उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
अथ द्वितीयशतकस्य द्वितीयेऽस्मिन् स्तबके विश्ववैभवसम्पत्तिर्देव्याः स्तूयते ॥
हर्तारः शशिकोतः कर्तारो नवभासाम् ॥ भर्तारो मम सन्तु स्कन्दाम्बादरहासाः ॥१॥
हर्तार इति- शशिकीर्तेः शशिनश्चन्द्रस्य कीर्तेः ख्याते: हर्तारः अपहर्तारः आह्लादका अमृतकिरणयशोतिशायिन इति यावत्। नवभासां नवानां प्रत्य-ग्राणां भासां विद्युतीनां कर्तारो विधातारः नवनवविकासशालिनः इति यावत्, अभिनवाभ्युदयविधायकाः आश्रितानामिति वा। स्कन्दाम्बादरहासाः स्कन्दा-म्बायाः पार्वत्याः दरहासाः मन्दहासाः मम भजकस्य भर्तारः पोषकाः सन्तु भवन्त्वित्यभ्यर्थना ॥१॥
दिग्वल्लीष्वतिशुभां कुर्वन्तः कुसुद्धिम् ॥ भूयासुस्तव भूत्यै मन्मातुः स्मितलेशाः ॥२॥
दिग्वल्लीष्विति-दिग्वल्लीषु दिश एव वल्लयः लताः तासु अतिशुभ्राम् अत्यच्छां कुसुमद्धि कुसुमानाम् ऋद्धि समृद्धि कुसुमप्रसूतिसम्पदं कुर्वन्तः वितन्व-न्तः मन्मातु: पार्वत्याः स्मितलेशाः मन्दहासाः तव भूत्यै ऐश्वर्यायेत्यर्थः भूयासुः इति मङ्गलाशासनम्। अत्र दिश एव वल्लय इति उत्तरपदार्थप्राधान्यादक-धारणापूर्वपदकर्मधारयः समासः, न तु वल्लय इव दिश इति पूर्वपदार्थप्रधान उपमितसमासः, वल्लीष्वेव कुसुमद्धिकरणस्य सम्भवात् । अथ स्मितलेशानां कुसुमद्धिकारकत्वोक्त्या तेषाम् अमृतकिरणात्मकत्वं गम्यते, रसात्मनः सोमस्यै-वौषधीशत्वप्रसिद्धः। दिग्वल्लीष्वित्यत्र एकदेशविवर्ति रूपकमलङ्कारः। यथा लताः कुसुमप्रसवसम्पन्नाः स्पृहणीयशोभाः तथा दिशः सर्वाः स्वोचित-रमणीयशोभासम्पन्नाः पार्वतीमन्दहासेभ्य इति भावः । अत्र दिग्वल्लीष्विति बहुवचनात् सर्वत्र मन्दहासानां वैभवम् उक्तम् । महाप्रभावस्य मन्दहास-वैभवस्य विलासादेव विश्वस्मिन् सर्वाणि वस्तूनि भूतानि च तत्तद्गुणविशिष्ट-तया ध्रियन्त इति द्योतयितुं सर्वत्र दिक्सन्तत्यविच्छेदविकासव्यञ्जकं दिग्वल्ली-कुसुमप्रसवसमृद्धिकरणमुक्तम्। अत्र दिक्षु वल्लीत्वारोपः शाब्दः । स्मित-लेशैः कर्तृभिः कुसुमद्धर्यारोपणेनार्थसामर्थ्यादाक्षिप्तः दिग्विकास आर्थः, न चेयमेकदेशवर्तिन्युपमा विकस्वरकुसुमसमृद्धिमत्त्वधर्मस्य आरोप्यमाणासु वल्लीषु दिगात्मतया वर्तनात् दिक्षु चोपचरितत्वात् ॥२॥
एकश्चेत्तव शक्तो ब्रह्माण्डस्य भवाय ॥ भर्गप्रेयसि हासः किं स्तोत्रं तव भूयः ॥३॥
एकश्चेदिति- भर्गप्रेयसि रुद्रकान्ते मातः, तव एको हासः ब्रह्माण्डस्य विश्वस्य भवाय उद्भवाय शक्तः प्रभुश्चेत्, किं भूयः किं पुनः स्तोत्रं त्व-त्प्रभाववर्णनपरं भवेत् । हासश्च सन्ततं मुखविकसितं भगवत्याः । । क्षण-हसितवैभवात् सर्वस्मिन् जगत्युत्पन्ने, किं स्तोत्रमलं माहाभाग्यं तव व्याख्या-तुम् ? नेत्यर्थः। स्मितस्य जगत्स्रष्टुत्वं प्रायशः पूर्वैर्ग्रन्थकृद्भिर्वर्ण्यते । भाम-तीकारैरपि ’स्मितमेतस्य चराचरम्’ इति ब्रह्म स्तुतम् ॥३॥
उद्याने वियदाख्ये कालि त्वां विहरन्तीम् ॥ गोलः कन्दुककल्पै रल्पा वाक्किम माति ॥४॥
उद्यान इति- कालि भगवति वियदाख्ये वियत् आकाशम् आख्या नाम यस्य तस्मिन् उद्याने उपवने कन्दुककल्पैः ईषदसमाप्ताः कन्दुकाः गेन्दुकाः तैः गोलाकारक्रीडनकसदृशैरिति यावत् गोलैः खगोल: रवीन्दुतारकात्मभिः विहरन्तीं क्रीडन्तीं त्वाम् अल्पा लघ्वी वाक् किमु माति ? न मातुं शक्नोती-त्यर्थः। अनन्तब्रह्माण्डकोटेरवकाशं दददाकाशं तव विहारोपवनं चेत् तत्र चराणि ज्योतींषि च क्रीडनकानि चेत्, त्वम् इयतीति का वा वाक् परिच्छेत्तुं प्रभवति ? इयत्तापरिच्छेदरहिता भगवती वाग्विषयं नावतरतीति भावः ॥४॥
खं क्रीडाभवनं ते कः कार्यालय एषः ॥ पृथ्वीयं बहुलान्ना मातर्भोजनशाला ॥५॥
खमिति - मातः ! ते तव खम् आकाशं सर्वव्यापकं क्रीडाभवनं विहार-स्थलम्, एष क: अमुत्र आदित्यमण्डल: कार्यालयः जगत्कार्यनिर्वाहप्रदेशः, बहु-लान्ना बहुलं भूरि अन्नं भोग्यं यस्याः सा इयं पृथ्वी भोजनशाला भवतीति पृथग-ध्याहार्यम् । अत्र देवीविषये भोग-भोजनयोरविशेषो बोध्यः । “को ब्रह्मात्मा-निलार्केषु" इति विश्वप्रकाशः । क: आदित्यः स्वर्लोकः यत्र देवानाम् आधि-कारिकाणां जगत्कार्यनिर्वाहक्रमः व्यवस्थाप्यते। अतः कः कार्यालयः उक्तः। खमन्तरिक्षं भुवर्लोको यत्र आकाशे खगोल: क्रीडनकै: विहारो भगवत्याः पूर्वश्लोके गीतः। इयं च पृथ्वी भूर्लोकः यः सर्वैरधिकृतैर्देवैारा भुज्यते देव्या। एवं भूर्भुवःस्वरिति लोकत्रयस्य क्रमशः भोजनविहारकार्यनिर्वाह-स्थलत्वं प्रतिपादितम् ॥५॥
बुद्धीनामसि दात्री सिद्धीनामसि नेत्री॥ वीर्याणामसि पेटी कार्याणामसि धाटी ॥६॥
बुद्धीनामिति- बुद्धीनां नानाशास्त्रीयाणां सकलकलाकौशलाविष्कीणां च धियां दात्री असि, सिद्धीनां सर्वोद्यमफलरूपिणीनाम् अणिमाद्यद्भुतरूपिणीनां वा नेत्री प्रापयित्री असि, वीर्याणां पेटी मञ्जूषा असि, सकलविधपराक्रम-निधानभूतेत्यर्थः । कार्याणां कर्तव्यानां कर्मणां धाटी अभ्यासत्तिः असि कार्याण्य-भिमुखीभूय तद्भङ्गीत्वेनासन्ना इत्यर्थः । धाटी अभ्यासादनमिति हेमचन्द्रः ॥६॥
विद्यानामसि भावो हृद्यानामसि हावः ॥ देवानामसि लीला दैत्यानामसि हेला ॥७॥
विद्यानामिति- विद्यानां चतुर्दशानां वेदादीनां भावोऽसि सकलविद्या-तात्पर्यभूतेत्यर्थः। हृद्यानां रमणीयानां हावो विलासोऽसि । सर्वेषु रमणी-येषु यो विलासो वर्तते, स त्वमेवेत्यर्थः। देवानां लीला असि देवेषु यत्स्पृह-णीयं विलसितं तत् त्वमेव असि, दैत्यानाम् असुराणां हेला अवज्ञा असि, “हेला-ऽवज्ञाविलासयोः” इति नानार्थरत्नमाला, दैत्यकुलतिरस्कर्तीत्यर्थः ॥७॥
गन्तणामसि चेष्टा स्थाणूनामसि निष्ठा ॥ लोकानामसि मूलं लोकादेरसि जालम् ॥८॥
गन्तृणामिति- गन्तॄणां गतिमतां चेष्टा गतिः असि । गन्तुश्चरस्य गन्तृत्वा-वि ष्कर्वी शवितरिति यावत्। स्थाणूनां स्थिराणां निष्ठा स्थितिः अचरस्य स्थायित्वसम्पादिकाऽसि इति यावत्। चराचरयोः चरत्व-स्थिरत्वधर्मरूपि-णीति वा त्वमसीति भावः । लोकानां सर्वेषां मूलं कारणम् असि, लोकादेः लोकानाम् आदेः जन्मनः जालं मायिकं कारणम् असि, ’पुमान्नीपद्रुमे जालो जाली कोशातकी भवेत्। दम्भेन्द्रजालयोः क्लीबम्’ इति त्रिकाण्डशेषः ॥८॥
देवी व्यापकतेजः- शक्तिस्तत्त्वविचारे ॥ अत्यन्तं सुकुमारी नारी मूर्तिविचारे ॥९॥
देवीति- तत्त्वविचारे तत्त्वतः परमार्थतः विचार विमर्श क्रियमाणे सति देवी भगवती व्यापकतेजश्शक्तिः व्यापकस्य सर्वव्यापिन: तेजसः ज्योतिषः सर्वेश्वरस्य शक्तिः भवति यद्वा व्यापकतेजोरूपिणी शक्तिरिति शाकपार्थिवा-दिवत्समासः। तत्त्वतः देव्याः स्वरूपं सर्वव्यापितेजश्शवितरिति भावः । मूर्तिविचारे मूर्तेः विचारे विग्रहवत्तामपेक्ष्य विचारे क्रियमाणे अत्यन्तं सुकुमारी नारी अत्यन्तकोमलगात्री स्त्री पर्वतराजपुत्री उमा भवति ।।९।।
क्व ज्योतिर्महतोऽस्मा-दाकाशादपि भूयः ॥ तत्सर्व विनयन्ती तन्वङ्गी क्व नु नारी ॥१०॥
क्वेति- महतो विभोरस्मादाकाशादपि भूयः महत्तरं ज्योतिः क्व ? महतो महीयस्तज्ज्योतिर्यदाकाशमतिशेते। तत्सर्वम् आकाशादप्यधिकं ज्योतिः विनयन्ती जगत्कृत्याय चालयन्ती तन्वङ्गी सुन्दरी नारी स्त्री क्व नु ? असम्भवो-ऽलङ्कारः। तदुक्तं चन्द्रालोके “असम्भवोऽर्थनिष्पत्तेरसम्भाव्यत्ववर्णनम् । को वेद गोपशिशुक: शैलमुत्पाटयेदिति” इति ॥१०॥
इतः प्रभृति आश्चर्यं विदधानेति पञ्चदशश्लोकावधि एकवाक्यम् ।
देवेन्द्राय विभुत्वं सूर्यायोलसहस्रम् ॥ ऊष्माणं दहनाय ज्योत्स्नामोषधिराजे ॥११॥
देवेन्द्रायेति- देवेन्द्राय सुरेन्द्राय विभुत्वम् ईशितृत्वं ददानेत्युत्तरेण सम्बन्धः । एवं वक्ष्यमाणाय सर्वस्मा अपि, सूर्याय सहस्ररश्मेः उस्रसहस्रं उस्राणां किर-णानां सहस्र, दहनाय अग्नये ऊष्माणम् उष्णत्वं, ओषधिराजे ओषधीनां राट् ईशः चन्द्रस्तस्मै ज्योत्स्नां चन्द्रिकाम् ॥११॥
वातायामितवीर्य विस्तारं गगनाय ॥ सान्द्रत्वं वसुधाय तोयाय द्रवभावम् ॥१२॥
वातायेति- वाताय जगत्प्राणाय अमितवीर्यम् अत्यधिकं बलं, गगनाय आकाशाय विस्तारं वैशाल्यं, वसुधाय भूम्यै सान्द्रत्वं निबिडत्वं घनतामिति यावत्। तोयाय अम्भसे द्रवभावं द्रवत्वं द्रवणशीलतामित्यर्थः ॥१२॥
माहाभाग्यमपारं कोटिभ्यो विबुधानाम् ॥ चित्राः काश्चन सिद्धी लक्षेभ्यो मनुजानाम् ॥१३॥
माहाभाग्यामिति- विबुधानां देवानां कोटिभ्यः, कोटि: शतलक्षसङ्ख्या-वाचकः, अमितसङ्खयेभ्यः देवेभ्यः इत्यर्थः, अपारम् अनन्तं माहाभाग्यं महान् भागो अंशः येषां ते महाभागाः तेषां भावो माहाभाग्यं, विश्वेभ्यो देवेभ्य ऐश्वर्यांशान् अनवधिकान् इत्यर्थः, मनुजानां लक्षेभ्यः शतसहस्रेभ्यः अत्य-धिकसङ्खयेभ्यो मानवेभ्य इति यावत्। काश्चन चित्राः अद्भुताः सिद्धी: शक्तिसम्पदः ॥१३॥
स्थाणुभ्यो धृतिशक्ति गन्तृभ्यो गतिशक्तिम् ॥ कस्माच्चिन्निजकोशा- देका देवि ददाना ॥१४॥
स्थाणुभ्य इति- स्थाणुभ्यो अचरेभ्यो वस्तुभ्यः धृतिशक्ति स्थैर्यापादक-धारणसामर्थ्यमित्यर्थः, गन्तृभ्यश्चरेभ्यो भूतेभ्यः गतिशक्ति गमनसामर्थ्यमित्यर्थः प्राक् गन्तॄणामसि चेष्टेत्युक्तौ तत्र गन्तरि यच्चलनं या च स्थाणौ स्थिति: ते स्वरूपं देव्या इत्युक्तम्। इह तु चराचरयोर्गमनधारणशक्तिदात्री देवी-त्युक्तम्। एवम् उक्तानि सर्वाणि कस्माच्चित् अनिर्वाच्यान्निजकोशात् स्वीया-निधानात् एका अद्वितीया ददाना वितरन्ती, भोः देवि ॥१४॥
आश्चर्य विदधाना सर्व वस्तु दधाना ॥ हन्त त्वं मम मातः काचित्कोमलगात्री ॥१५॥
आश्चर्यमिति- आश्चर्यम् अदभुतम् असामान्यं कर्म विदधाना तन्वाना सर्व वस्तु चराचरं विश्वं दधाना धारयमाणा त्वं मम मातः सम्बुद्धिः, काचित कोमलगात्री मृदुलाङ्गी असि। हन्त आश्चर्ये ॥१५॥
श्रोणीभारनतायां कस्यांचित्तनुगात्र्याम् ॥ ईदृक्षा यदि शक्तिः का वेतो ननु माया ॥१६॥
श्रोणीति- श्रोणीभारनतायां श्रोणीभारेण नितम्बगौरवेण नतायां नम्रायां कस्यांचित् तनुगाश्यां सुन्दर्या स्त्रियाम् ईदृक्षा इयमिव दृश्यत इति ईदृक्षा एतादृशी शक्तिः भवेद् यदि, इत: अस्मात् का वा माया अघटनघटनापटीयसी शक्तिः। ननु प्रश्ने। इयमेव माया यत् कस्याञ्चिन्नार्यामीदृशी शक्तिरुक्त-प्रकारा विलसिता। ’का वा ते ननु माया’ इति पाठे, ते तव का वा माया इतोऽन्येति प्रश्नेन तुल्यमेव तात्पर्यम् ॥१६॥
रूपं ते तनुगात्रं वाणी ते मृदुनादा ॥ चापं ते मधुरेक्षुः पाणिस्ते सुकुमारः ॥१७॥
रूपमिति- अम्ब! ते तव रूपं तनुगात्रं तनु अल्पम् अस्थूलत्वात् सुन्दरं गात्रं यस्य तत् सौन्दर्यसम्पन्ना अतिललितगात्रीति यावत्। ते तव वाणी वाक् मृदुनादा मृदुः मञ्जुल: नादः स्वरः यस्याः सा कलकण्ठीत्यर्थः । ते तव चापं धनुः मधुरेक्षुः मधुरो रमणीयः इक्षुः रसाल:, वशितकामा कामेश्वरीत्यर्थः, कामस्येक्षुधन्वतया प्रसिद्धः, ते तव पाणिः हस्तः सुकुमारः कोमलः ॥१७॥
लोले लोचनयुग्मे भीरुत्वं प्रकटं ते ॥ ब्रह्माण्डं त्वदधीनं श्रद्धत्तामिह को वा ॥१८॥
लोले इति- लोले चञ्चले ते तव लोचनयुग्मे भीरुत्वं चकितत्वं प्रकटं प्रकाशं भवति। यद्यप्येवं तवाकारस्वरधनुर्हस्तलोचनानि ललितरमणीयानि भवन्ति, तथाऽपि तव प्रभावस्तद्विपरीत इत्याहोत्तरार्धन अनन्तरश्लोकाभ्यां ब्रह्माण्डम् इदं विश्वं त्वदधीनं त्वद्वशं भवति। इह अस्मिन् विषये को वा श्रद्धत्तां विश्वसितु। न कोऽपीत्यर्थः ॥१८॥
भ्रूभङ्ग कुरुषे चे- न्मुग्धे गौरि मुखाब्जे ॥ भूतान्यप्ययि बिभ्य- त्यजेरन्नपि ताराः ॥१९॥
भ्रूभङ्गमिति- गौरि, अम्ब ! मुग्धे सुन्दरि मुखाब्जे मुखकमले भ्रूभङ्ग भृकुटिं कुरुषे चेत् अयि, भूतान्यपि सर्वाणि पृथिव्यादीनि महाभूतानि बिभ्यति स्वभावत्यागेन विलयो वा स्यादस्माकमिति पृथ्व्यादीनां भीतिर्जायते; तारा अपि तारकाः नक्षत्राण्यपि एजेरन् कम्पेरन् भयात्। ’भीषास्माद्वातः पवते भीषोदेति सूर्यः’ इत्यादिर्हि श्रूयते ॥१९।।
डावी शुद्धान्तेश्वरि शम्भो- रिच्छा चेत्तव काऽपि ॥ घोरोऽग्निस्तृणगर्भा दोराग्नेरपि शैत्यम् ॥२०॥
शुद्धान्तेश्वरीति- शम्भोः शिवस्य शुद्धान्तेश्वरि अन्तःपुरसुन्दरि, तव काऽपि इच्छा अस्ति चेत्, घोरः भीषणः अग्निः ज्वलनः तृणगर्भात् नडकाश-कुशादेरन्तरात् भवतीत्यध्याहार्यम् । तृणात् घोराग्निजन्म अस्त्रविद्यासु प्र-सिद्धम्। घोराग्नेरपि शैत्यम्। स्वभावजम् ऊष्माणं विहाय शीतः शान्तो भवत्यग्निरिति अयं तवेच्छामहिमा। अनुष्णं तृणमपि घोरमग्नि जनयति । तृणगर्भादग्निरित्यनेन शरवणजोऽग्निः सूच्यते। अग्नेरपि शैत्यमित्यनेन अपाम् अग्विजन्यत्वम् ’अग्नेरापः’ इति श्रुतिप्रसिद्धं तत्त्वं चावधेयम् । अत्र विवक्षा तु न किमप्यशक्यं तवेच्छायाः, अचिन्त्याद्भुतसाधिका त्वं स्वतन्त्रेति बोध्यम् ॥२०॥
अथ शिव-शक्त्योः कार्यविभजनमाह ।।
द्रष्टुं विश्वमपारं भारस्ते दयितस्य ॥ कर्तुं कार्यमशेषं श्रीमातस्तव भारः ॥२१॥
द्रष्टुमिति- श्रीमातः ! जननि अपारम् अनवधिकं विश्वं जगत् द्रष्टुं ते तव दयितस्य सर्वेश्वरस्य भारः जगदभिमुखी केवला दृष्टिरेव तस्य कार्यभारः इति भावः। अशेष समस्तं कार्यं सृष्ट्यादिकं कर्तुं तव भारः । सर्वकार्य-निर्वाहिका त्वमेव, ईश्वरस्तु त्वत्कार्याभ्यनुज्ञाभितेन साक्षित्वेन वर्तत इत्यर्थः । तदेवोत्तरश्लोकेन स्पष्टयति ॥२१॥
साक्षी केवलमीशः कर्तुं भर्तुमुताहो ॥ हर्तुं वाऽखिलमम्ब त्वं साक्षाद्धृतदीक्षा ॥२२॥
साक्षीति- अम्ब! ईशः ईश्वरः केवलं साक्षी द्रष्टा भवति । त्वम अखिलं सर्व कर्तुं स्रष्टुं भर्तुं पालयितुम् उताहो अथवा हर्तुं संहत साक्षात् प्रत्यक्षं धृतदीक्षा धृता बद्धा दीक्षा व्रतमित्यर्थः यया सा, सृष्टि-स्थिति-संहारकार्येषु त्वं साक्षाद्वद्धव्रतेत्युक्त्वा ईश्वरस्य साक्षित्वद्वारा त्वत्कार्येषु अभ्यनुज्ञानरूपः परम्परासम्बन्ध इति गम्यते ॥२२॥
कारङ्कारमुमे यद् ब्रह्माण्डानि निहंसि ॥ तन्मन्ये सुरमान्ये बालवाम्ब सदा त्वम् ॥२३॥
कारङ्कारमिति- सुरमान्ये देवपूज्ये उमे अम्ब, यत् यस्मात् ब्रह्माण्डानि जगन्ति कारङ्कारं कृत्वा कृत्वा, आभीक्ष्ण्ये णमुल्, निहंसि भनक्षि, तत् तस्मात् त्वं सदा बालैव, तव सन्ततं शैशवी दशा इति मन्ये। शैशवदशायां हि बालाः क्रीडनकानि कृत्वा कृत्वा तानि पुनर्भञ्जन्ति। ब्रह्माण्डानां पुनः-पुनर्निर्माण-संहरणहेतोः बालात्वस्योत्प्रेक्ष्यमाणत्वात् हेतूत्प्रेक्षा। अनेनानायास-सिद्धानि लीलाविलसितानि भगवत्याः सर्गादिकार्याणीति द्योत्यते ॥२३॥
लीलोज्जीवितकामे रामे शङ्करसक्ते ॥ त्वत्पादार्चनसक्तं भक्तं मा कुरु शक्तम् ॥२४॥
लीलोज्जीवितकाम इति- लीलोज्जीवितकामे लीलया उज्जीवितः कामः यया सा तस्याः सम्बुद्धिः, हरनेत्रदग्धस्य कन्दर्पस्य अनायासविलसितेन पुनः जीवितं दत्तवति, शङ्करसक्ते शङ्करे सक्ते अनुरक्ते रामे सुन्दरि ! त्वत्पादार्चनसक्तं त्वच्चरणसेवानुरक्तम् भक्तं सेवक मां शक्तं कुरु बलिनं विधेहि, बलं विना अधिलोकमध्यात्म वा न किमपि निर्वाह्यते। ’नायमात्मा बलहीनेन लभ्यः’ न वा लोके किमपि कर्तुं शक्यते। तस्मात् शक्तिमान् विधीयेयेति प्रार्थयते ॥२४॥
स्तबकमुपसंहरति ॥
एताः पावनगन्धाः सर्वेशप्रमदे ते ॥ हैरम्ब्यो मदलेखाः सन्तोषाय भवन्तु ॥२५॥
एता इति- सर्वेशप्रमदे सर्वेश्वरसुन्दरि, पावनगन्धाः पावनः पवित्रो गन्धो घ्राणविषयो यासां ताः एताः हैरम्ब्यो हेरम्बस्य इमाः गणपतेर्मम तव पुत्रस्य मदलेखाः मदधारा: पक्षे मदलेखावृत्तबद्धाः ते तव सन्तोषाय भवन्तु। अत्र पार्वतीसन्तोषाशंसकमदलेखापदेन अस्य वृत्तस्य मदलेखानामत्वरूपसूच्यार्थ-सूचनात् मुद्रालङ्कारः ॥२५॥
षष्ठः स्तबकः सव्याख्यः समाप्तः
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.