ख्याकानां माला पङक्तिरस्यास्तीति तरङ्गशतमाली बहुलवीचिरस्तीत्यर्थः । अनेन सहस्रारविलसितमुक्तं तन्त्रशास्त्रेषु सहस्रार-स्यैव सुधासिन्धुरिति वर्ण्यमानत्वात्। अत्र शरीरे अदभ्रमनल्पं प्रभापदं प्रभानां रुचां पदं स्थानं सर्वतेजोमूलस्थानमित्यर्थः। चिदभ्रपुरं चिदाकाश-पुरं ब्रह्मपुरं दहरमिति श्रुतिप्रसिद्धं भवतीत्यर्थः। अनेन सूर्यमण्डलतया शास्त्रेषु उपदिष्टं हृदयमुक्तम्। आहाराय अमृताब्धेरमृतं भवति, निवासाय दहरः आकाशो भवति । तस्मात् विजयस्व देवि ! ॥२३॥
कुरु त्वमिदमेक निजालयशतेषु ॥ सवित्रि विहरास्मिन् यथेष्टमयि देहे ॥२४॥
कुर्विति- अयि सवित्रि जननि ! निजेषु स्वीयेषु आलयानां वास-गृहाणां शतेषु इदं मम देहम् एकं कुरु, त्वद्वासविलासस्थानेष्विदं परिगण्यता-मित्यर्थः । अस्मिन् देहे अधिकरणे मयि देहभूते, देहात्मनि यथेष्टम् इष्ट-मनतिक्रम्य स्वच्छन्देन विहर विहारं कुरु विलसतु भवतीति यावत् ॥२४॥
कुमारललितानां कृतिर्गणपतीया ॥ करोतु मुदमेषा कदिदयितायाः ॥२५॥
कुमारेति- गणपतेरियं गणपतीया कुमारललितावृत्तरचितानां कुमार-ललितानां कृतिः एषा स्तुतिरूपा कविता कपर्दिदयितायाः परमेश्वरप्रियायाः मुदं प्रीतिं करोतु ॥२५॥
इति श्रीमहर्षिरमणभगवत्पादान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः गण-पतिमुनेः कृतावुमासहस्रे षोडशः स्तबकः समाप्तः ।
समाप्तं च चतुर्थं शतकम् । प्रभाख्या व्याख्या च समाप्ता॥
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.